Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 3.11
Haradatta’s Anākulā-vṛtti (sūtra 3.11)
vareṣu varaṇārtha prāpteṣu yā kanyā svapiti roditi niṣktāmati vāgṛhāt, tasyā varaṇaṃ na karttavyam /aśubhaliṅgānyetānīti /
pariśabdo'tyantapratiṣedhārthaḥ manaścakṣuṣornibandhe satyapīti //10//
________________________