Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

tāsāṃ ṣaṭ pradhāv upadhāya śeṣam aṣṭadhā vibhajet || ĀpŚus_13.2 ||

pradhikāśvatvāraḥ / teṣu pradhikenaṣu ṣaḍiṣṭakā dvādaśena kāritāḥ upadhāya śeṣaṃ pradhikamaṣṭadhā vibhajet / aṣṭabhirapadadhyāt / tāsāṃ karaṇaṃ vakṣyāmaḥ -- trayastriṃśadaṅgulamaṣṭabhistilairūnamekaṃ, ekatriṃśadaṅgulaṃ dvādaśabhistilairūnamekaṃ, aṣṭāviṃśatyaṅgulamekaṃ aṣṭāviṃśatyaṅgulaṃ tilābhyāṃ sahaikaṃ, etaiścaturbhiḥ phalakaiḥ ekaṃ karaṇaṃ; tasya caturthaṃ phalakaṃ takṣet / yathā dhanurākāraṃ bhavati yathā śaramaṣṭādaśatilamātraṃ bhavati / tathā ekatriṃśadaṅgulaṃ dvādaśabhiktilairūnaṃ, ekaviṃśatyaṅgulaṃ ekādaśabhiktilairūnamekaṃ, aṣṭātriṃśadaṅgulaṃ tribhistilaiḥsahaikaṃ, navatriṃśadaṅgulaṃ dvādaśatilaiḥ sahaikaṃ, etaiścaturbhiḥ dvitīyaṃ kararaṇam / asya caturthaṃ pūrvavattakṣet / śarapramāṇaṃ tilābhyāṃ sahaikaṃ bhavati tathā takṣet / catvāriṃśadahgulaṃ daśabhistilairūnamekaṃ, trayastriśadaṅgulaṃ daśabhistilairūnamekaṃ, dvātriṃśadaṅgulaṃ tilena sahaikaṃ, dvātriṃśadaṅgulaṃ dvādaśabhistilaiḥsahaikaṃ, aṣṭāviṃśatyaṅgulaṃ ekādaśabhistilaiḥsahaikaṃ, pañcacatvāriṃśadaṅgulaṃ caturbhistilairūnamekaṃ, etaiścaturbhiścaturthaṃ karaṇam / tasya caturthaṃ takṣet / pūrvavacca pramāṇadvayaṅgulaṃ tribhistilairūnam -- tatra ślokau bhavataḥ ----

rajjuḥ kṛtānyataḥ pāśā saptāśītiśatāṅgulā /

vimānaṃ rathacakrasya karotyoṣā tu maṇḍalam /

caturaśrakaraṇī rajjuḥ catuḥṣaṣṭiśatadvayī /
tilaistrayodaśairyuktā rathacakre havirbhuji //

karavindīyā vyākhyā

rathaca te

rathacakraṃ maṇḍalākāraṃ brātṛvyavān tairbādhyamānaḥ tān jetum //

yāvā bhavet.

aratniprādeśasahitasya karaṇī dvau puruṣāvaṣṭāśītirahgulayaḥ viṣkambhārdhaṃ ekarviśatitilāś ca /
tasya madhye yāvatsambhavaṃ caturaśraṃ vihṛtya vilikhya //

tasya yet.

caturaśrasya karaṇī dve śate catuḥṣaṣṭiśvāṅgulayaḥ trayodaśatilāś ca / tasyā dvādaśabhāgaḥ satilā dvāviṃśatilaṅgulayaḥ / caturbhiḥ dvādaśabhāgīyānāṃ karaṇī / tanmadhye catuśvatvāriṃśacchatamiṣṭacakāḥ tāsāṃ dvādaśabhāgīyānāṃ ṣaḍiṣṭakā ekaikasmin pradhavupadhāya sampādya śeṣaṃ pradhiśeṣamaṣṭadhā vibhajet / tatra pūrvasmin pradhau dakṣiṇārdhe catturaśrakaraṇīsamīpe dakṣiṇottarāstisraḥ dvādaśabhāgīyāḥ / uttarato vyavalikhya śaṣeṃ pradhyardhaṃ caturdhā vibhaje dekaikasmin bhāge ekaikaṃ karaṇaṃ tisṛṇāṃ dvādaśabhāgīyānāṃ purastāddvau bhāgau / tasmin dakṣiṇato dvau bhāgau / evaṃ vibhāge caturṇāṃ vibhāgānāṃ paścattiryaṅmānī trayastriṃśadaṅgulayaḥ

ekatilam / tatra dakṣiṇabhāgasya karaṇaṃ tribhiḥ phalakairbhavati / tatra tiryaṅbhānyuktā caturṇāṃ sameti pārśvamānyekaiva / ca ṣaḍvintiraṅgulayaḥ dvādaśatilāś ca / dvitīyaṃ vaktavyaṃ dvicatvāriṃśadaṅgalayaḥ sārdhapañcaviṃśatitilāś ca / tadviṣkambhārdhapramā ṇayā rajjvā karkaṭena va''likhya takṣayet / dvitīyadakṣiṇapārśvamānī saiva dakṣiṇasyottarā / tiryaṅnānī coktā / uttarapārśvamānī dvicatvāriṃśadaṅgulayaḥ pañcaviṃśatitilāś ca / mukhañcatustriṃśadaṅgulayaḥ daśa tilāś ca / tatpūrvaṃ takṣayet / tānyeva viparītānyuttarārdhe karaṇāni / eṣaivottarārdhe vibhāgakalpanā / tatra sarvaṣāṃ saiva paścāttiraśvī / dakṣāttiraśvī / dakṣiṇamuttareṣāṃ dakṣiṇaṃ bhavati / tānyeva tānyeva mukhāni / atra caturthavat pañcamaṃ /

tṛtīyavat ṣaṣṭham /
dvitīyavat saptamam /
prathamavadaṣṭamam /
evaṃ dakṣiṇottarapaścimapradhiṣu dakṣiṇottarapaścimamukhānyetāni karaṇāni bhavanti //

sundararājīyā vyākhyā

rathacakra tsaṃbhavet

viṣkambho maṇḍalavidhāveva prapañcitaḥ /

madhye śaṅkuṃ nihatya pañcāśītiśatāṅgulena caturdaśatilayuktena parimaṇḍalaṃ bhramayet /
tasya pariṇāhastilanyūnaṃ pañcaṣaṣṭhayadhikaśatottarasahasrāṅgulayaḥ /
tasya madhye viṣkambhārdhadvikaraṇyā dviṣaṣṭiśatadvayāṅgulayā saptatilasahitayā samacaturaśramavadadhyāt /
caturaśrādbahiśvatvāraḥ pradhayaḥ //

iti dvādaśaḥ khaṇḍaḥ

tasya kāreyet

dvāviṃśatyaṅgulena pañcatilonena samacaturaśrakaraṇam / caturaśramadhye catuśvatvāriṃśacchatamiṣṭakāḥśerate /

tāsāṃ -- vibhajet.

pradhimadhye ṣaṭ caturaśrā upadhāya tasya pradheḥśeṣamaṣṭadhā vibhajet / upahitānāṃ ṣaṇṇāṃ pārśvayordvedve mukhe catasra udīritāḥ / tāsāṃ catvāri karaṇāni / trikoṇamādyam / tasya tilatrayayuktaṃ ṣaḍviṃśatyaṅgulamekaṃ tiryakphalakam / sārdhasaptatilahīnaṃ trayastriṃśadaṅgulaṃ dvitīyam / ekādaśatilayuktadvicatvāriṃśadaṅgulaṃ tṛtī yam / karṇarūpaṃ taddhanuriva takṣet / yathā ṣaṭtilayuktāṅguliḥśaro bhavati / dvitīyasya ṣaḍviṃśatyaṅgulaṃ tilatrayayuktaṃ tiryakphalakamekam / ekādaśatilayuktaṃ dvicatvāriṃśadaṅgulamaparam / saptatilonaṃ trayastriṃśadaṅgulamekaṃ pārśvam / ṣaṭtriṃśakaṃ saviṃśatitilaṃ pārśvāntaram / taddhanuriva takṣet / yathā tilatrayonāṅguliḥśaro bhavati / tṛtīyasya sārdhaviṃśatyaṅgulamekaṃ tiryakphalakam / triṃśakaṃ ṣoḍaśatilahīnaṃ dvitīyam /

saptatilonaṃ trayastriśakamekaṃ pārśvāntaram, taddhanuriva takṣet /
pañcaviṃśatitilāstasya śaraḥ /
etānyeva catvāri karaṇāni anyasmin pradhyardhe viparyāsena bhavanti /
eva meva catvāraḥ pradhayaḥ //

kapardibhāṣyam

Like what you read? Consider supporting this website: