Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

yāvadāmnānena veṇunā caturaśre ātmani puruṣān avamimote || Sūtra _8.2a ||

prastāvamātramanayā śrutyā kiyate na phalanidhānaṃ / vidhivibhakterabhāvāt / nityo'gniruttaravedivat / "agniṣṭoma uttaravediruttareṣu kratuṣvagniḥ' iti nityavacanāt / yadi prastāvo'nayā śrutyā svīkriyate gārhapatyaciteḥ pūrvameva prastāvo na kartavyaḥ / satyametat / iha prastāvavacanasyedaṃ prayojanam-- vakṣyamāṇāni dhamārṇi mahāgnereva yathā syuriti / kāni punastāni? jānudaghrājo mahāgneveti kātyāyanīye śulbe mahāgnanerevaite dharmā iti spaṣṭamuktam / kiṃ cāścehāgniśabdena nirupapadena coditā dharmā yathā syuriti / yathā--"taṃ etaṃ yajamāna eva cinvīta' iti yajamāno mahāgnereva kartā na gārhapatyādeḥ / gārhapatyadhiṣṇayānāmadhvaryureva kartā / paścādvidhātavyānāṃ dhiṣṇiyānāṃ pūrvaṃ vidhānasyaitatprayojanam / yo'gneśvetā sa bhavatyeva / yadyapi bahavo bhrātṛvyā iti kriyate'nayā śrutyā / vayasāṃ--pakṣiṇāṃ eṣo'gniḥ pratimayā prakṛtyā cetavya iti ākṛteḥsvarūpasya vidhānaṃ kriyate / sa cotpatatāṃ chāyayetyartha iti bodhāyanenoktam / vaiśabdo niśvaye / asāvapyācāryo vakṣyati "vakrapuccho vyastapakṣa' iti / tasmācchyenacideva prathamaḥ / śulbāntare coktaṃ "śyenacidagnīnāṃ prathamo'gniḥ' iti / yadi śyeno nityaḥ kathaṃ svargakāma iti ? yūpadravyavat / yathā khādiraṃ svargakāmasyeti khādirasya nityatvaṃ kāmyatvaṃ ca / pratyakṣavidhānādyāvadāmrāyena / vāśabdaḥ pakṣavyāvṛttau / tena naiṣāpṛticodanāpi śyenaḥ prakṛtiḥ / kutaḥ? pratyakṣavidhānāt / pratyakṣamevātra vidhīyate / pakṣībhavatītyārabhya pakṣapucchānāmapi pramāṇaṃ vihitam / tena virodhāt / nanktamākṛticodaneti, naiṣā codanā; nāpi vidhiḥ; vidhivibhakterabhāvāt / cīyata iti nirdiśyate; na cinuyāccetavyamiti / vidhyantaraśeṣabhūtatvācca paśyāmo na vidhāyiketi / "brahnavādino vadanti nyaṅṅagniśvetavyā 3 uttānā 3 ityārabhya prācīnamuttānaṃ purūṣaśīrṣamupadadhāti' iti puruṣaśirasaḥ upadhānaṃ vidhīyate / tasya śeṣabhūtamidaṃ na vidhāyakam / śyenacidagnīnāṃ prathama iti piṭhakaśyenamadhikṛtyaitaduktaṃ puruṣamātrapakṣapucchasya samākhyā śyena iti / tasmādavirodhaḥ / yāvadāmnānaṃ tāvadeva sārūpyaṃ / pakṣapucchavattathā sārūpyaṃ gṛhītvā vayaḥśabdo vartate / tasmātpuruṣamātrapakṣapucchavānagniriti tāmeva prakṛtiṃ niśvitya anye ākṛtiviśeṣā vakrapakṣādayaḥ kāmyā iti siddham / vakṣyati "kāmyā guṇavikārā' iti / veṇunā caturaśra ātmani puruṣānavamimīte--agnikalpe uktalakṣaṇena veṇunā mimīte--minoti sthaṇḍulārdhaṃ kṣetraṃ vakṣyamāṇena māgaiṇa sarvato dvipuruṣa ātmā dvābhyāṃ catvārīti vacanāccatavāri ca puruṣakṣetrāṇyātmani----

Like what you read? Consider supporting this website: