Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

rogaṃ nidānaprāgrūpalakṣaṇopaśayāptibhiḥ||22||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rogaṃ nidānādibhiḥ pañcabhiḥ parīkṣeta| nidānaṃ kāraṇaṃ heturityanarthāntaram| taccāsannaviprakṛṣṭabhedena dvidhā| āsannamapi dvividham, āsannātyāsannabhedena| āsannaṃ rūkṣalaghuśītādidravyopayogaḥ| atyāsannaṃ tu yataḥ samanantarameva rogotpattiḥ| yathā vātādayo doṣāḥ kruddhāḥ| viprakṛṣṭaṃ yat ādikāle rudrakopādi jvarādīnām| tathā haviḥprāśādi mehakuṣṭhādīnām| tenaivaṃvidhamarthajātamevaṃvidhasya rogasya hetutvenopadiṣṭam, evaṃvidhaścotpanno'to nidānājñāyate rogaḥ| prāgrūpaṃ pūrvarūpaṃ bhaviṣyato vyādheraprakāśitadoṣaviśeṣādhiṣṭhitasya lakṣaṇam, udbubhūṣurjvarādirāmayo vātādidoṣaviśeṣeṇāliṅgitarūpābhāso yenāvabhāsyate, yathāyathamalpatvādyadavyaktamasphuṭaṃ liṅgaṃ tatprāgrūpam| lakṣaṇaṃ punastadeva prāgrūpādvilakṣaṇam, yena sakaladoṣaviśeṣāliṅgitaḥ sphuṭaliṅgo vyādhirdṛśyate lakṣyate| upaśayaḥ sukhānubandhyāhārādyupayogaḥ| evaṃvidhenāhārādikena hi tasya pīḍā nābhūt, evaṃvidhena cābhūt, ata upaśayājñāyate'yaṃ roga iti| sa vyādhisātmyaḥ svāsthyahetuḥ sukhāvahaḥ| āptirnirvṛttiḥ samprāptirāgatirjātirityanarthāntaram| evaṃ duṣṭenaivaṃ sthānasthitenaivamanugatenānayā kalpanayaivaṃmārgeṇa doṣeṇeti parikalpanam, ata āptyā jñāyate'yaṃ roga iti|

Commentary: Hemādri’s Āyurvedarasāyana

rogitve hi jñāte ko'sau roga iti viśeṣajñānopāyamāharogamiti| sa ca pañcadhā, nidānaṃ prāgrūpaṃ lakṣaṇam upaśayaḥ āptiśca| āptiḥ samprāptiḥ| nidānaṃ bahiraṅgo hetuḥ| prāgrūpaṃ pūrvajo rogaḥ| rogasya hi rājavat prakāśamānasya parivārabhūtā rogāḥ kecitpūrvaṃ prakāśante, kecitsaha, kecitpaścāt| tatra ye pūrvaṃ, te pūrvarūpam| ye saha, te rūpam| ye paścātte upadravāḥ| te cobhaye'pi lakṣaṇapadena saṅgṛhītāḥ| upaśayaḥ vyādhisātmyam| āptirantaraṅgo hetuḥ| iti rogalakṣaṇam|

Like what you read? Consider supporting this website: