Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 3.13-14

nakṣatranāmā nadīnāmā vṛkṣanāmāśca garhitāḥ // ĀpGs_3.13 //
sarvāśca rephalakāropāntā varaṇe parivarjayet // ĀpGs_3.14 //


Haradatta’s Anākulā-vṛtti (sūtra 3.14)

nakṣatraṃ nāma yāsāṃ tathā nakṣatranāmāḥ, nadīnāmāḥ vṛkṣanāmāśca rohiṇī gaṅgā karejotyādayaḥ /
tāśca vivāhe garhitāḥ /
tathā

sarvāśca rephalakāropāntyāḥ evaṃ bhūtaṃ nāma ityartaḥ /
karā kālā suveletyādayaḥ /
tāḥ varaṇe parivarjayet varaṇamapyāsāṃ na kartavyamityarthaḥ // 12 //

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 3.14)

nakṣatrasya nāmeva nāma yāsāṃ nakṣatranāmāḥ /
ekasya nāmaśabdasya lepaḥ, uṣṭramukhādivat /
evamikhādivat vigrahaḥ rohiṇī citretyevamādayo nakṣatranāmāḥ /
gaṅgetyādayo nadīnāmāḥ /
śiṃśupetyādyā vṛkṣanāmāḥ /
garhītāḥ varjanīyāḥ //13//


repho lakāro yāsāṃ nāmnaupānta upadhetyarthaḥ yathā gaurī śālītyādi /
śeṣaṃ vyaktam /
atra cakāreṇa garhitā ityanukarṣaṇāt āsāṃ varjanīyatve siddhe'sarvā varaṇe parivarjayat'iti vyartham /
na;sugrahārthatvāt /

atha etā rephalakāropāntā gaurī śālītyādyā-, yāśca prakārāntareṇāpi smṛtyantaroktā rephalakāropāntāḥ, yathā sagotrā samānapravarā puṃścalīti tāssarvā varaṇe parirjayediti jñāpanārtham /
idaṃ tvihavaktavyam- asatyapi gatyantare vyakte'pyṛddhiliṅge sragotrādīnāṃ sarvathāniṣedha eva /
gauryādīnāṃ tu na tathā guptādīnāmiveti //


kecit nakṣatranāmetyādikeyaṃ śāstrāntaragītā gātā, tasyāḥ pādapūraramāni'sarvā varaṇe parivarjaye'diti padānīti parikalpayanto, yasmānnakṣatrādināmā rephalakāropāntāśca garhitāḥ tasmāttāssarvo varaṇe parivarjayediti vyācakṣate //14//

11 ṛdviparīkṣā /

Like what you read? Consider supporting this website: