Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

Sutra 3.10c

tṛtīyena navamī kalā || Sūtra _3.10c ||

ardhasya dvipramāṇā puruṣamātrī / pādānāṃ pūraṇaṃ yataḥ / taduktaṃ--"dvābhyāṃ catvāri' iti / tṛtīyena navamī kalā, pramāṇatṛtīyena navamī kalā -- navamoṃ'śa ityarthaḥ / tadapyuktaṃ-- tribhirnaveti.

ityāpastambhasūtravivaraṇe kapardibhāṣye

śulbākhyapraśne prathamaḥ paṭalaḥ

tṛtīyaḥ khaṇḍaḥ

karavindīyā vyākhyā.

idānīṃ sacchedapramāṇamucyate--adhyardheti /

(adhyardhapuruṣā navamī kalā)

adhyardhapuruṣapramāṇenādhyardhapuruṣamabhyasya phalaṃ dvau sapādau--pādasahitau dvaupu ruṣau karoti / ardhatṛtīyapuruṣā ṣaṭ sapādān, ardhaṃ tṛtīyaṃ yeṣāṃ te ardhatṛyīyāḥ, te ca pramāṇaṃ yasyāḥ sār'dhatṛtīyapuruṣā / yenābhyastāḥ phalaṃ sapādān ṣadpuruṣān karoti / upalabdhirapi tathā adhyardhapuruṣacaturaśrasyārdhena caikena cāpacchedaḥ prākcodakca eka me kena dvāvardhau pādaśva, evamanyadapi ubhyataḥ sacchede sapādarajjumadhyardhaṃ ṣoḍaśāṃśaṃ karoti / caturaśrakṣetravipṛddhau vṛddhakṣetraparijñānaprakāramāha--antaḥsamīpaṃ prakaraṇaṃ tadatītya vartata ityatyantaḥ atyantaḥ pradeśaḥ vidhiryasya so'tyantapradeśaḥ--sārvatrika ityarthaḥ / samacaturaśra viṣayo'yam / yāvatā--yāvatpramāṇena, yāvatādhikena--yāvatpra māṇonādhikena / eko yāvacchabdaḥ pramāṇamātraviṣayaḥ, anyo yāvacchabda āganduviṣayaḥ / yāvatā pramāṇena yāvanmātrādhikenetyarthaḥ / parilikhati yaccaturaśrakaraṇārthaṃ parilikhati tatra tat adhikamāgantumūlacaturaśrakṣetraṃ pārśvayoḥ prācī codīcī ca kṣetramupadadhāti--saṃyojayati / yacca tenadhikamātreṇa caturaśraṃ kriyate tatkṣetraṃ koṭyāṃ saṃyojayati / etaduktaṃ bhavati--sarvatra samacaturaśrakṣetravivṛddhau vivṛddhasya caturaśrasya ca dakṣiṇapa śvima bhāge mūlapramāṇakṛtacaturaśraṃ parikalpya tasyatasya pūrvottarapārśvayostatpār śvamitapārśvamānīkaṃ pramāṇādhikamātratiryaṅbhānīkaṃ kṣetraṃ parikalpya yacca tenā dhikamātreṇa ekenaikaṃ dvābhyāṃ catvāri tribhirnavetyādiphalakaraṇaṃ caturaśraṃ kriyate tatkṣetraṃ prāgudakkoṭyā parikalpayediti / evaṃ sarvatra samacaturaśrasya kṣetravṛddhau kṣetrasya parigaṇanaṃ kuryādityarthaḥ /

ardhapramāṇena--pramāṇārdhenāpādapramāṇaṃ--pādo'tra caturthobhāgaḥ, tatpramāṇaṃ vidhīyate saṃpādyate pramāṇārdhamitaṃ kṣetraṃ prameyasya catu rthabhāgo bavati / kutaḥ? ardhasya dvipramāṇāyāḥ pādapūraṇatvāt ardhasya dvipramāṇakatayā bhūmeścaturbhāgaḥ pūryate /

tṛtīyena navamī kalā--pramāṇatṛtīyena kṣetrasya navamoṃ'śaḥ pūryate /

upalabdhi s tathā /
ekapramāṇāyā bhūmerardhena prākyodakcāpacchede kṛter'dhapramāṇakṛtā bhūmirekapramāṇāyāḥ pādo dṛśyate, tasyā evaṃ prākcodakcāpacchede pramāṇatṛtīyamitā bhūmirekapramāṇāyā navamāśo dṛśyate /
tathā caturthena ṣoḍaśa kalā, pañcamena pañcaviṃśatikalā, ṣaṣṭhena ṣaṭratriṃśoṃ'śaḥ pūryate /
evamanyānyapi chedaphalāni draṣṭavyāni //

iti śrīkaravindasvāmikṛtāyāṃ śulbapradīpikāyāṃ prathamaḥ paṭalaḥ.

sundararājīyā vyākhyā

atha sacchedānāṃ phalamāha----

(adhyardhapuruṣā ṣaṭ sapādān)

evaṃ ardhacaturthapuruṣād dādaśa sapādān, ardhapañcamapuruṣā viṃśatiṃ sapādānityādi / sapādapuruṣā adhyardhaṃ ṣoḍaśabhāgaṃ cetyādi draṣṭavyam /

sārvatriko'yaṃ vidhiḥ--kṛtsnaṃ caturaśraṃ vardhayitumicchan yāvatā pramāṇena vardhayitumicchati tatpurastāduttarataśvopadadhāti / adhikapramāṇena yaccaturaśraṃ kriyate taduttarapūrvasyāṃ koṭyām / idānīṃ tacchedānāṃ phalamāha--

(athātyantapradeśaḥ)

dvipramāṇāyā rajjvāḥ ardhasya pramāṇamātrasya pādapūraṇa tvāt /
dvipramā ṇāyā rajjvāḥ phalaṃ catvāri /
tasya pāda ekam, tasya pūraṇatvādityarthaḥ //

(tṛtīye navamī kalā)

kalābhāgastripramāṇāyāstattṛtīyasya navamapūṇatvāditi gamyamānatvānnoktam /
caturthena ṣoḍaśa, pañcamena pañcaviṃśatirityādi draṣṭavyam //

iti sundararājīye āpastambaśulbasūtravyākhyāne

śulbapradīpe prathamaḥ paṭalaḥ.

kapardibhāṣyam

pūrvamaviśeṣeṇa mānamuktam, asyeyānāyāmaḥ iyānvistara evaṃ ca vihartavyamiti / viśeṣavidhānārthamāha--

Like what you read? Consider supporting this website: