Sanghabhedavastu [sanskrit]
79,275 words
The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)
Chapter 23 - Predictions of the naimittikas
dharmatā khalu sāṃpratajātaṃ bodhisatvaṃ mātāpitarau brāhmaṇānāṃ, naimittikānām, vipañcanakānāṃ copadarśayataḥ: kaccidbhavantaḥ samanvāgataḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ? yaiḥ samanvāgatasya mahāpuruṣasya (a 365 ?) dve gatī bhavato, nānyā; sacedgṛhī agāramadhyāvasati, rājā bhavati cakravartī, cāturantāṃ vijetā, dhārmiko, dharmarājaḥ saptaratnasamanvāgataḥ; tasyemānyevaṃrūpāṇi sapta ratnāni bhavanti; tadyathā (1) cakraratnam, (2) hastiratnam, (3) aśvaratnam, (4) maṇiratnam, (5) strīratnam, (6) gṛhapatiratnam, (7) pariṇāyakaratnameva saptamam; pūrṇaṃ cāsya bhavati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām; sa imāmeva samudraparyantāṃ mahāpṛthivīmakhilāmakaṇṭakāmanutpīḍāmadaṇḍenāśastreṇa dharmeṇa samenābhinirjityādhyāvatsyati; sacetkeśaśmaśrvavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajati tathāgato bhavatyarhan saṃyaksaṃbuddho vighuṣṭaśabdo loka iti; tathyaṃ deva samanvāgataḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇāiḥ; yaiḥ samanvāgatasya mahāpuruṣasya dve gatī bhavato nānyā; sacetgṛhī agāramadhyāvasati, rājā bhavati cakravarti, cāturantāṃ vijetā, dhārmiko dharmarājāḥ pūrvavadyāvattathāgato bhavatyarhan samyakasṃbuddho vighuṣṭaśabdo loke