Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

arthaprādhvasya parikṣave parikāsane cāpa upaspṛśyottare yathāliṅgaṃ japet // ĀpGs_9.2 //


Haradatta’s Anākulā-vṛtti (sūtra 9.2)

adhvānaṃ prasthitaḥ prādhvaḥ /
arthaḥ prayojanam /
yatkiñcit prayojanamuddiśya yo'dhvānaṃ prasthitaḥ, tasya arthaprādhvasya /
parikṣave


parikāsane durnimitte prāpte prāyaścittaṃ apa upaspṛsyottare ṛcau japet 'anuhavaṃ parihavaṃ'; ityete /
paritaḥ kṣavaḥ parikṣavaḥ sarvataḥ sthitairjanaiḥkṛtakṣavathuḥ /
tathā parikāsanam /
upasparśanaṃ pāṇinā saṃsparśaḥ, snānamācamanaṃ /
tatra yasmin kṛte prayato manyate tatra tat kuryāt /
yathāliṅgamityanupapannam /
parikṣavaparikāsaliṅgabhāvāt /
atha pūrvasyāmṛci parikṣavaśabda ekatośa- vikṛto liṅgamityucyate tathāpyuttarasyāṃ parikāsanaliṅgaṃ nāstyeva /
tasmādevaṃ vyākhyeyam-etayornimittayerekasminnapi sati mantrayoretayorjapaḥ kāryaḥ /
anyeṣu ca mantraliṅgapratīteṣvanuhavādiṣu durnimitteṣviti /
tatra pṛṣṭhata āhvāna manuhavaḥ /
sarvata āhvānaṃ parihavaḥ /

parivādo'bhiśaṃsanam /
parikṣava uktaḥ /
duḥsvapnaḥ prasiddhaḥ /
duruditam alpāyurityādi /
anuhūtaṃ parihūtamiti śakuneraśobhanā vāgucyate /
aśākunaṃ animittabhūtam /
mṛgasya sṛgālādeḥ /
akṣṇayā sṛtam tiryyaggamanamapasavyādi /
eteṣāmekasminnapi nimitte dvayorapi mantrayorjapaḥ kāryaḥ /
parikṣavaparikāsanayośca liṅgābhāve'pi /
parikṣavaśabdastu kṣavadhuliṅgaṃ na bhavati, rūpabhedāt /
ekadośavikārastu parikṣavasyāpi saṃbhavati /
tannimitte tu anyasmin prakaraṇe etadvaktavyam /
iha ca vacanaprayojanaṃ vivāhārtha gaccha to'pi eteṣu nimtteṣu prāyaścittametat yathā syāditi /
prakaraṇāntare tu śrutānāṃ vivāhādūrdhvameva pravṛttiḥ /
idaṃ tu arthaprādhvasyeti vacanāt sarvārtha ca bhavati /
prakaraṇāt vivāhe'pi svādhyāyasthānaniyamārtha ca mantrayoretayoriha pāṭhaḥ //2//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 9.2)

arthaḥ prayojanaṃ, dharmārtha tadupakārakāṇi /
arthamuddiśya yaḥ prasiddhamadhvānaṃ prasthitaḥ sor'thaprādhvaḥ, na tu snāna, brahmayajñodaka yagyaghāsādi kamuddiśya samīpadośaṃ prati nirgataḥ /
tasya parikṣave kṣavadhau parikāsane kāse ca durnimitte jāte apa upaspṛśya upasparśanamācamanaṃ sparśanamātraṃ yathātuṣṭi kṛtvottare'anuhavaṃ parihavam'ityete yathāliṅge parikṣave pūrvā, parikāsane cottarāṃ japet /

japatvāccānayoścātussvaryameva /
atra ca yathāliṅgamityanenaitat jñāpayati-pūrvayā varṇavyatyayona parikṣava eva prakāśyaḥ, uttarayā tvadhyāhṛtaṃ parikāsanameva /
yathā caite ṛcau kṣavadhukāsāveva tātparyeṇa prakāśayataḥ, tathā vyākhyāte bhāṣyakāreṇa /

kecit-yathāliṅgamiti na kevalaṃ parikṣave parikāsane cānayorjapaḥ anyeṣu ca mantraliṅgapratīteṣvanuhavādiṣu durnimitteṣvapīti //2//

2 tatraiva citriyavṛkṣādidarśane japaḥ /

Like what you read? Consider supporting this website: