Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

dattāṃ guptāṃ dyotāmṛṣabhāṃ śarabhāṃ vinatāṃ vikaṭāṃ muṇḍāṃ maṇḍūṣikāṃ sāṅkārikāṃ rātāṃ pālīṃ mitrāṃ svanujāṃ varṣakārīṃ ca varjayet // ĀpGs_3.12 //


Haradatta’s Anākulā-vṛtti (sūtra 3.12)

datā vācānyasmai dattā /
guptā prayatnena rakṣyamāṇā /
duśśīlā bhavati aśubhalakṣaṇā /
dyotā viṣamadṛṣṭiḥ /
ṛṣabā

ṛṣabhaśīlā /
śarabhā atidarśanīyā /
jārāstāṃ kāmayeran ca tān /
vinatā vinatagātrā, kubjā /
vikaṭā vistīrṇajaṅghā /

maṇḍā apanītakeśā /
maṇḍūṣikā maṇḍūkatvak aślakṣṇetyartaḥ /
vāmanetyanye /
sāṃkārikā kulāntare jātā kulāntarasyāpatyatvaṃ gatā , yasyāṃ garbhasthāyāṃ mātā asthisañcitavatī /
rātā ratiśīlā /
pālī vatsādīnāṃ pālayitrī /
mitrā vamitravatī bahumitretyartaḥ /

svayaṃ mitrabhūtā /
svanujā
yasyā svanujā śobhanā svayaṃdarśanīyā svanujā varajananādūrdhvamalpīyasi kāle jātā tasminneva saṃvatsare jātetyanye /
varṣakārī varṣeṇādhikā varṣakārī svedanaśīlā ityanye /
varjayedityucyate varaṇe parivarjayedityasyānuvartanaṃ mābhūditi /
tena yoṣu varaṇaṃ nāsti brāhmādiṣu vivāheṣu teṣivapyāsāṃ pratiṣedhaḥ /
kiñci tadanuvṛktāvatyantapratiṣedhaprasaṅgaḥ //11//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 3.12)

dattādyāḥpañcadaśa kanyā varjayet /
dattā aneyasmai vācā pratiśrutā, udakapūrva pratipāditā /
guptā adarśanārtha kañcukādibhirāvṛtā, prayatnasaṃrakṣyamāṇā dauśśīlyādiśaṅkayā /
dyotā piṅgākṣī, babhrukeśī , viṣamadṛṣṭirvā /
ṛṣabhā pradhānā, ṛṣabhasyeva śarīraṃ gatiḥ śīlaṃ yasyāssā, kakudvāsti yasyāssā /
śarabhā śīrṇadīptiḥ, sarvanīlalomnī , arūpā , niṣprabhā /

kecit-darśanīyā, yatassā jārakāmyā /

vinatā kubjā /
vikaṭā vikaṭajaṅghā, vistīrṇajaṅghā /
muṇḍā apanītakeśā, ajātakeśā /
maṇḍūṣikā alpakāyā, aruṇadatī maṇḍūkatvagvā /
apare-vāmanāṅgā, dagdhāṅgā /

sāṅkārikā garbhasthāyāṃ yasyāṃ satyāṃ mātā bharturasthisañcayanakārikā, kulāntarasya duhitṛtvaṃ gatā /
rātā ramaṇāśīlā kandukādikrīḍāpriyetyarthaḥ, ṛtusnātā /
kecit-ratiśīlā viṣayopabhogaśīletyarthaḥ /

pālī vatsakṣetrādipālikā /
mitrā bahumitrā, sakhī /
svanujā śobhanānujā yasyāssā, na tu śobhano'nujo yasyāḥ śobhanāyāmanujāyāṃ kadācit pramādassyāditi /
kecit-varajanmasaṃvatsara eva paścājjāteti /

varṣakārī varādvarṣeṇādhikā /
yātyantaṃ sravati /
parivarjayedi tyanuśaṅge satyapi varjayediti punarvacanaṃ brāhmādiṣu sarveṣu vivāheṣvāsāṃ pratiṣedhārtham;asati gatyantare ṛddhāvapi parīkṣitāyāṃ dattetatarāsāmaniṣedhārtha //12//


Like what you read? Consider supporting this website: