Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 24 - Lakṣaṇas of a mahāpuruṣa

katamāni tāni bhavanto dvātriṃśatmahāpuruṣalakṣaṇāni? yaiḥ samanvāgatasya mahāpuruṣasya dve gatī bhavato nānyā; pūrvavadyāvadvighuṣṭaśabdo loke (50) (1) supratiṣṭhitapādo deva kumāraḥ; apīdānīṃ supratiṣṭhitatvātpādayoḥ samamākramate mahīm; idaṃ kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam; (2) adhastāccāsya pādatalayoḥ cakre jāte sahasrāre, sanābhike sanemike, sarvākāraparipūrṇe; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam; (3) dīrghāṅgulirdeva kumāraḥ (4) āyatapādpārṣṇir(5) mṛdutaruṇapāṇipādaḥ; mṛdukamasya pāṇipādaṃ tadyathā tūlapicurvā karpāsapicurvā; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam; (6) jālinīpāṇipādo deva kumāraḥ; jālinyasya hastayośca pādayośca, tadyathā abhijātasya haṃsarājasya; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam; (7) ucchāṅkhacāro deva kumāraḥ; (8) eṇījaṅghaḥ; (9) anavanatakāyaḥ anavanamanena kāyena ubhau jānumaṇḍalāvāmārṣṭi parāmārṣṭi; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣaṇam; (10) kośogatavastiguhyo deva kumāraḥ; kośogatavastiguhyaṃ tadyathā abhijātasya hastyājāneyasya aśvājāneyasya ; ideṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam; (11) nyagrodhaparimaṇḍalo deva kumāraḥ; yāvān kāyena tāvān vyāmena, yāvān vyāmena tāvān kāyena; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam; (12) ūrdhvāṅgaromo deva kumāraḥ; (13) ekaikaromaḥ; ekaikamasya roma kāye jātaṃ nīlam, kuṇḍalajātakāṃ pradakṣiṇāvartam; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam; (14) suvarṇavarṇasaṅkāśo deva kumāraḥ; vyāmaprabhaḥ kāñcanasannibhastvak; (15) sūkṣmacchaviḥ; apīdānīṃ sūkṣmatvāccchave rajomalamasya kāye na santiṣṭhate; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣlakṣaṇam; (16) saptotsadakāyo deva kumāraḥ; saptotsadāḥ kāye jātāḥ; dvau hastayordvau pādayordvāu aṃsayorekaṃ grīvāyām; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam; (51) (17) citāntarāṃso deva kumāraḥ, (18) siṃhapūrvārdhakṛyo (19) bṛhadṛjugātrāḥ, (20) susaṃvṛtaskandhaḥ, (21) catvāriṃśaddantaḥ, (22) samadantaḥ (23) aviraladantaḥ, (24) śukladaṃṣṭraḥ, (25) simhahanū (26) rasarasāgraprāptaḥ; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam; (27) prabhūtatanujihvo deva kumāraḥ; apīdānīṃ pradhūtatvāttanutvācca jihvāyā mukhājjihvāṃ nirṇamayya sarvaṃ mukhamaṇḍalaṃ chādayati yāvatkeśaparyantamupādāya; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam; (28) brahmasvaro deva kumāraḥ, kalaviṅkamanojñabhāṇī dundubhisvaranirghoṣaḥ; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam; (29) abhinīlanetro deva kumāraḥ, (30) gopakṣmā; (31) uṣṇīṣaśirāḥ; (32) ūrṇā cāsya bhruvormādhye jātā śvetā śaṅkhanibhā pradakṣiṇāvartā; idaṃ deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇam; imāni tāni (a 365 ) deva kumārasya mahāpuruṣasya mahāpuruṣalakṣaṇāni, yaiḥ samanvāgatasya dve gatī bhavato nānyā; pūrvavadyāvadvighuṣṭaśabdo loke; yadi ca kumāro na pravrajiṣyati rājā bhaviṣyati cakravartī

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: