Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 3.12
Haradatta’s Anākulā-vṛtti (sūtra 3.12)
datā vācānyasmai dattā /guptā prayatnena rakṣyamāṇā /
duśśīlā vā sā bhavati aśubhalakṣaṇā vā /
dyotā viṣamadṛṣṭiḥ /
ṛṣabā
ṛṣabhaśīlā /
śarabhā atidarśanīyā /
jārāstāṃ kāmayeran sā ca tān /
vinatā vinatagātrā, kubjā vā /
vikaṭā vistīrṇajaṅghā /
maṇḍā apanītakeśā /
maṇḍūṣikā maṇḍūkatvak aślakṣṇetyartaḥ /
vāmanetyanye /
sāṃkārikā kulāntare jātā kulāntarasyāpatyatvaṃ gatā vā, yasyāṃ vā garbhasthāyāṃ mātā asthisañcitavatī /
rātā ratiśīlā /
pālī vatsādīnāṃ pālayitrī /
mitrā vamitravatī bahumitretyartaḥ /
svayaṃ vā mitrabhūtā /
svanujā yasyā svanujā śobhanā svayaṃdarśanīyā sā svanujā varajananādūrdhvamalpīyasi kāle jātā tasminneva saṃvatsare jātetyanye /
varṣakārī varṣeṇādhikā varṣakārī svedanaśīlā ityanye /
varjayedityucyate varaṇe parivarjayedityasyānuvartanaṃ mābhūditi /
tena yoṣu varaṇaṃ nāsti brāhmādiṣu vivāheṣu teṣivapyāsāṃ pratiṣedhaḥ /
kiñci tadanuvṛktāvatyantapratiṣedhaprasaṅgaḥ //11//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 3.12)
dattādyāḥpañcadaśa kanyā varjayet /dattā aneyasmai vācā pratiśrutā, udakapūrva vā pratipāditā /
guptā adarśanārtha kañcukādibhirāvṛtā, prayatnasaṃrakṣyamāṇā vā dauśśīlyādiśaṅkayā /
dyotā piṅgākṣī, babhrukeśī vā, viṣamadṛṣṭirvā /
ṛṣabhā pradhānā, ṛṣabhasyeva śarīraṃ gatiḥ śīlaṃ vā yasyāssā, kakudvāsti yasyāssā /
śarabhā śīrṇadīptiḥ, sarvanīlalomnī vā, arūpā vā, niṣprabhā vā /
kecit-darśanīyā, yatassā jārakāmyā /
vinatā kubjā /
vikaṭā vikaṭajaṅghā, vistīrṇajaṅghā vā /
muṇḍā apanītakeśā, ajātakeśā vā /
maṇḍūṣikā alpakāyā, aruṇadatī vā maṇḍūkatvagvā /
apare-vāmanāṅgā, dagdhāṅgā vā /
sāṅkārikā garbhasthāyāṃ yasyāṃ satyāṃ mātā bharturasthisañcayanakārikā, kulāntarasya duhitṛtvaṃ gatā vā /
rātā ramaṇāśīlā kandukādikrīḍāpriyetyarthaḥ, ṛtusnātā vā /
kecit-ratiśīlā viṣayopabhogaśīletyarthaḥ /
pālī vatsakṣetrādipālikā /
mitrā bahumitrā, sakhī vā /
svanujā śobhanānujā yasyāssā, na tu śobhano'nujo yasyāḥ śobhanāyāmanujāyāṃ kadācit pramādassyāditi /
kecit-varajanmasaṃvatsara eva paścājjāteti /
varṣakārī varādvarṣeṇādhikā /
yātyantaṃ sravati sā vā /
parivarjayedi tyanuśaṅge satyapi varjayediti punarvacanaṃ brāhmādiṣu sarveṣu vivāheṣvāsāṃ pratiṣedhārtham;asati gatyantare ṛddhāvapi parīkṣitāyāṃ dattetatarāsāmaniṣedhārtha vā //12//