Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

caturthiprabhṛtyāṣoḍaśīmuttarāmuttarāṃ yugmāṃ prajāniḥśreyasamṛtugamana ityupadiśanti // ĀpGs_9.1 //


Haradatta’s Anākulā-vṛtti (sūtra 9.1)

ṣoḍaśīmiti pañcamyarthe dvitīyā /
āṣoḍaśyā ityarthaḥ /
āṅcābhividhau /
rajasaḥ prādurbāvādārabhya caturthīṣoḍa śyau gṛhyete, prakaraṇāt /
caturthīprabhṛtyāṣoḍaśyāḥ sarvā rātraya ṛtugamanakālāḥ /
tatrāpi uttarāmuttarāṃ yugmāṃ rātriṃ prajāniśśreyasaṃ vidyāditi /
ṛtugamana iti vacanāt vaivāhike prathamagamane satyapi ṛtunimittenāyamupadeśaḥ pravartate /
caturthyā apārarātre niyamena gamanaṃ bhavati /
tatra ca śeṣaṃ samāveśane japet /
uttarābhirabhimantrayata iti ca gamanamantrāṇāṃ samuccayo bhavati /
tatra pūrvamṛtugamanamantrāḥ /
paścāt samāveśanamantrāḥ /
viparītamanye //1//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 9.1)

caturthīprabhṛtīti dīrghemārthapāṭhaḥ /
caturthī rātrimārabhyāṣeḍaśī;aṅ abividhau, dvitīyā ca pañcamyarthe;āṣoḍaśyā iti yāvat /
uttarāmuttarāṃ yugmāṃ rātriṃ prati ṛtugamane ṛtau maithune kṛte, prajāniḥśreyasaṃ, prajāḥ putrāḥ teṣāṃ niśśreyasaṃ āyurādīpsitaguṇasampattirbhavatī tyupadiśanti manvādayaḥ /
etaduktaṃ bhavati-trayodaśasu rātriṣu ṛtugamane śuklādhikye sati putrā jāyante /

uttarottarāsu ca yugmāsu yathākramaṃ taratamabhāvena te sadguṇādhikā bhavanti //1//


saṃskārakāṇḍe karmāntaravyākhyānamasaṅgatamapi mantrāmnānakrameṇaiva kāryamityuttarasūtrajātaṃ yāvatpaṭalāntaramārabhyate--
1. dhanādiprāptyartha prasthitasya madhye parikṣavādau durnimitte jāte kartavyo japaḥ /

Like what you read? Consider supporting this website: