Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

caturviṃśatyām aparimite yāvatā cakṣuṣā manyate tasmān nātidūram ādheya iti sarveṣām aviśeṣeṇa śrūyate || ĀpŚus_4.2 ||

prakrameṇa pramāṇaṃ vakṣyati / aṣṭau prakramānatītya gārhapatyādāhavanīyaṃ pratiṣṭhāpayati / evamekādaśasu rājanyasya / vaiśyasyadvādaśasu / caturviṃśatyā parimite yāvātā cakṣuṣā manyate / tasmānnādidūramādheyaḥ iti sarveṣāmaviśeṣeṇa śrūyate / yāvatā veti sarveṣāṃ vidhirvikalvena / iyatāntarālena vihārasaṃpattirbhavatīti mananam / atidūrapratiṣedho vyavāyaparihārārthaḥ / yadyatidūramādhīyate tadā śvādayo vyaveyuḥ /

karavindiyā vyākhyā

uktāḥsāmānyato vihārāḥ / idānīṃ darśapūrṇamāsādiṣu viśeṣavivakṣayā prathamabhūtāgnayādheyavihārayāgavidhirucyate / agnaya adhīyante'smin karmaṇīti tadagnayādheyaṃ / tabhdava āgnayā dheyikaḥ / vihriyante'smin agnaya iti vihāraḥ, devayajanedaśaḥ, tamadhikṛtya / gārhapatyāhavanīyayorantarāle--gārhapatyāhavanīya śabdābhyāṃ tattadāyatane lakṣaṇā antarāla śrutisāmarśyāt, antarāle antarālaṃ prastutya vijñāyate śrūyate / sarvatra vijñāyata ityasyāyamevārthaḥ gārhapatyāhavanīyagrahaṇāt, tayorevāntarāle / śrutirevaṃ paṭhyate--

aṣṭāsu prakrameṣu brāhnaṇo'gnīnādadhītaikādaśasu rājanyo dvādaśasu vaiśyaḥ caturviṃśatyāmaparimite yāvatā caśruṣā manyate tasmānnātidūramādheya iti //

sarveṣāmaviśeṣeṇ.a śrūyate / prakramaṃ vakṣyati dvipadastripado veti / aṣṭaprakramādayo'ntarālaviśeṣaṇaṃ / aṣṭāsu prakrameṣvantarāle ityādi / aparimitasaṃkhyāyāṃ taccaturviṃśateḥ parataḥ tadānantaryāt, aparimitaṃ pramāṇāt bhūyaḥ, iti kātyāyanaḥ / yāvatā cakṣuṣā manyate tāvatā pramāṇena cakṣuṣā gṛhītena manyate yathā iyāṃścaturviṃśati prakrama iti cakṣuṣā mānaṃ / yadyapi caturviśateḥ parata eva paṭhyate tathāpi dvādaśasu vikrameṣvityārabhya yaṃ dvādaśasu vikrāmeṣu ityāditaittirīyakaśrutyanurodhādaṣṭaprakramādīnamapi sarveṣāṃ grāhyaṃ, tena iyānaṣṭaprakrama iyānekadaśa iyāndvādaśaprakrama iti saṃbhavati / tasmāccaturviṃśateradūramatidūrenādheyaṃ /

anenāparimitavacanaprāptātidūratā niṣidhyate /
caturviṃśatividhānādevetaḥ prāgatidūrā yogāḥ /
catuviṃśatyādi vidhicatuṣṭayaṃ sarveṣāṃ brāhmaṇādīnāmaviśeṣeṇa bhavati /
dvādaśasu vikrameṣvityapi sarveṣāmaviśeṣeṇa labhyate //

sundahahājīyā vyākhyā

(āgnayādheyike vaiśyaḥ)

gārhapatyasya purastādeteṣu prakrameṣvatīteṣviti vijñāyate atha sāvarṇikī śrutiḥ /

(caturviṃśatyā śrūyate.)

aparimitaṃ "pramāṇābhdūya' iti kalpāntaram / cakṣuṣā manyata iti daṇḍādimānaniṣedhaḥ / iyānaṣṭau prakramāḥ, iyānekādaśa iyān dvādaśeti cakṣukṣā yāvantaṃ deśaṃ manyate tasmānnātidaraṃ tasyāvadheḥsamīpa ādheyaḥ / etatsarvaṃ prayogakāla evoktamanūdyate /

kapardibhāṣyam

Like what you read? Consider supporting this website: