Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 32 - Virūpa-avadāna

athāśoko maharājaḥ kṛtāṃjalipuṭo mudā |
upaguptaṃ yatiṃ natvā prārthayeccaivamādarāt || 1 || {1}
[Analyze grammar]

bhadanta śrotumichāmi punaranyatsubhāṣitaṃ |
tad yathā guruṇādiṣṭaṃ tathādeṣṭuṃ ca me 'rhati || 2 || {2}
[Analyze grammar]

iti saṃprārthite rājñā śrutvā so 'rhan sudhīryatiḥ |
tamaśokaṃ mahārājaṃ samālokyaivamādiśat || 3 || {3}
[Analyze grammar]

sādhu śṛṇu mahārāja yathā me guruṇoditaṃ |
tathāhaṃ te pravakṣyāmi tava dharmapravṛddhaye || 4 || {4}
[Analyze grammar]

tad yathaivaṃ puraikasmin samaye sa munīśvaraḥ |
bhagavāṃ trijagacchāstā dharmarājastathāgataḥ || 5 || {5}
[Analyze grammar]

sarvajñaḥ sākyasiṃho 'rhaṃ chrāvstyā bahirāśrame |
jetodyāne vihāre 'smin vijahāra sasāṃghikaḥ || 6 || {6}
[Analyze grammar]

tadā tatra sabhāmadhye siṃhāsane sumaṃḍite |
sarvasatvahitārthena dharmamādeṣṭumāśrayat || 7 || {7}
[Analyze grammar]

tatra te bhikṣavaḥ sarve bhikṣuṇyo 'pi samāgatāḥ |
yatinaścailakāścaivamupāsakā upāsikāḥ || 8 || {8}
[Analyze grammar]

vratino bodhisatvāśca saṃbodhiguṇalālasāḥ |
nirgranthāstīrthikāścāpi tāpasāśca maharṣayaḥ || 9 || {9}
[Analyze grammar]

brahmaśakrādayo devā lokapālā maharddhikāḥ |
daityā yakṣāśca gaṃdharvāḥ kinnarāścāpi rākṣasāḥ || 10 || {10}
[Analyze grammar]

siddhā vidyādharāścāpi nāgāśca garuḍā api |
sādhyā grahāḥ satārāśca vasavaścāpsarogaṇāḥ || 11 || {11}
[Analyze grammar]

brāhmaṇāḥ kṣatriyāścāpi nṛpā rājakumārakāḥ |
vaiśyāśca maṃtriṇo 'mātyāḥ śreṣṭhinaśca mahājanāḥ || 12 || {12}
[Analyze grammar]

gṛhasthā vaṇijaḥ sārthavāhāśca dhanino 'pi ca |
śilpinaḥ paurikāścāpi jānapadāśca nairgamāḥ || 13 || {13}
[Analyze grammar]

grāmyāḥ kārpaṭikāścāpi saddharmaśravaṇārthinaḥ |
sarve te samupāgatya vihāre samupāviśan || 14 || {14}
[Analyze grammar]

tatra taṃ śrīghanaṃ dṛṣṭvā sarve te saṃprasāditāḥ |
natvā pradakṣiṇīkṛtya purataḥ samupācaran || 15 || {15}
[Analyze grammar]

tatra sarve 'pi te lokāḥ samabhyarcya yathākramaṃ |
taṃ munīndraṃ praṇatvaiva dharmaṃ śrotumupāśrayan || 16 || {16}
[Analyze grammar]

tataḥ sa bhagavāndṛṣṭvā tān sarvān samupāśritān |
bodhicaryāṃ samārabhya saddharmaṃ samupādiśat || 17 || {17}
[Analyze grammar]

tatsaddharmāmṛtaṃ pītvā sarve te tridaśādayaḥ |
lokāḥ satyamiti jñātvā prābhyanandanprabodhitāḥ || 18 || {18}
[Analyze grammar]

tasminnavasare tatra śrāvastyāḥ pauriko gṛhī |
āsīnmahādhanaḥ śrīmāñchṛdopamo mahājanaḥ || 19 || {19}
[Analyze grammar]

sa svakulasamārāmāṃ svakuladharmacāriṇīṃ |
kāṃtāṃ bhāryāṃ samānīya samyakvyūhe yathāvidhiḥ || 20 || {20}
[Analyze grammar]

tataḥ sa kāmasaṃraktaḥ sukāminyā tayā saha |
yathechayā sukhaṃ bhuktvā reme nityaṃ pracoditaḥ || 21 || {21}
[Analyze grammar]

tatastasya gṛhasthasya yathākāmaṃ prabhuṃjataḥ |
samaye sā satī bhārya garbhitābhūtkṛśāṃgikā || 22 || {22}
[Analyze grammar]

tataḥ sā samaye 'sūta dārakaṃ durbhagākṛtiṃ |
durvarṇaṃ duritākāraṃ virūpaṃ vikṛtāśrayaṃ || 23 || {23}
[Analyze grammar]

dṛṣṭvā taṃ dārakaṃ mātā bhinnāśayā viṣeditāḥ |
kiṃ īdṛgātmajenāpi dhigmāmiti vyaciṃtayat || 24 || {24}
[Analyze grammar]

tataḥ sa janakaḥ śrutvā taṃ jātaṃ vikṛtāśrayaṃ |
virūpaṃ durbhagākāramityevaṃ samaciṃtayat || 25 || {25}
[Analyze grammar]

aho kiṃ prakṛtaṃ pāpaṃ janmāṃtare purā mayā |
yenāyaṃ durbhagākāro virūpo jāyate sutaḥ || 26 || {26}
[Analyze grammar]

tadatra kiṃ mayopāyaṃ karttavyaṃ nāpi manyate |
dhigmāṃ yena sute jāte lajjayā me sukhaṃ hṛtaṃ || 27 || {27}
[Analyze grammar]

tathāpi kiṃ kariṣyāmi daivātme jāyate hyayaṃ |
tadvirūpo 'pi putro 'yaṃ pālanīyo mayātmajaḥ || 28 || {28}
[Analyze grammar]

iti bhartroditaṃ śrutvā sā bhāryāpyevamabravīt |
yadābhyāṃ prakṛtaṃ pāpaṃ tatphalaṃ bhujyate khalu || 29 || {29}
[Analyze grammar]

yadabhāvi na tadbhogyaṃ bhāvi cenna tadanyathā |
sarvatra bhāvino bhogyaṃ bhuṃjate sarvajaṃtavaḥ || 30 || {30}
[Analyze grammar]

tadatrāhamimaṃ bālaṃ pālayeyaṃ prayatnataḥ |
ityuktvā sā vibhinnāsyā nārī tasthau pralajjitā || 31 || {31}
[Analyze grammar]

taṃ virūpaṃ sutaṃ jātaṃ vīkṣya sa janako 'pi ca |
lajjāvidīrṇacitto 'bhūnnirutsāhaviṣāditaḥ || 32 || {32}
[Analyze grammar]

hā mayā kiṃ kṛtaṃ pāpaṃ manyate na bhavāṃtare |
yato 'yaṃ dārako jāto virūpo durbhagākṛtiḥ || 33 || {33}
[Analyze grammar]

tathāpi kiṃ kariṣyāmi daivānno jāyate hyayaṃ |
daivabhogyaṃ prabhoktavyaṃ sarvairapi hi jaṃtubhiḥ || 34 || {34}
[Analyze grammar]

avaśyaṃ bhāvino bhavanti sarvadehināṃ |
tadayaṃ svātmajo bālaḥ pālanīyotmayā mayā || 35 || {35}
[Analyze grammar]

iti dhyātvā pitā so 'thadṛṣṭvā tasya śiśormukhaṃ |
lajjayā pratibhinnāsyastasthau daivānucintayan || 36 || {36}
[Analyze grammar]

tato jñātīn samāhūya kṛtvā jātimahaṃ sa ca |
pitāsya nāma vikhyāte kuruteti samabravīt || 37 || {37}
[Analyze grammar]

tataste jñātayaḥ sarve saṃkṛtvā samataṃ tathā |
tadgṛhasthaṃ samāmaṃtrya pura evamupādiśan || 38 || {38}
[Analyze grammar]

gṛhapate virūpo 'yaṃ putro yattava jāyate |
tasmādbhavatunāmnāyaṃ prasiddho bālako bhuvi || 39 || {39}
[Analyze grammar]

tataḥ snehādvirūpo 'sau mātrā yatnena pālitaḥ |
krāmātpuṣṭo vivṛddhābhūd hradasthamiva paṃkajaṃ || 40 || {40}
[Analyze grammar]

tadā yadā kumāratvaṃ prāptaḥ sa vikṛtāśrayaṃ |
svarūpaṃ darppaṇe dṛṣṭvā virūpo lajjito 'bhavat || 41 || {41}
[Analyze grammar]

tato jehrīyamāno 'sau virūpaḥ parimohitaḥ |
pāpaciṃtāparitātmā manasaivaṃ vyaciṃtayat || 42 || {42}
[Analyze grammar]

hā mayā kiṃ kṛtaṃ pāpaṃ yenāhaṃ duritākṛtiḥ |
kiṃ mamānena kāyena mṛtyuṃ me 'tra varaṃ dhruvaṃ || 43 || {43}
[Analyze grammar]

kiṃ kariṣye virūpo 'haṃ kva yāsyāmi durākṛtiḥ |
kiṃ mamānena jīvena kevalaṃ duḥkhabhoginā || 44 || {44}
[Analyze grammar]

tadatrāhaṃ gṛhaṃ tyaktvā vanodyāne samāśrayan |
saṃbuddhaṃ sugataṃ dhyātvā mṛtyuṃ gaccheya muktaye || 45 || {45}
[Analyze grammar]

avaśyameva sarveṣāṃ jaṃtūnaṃ maraṇaṃ bhave |
tanmamedṛgvirūpo 'smin śarīre jīvite spṛhā || 46 || {46}
[Analyze grammar]

yadyatrāhaṃ ciraṃ jīvī nindito duḥkhamāpnuyāṃ |
tadbuddhaṃ sugataṃ dhyātvā tiṣṭheyaṃ prāṇamuktaye || 47 || {47}
[Analyze grammar]

tatsaṃbuddhaṃ jinaṃ dhyātvā mṛto 'haṃ yadi sāṃprataṃ |
tatpuṇyaḥ paritātmā sugatiṃ gacheya sarvathā || 48 || {48}
[Analyze grammar]

ye buddhaṃ sugataṃ smṛtvā gachanti mṛtyumātmanā |
durgatiṃ te na gachanti samyāntyeva sukhāvatīṃ || 49 || {49}
[Analyze grammar]

tasmātte sudhiyaḥ santaḥ tyaktvā yāyātkulaṃ gṛhaṃ |
saṃbuddhasmaraṇaṃ dhyātvā tiṣṭhanti nirjane vane || 50 || {50}
[Analyze grammar]

tathāhaṃ tatsamālokya saṃbuddhaṃ śaraṇaṃ gataḥ |
samādhāya sadā smṛtvā vaseyaṃ vijane vane || 51 || {51}
[Analyze grammar]

ityevaṃ manasā dhyātvā virūpaḥ sa prasannadhīḥ |
sa saṃpadaṃ gṛhaṃ tyaktvā jīrṇodyānaṃ samāśrayat || 52 || {52}
[Analyze grammar]

tatrodyāne vivikte sa parṇakuṭṭiṃ samāśrayan |
bhagavantamanusmṛtvā tasthau dhyānasamāhitaḥ || 53 || {53}
[Analyze grammar]

tadā sa bhagavāñchāstā taṃ tathā sthitaṃ |
viśuddhāśayamālokya samuddhartuṃ samudyataḥ || 54 || {54}
[Analyze grammar]

tataḥ sa bhagavānnātho bhikṣusaṃghasamanvitaḥ |
tatrodyāne virūpaṃ taṃ paśyanbhāsvānupācarat || 55 || {55}
[Analyze grammar]

tatprabhāparispṛṣṭo 'sau virūpaḥ satsukhānvitaḥ |
vismitastaṃ samāyātaṃ sasāṃghikamapaśyata || 56 || {56}
[Analyze grammar]

taṃ munīṃdraṃ samālokya virūpaḥ sa vimohitaḥ |
jehrīyamāna utthāya parāyituṃ tato 'carat || 57 || {57}
[Analyze grammar]

tatra sa bhagavāndṛṣṭvā virūpaṃ taṃ parāyitaṃ |
sahasarddhyā diśo mārge nirudhyābhyatiṣṭhata || 58 || {58}
[Analyze grammar]

tathā nirudhyamānaḥ sa virūpastena śāsinā |
parāyituṃ prayatnena na śaśāka kathaṃ cana || 59 || {59}
[Analyze grammar]

sa parikhinnātmā virūpo lajjitāśayaḥ |
parṇakuṭṭisamāsīnaṃstasthau bhīto divāndhavat || 60 || {60}
[Analyze grammar]

tatra sa bhagavāndṛṣṭvā nilīnaṃ lajjayāsane |
saṃnirodhasamāpattiṃ samādhiṃ vidadhe tadā || 61 || {61}
[Analyze grammar]

tataḥ sa bhagavañchāstā tatsamādheḥ samutthitaḥ |
svayaṃ virūpamātmānaṃ nirmāya vikṛtāśrayaṃ || 62 || {62}
[Analyze grammar]

bhojanapūrṇamādāya śarāvaṃ mṛnmayaṃ tataḥ |
śanaistasya virūpasya parṇakuṭṭyantike 'carat || 63 || {63}
[Analyze grammar]

tatra taṃ samupāyātaṃ virūpaṃ vikṛtāśrayaṃ |
sa virūpaḥ samālokya harṣita evamabravīt || 64 || {64}
[Analyze grammar]

svāgataṃ bho sahāye hi kutra gantumihāgataḥ |
tiṣṭhātrāvāṃ sadāvāse vatsyāvahe sukhānvitā || 65 || {65}
[Analyze grammar]

iti tenoditaṃ śrutvā bhagavān sa virūpadhṛk |
tvāṃ draṣṭumihāyāmi proktveti samupāśrayet || 66 || {66}
[Analyze grammar]

tatra sthitaḥ kathāṃ kṛtvā bhagavān sa virūpadhṛk |
dadau tasmai virūpāya surasāmṛtabhojanaṃ || 67 || {67}
[Analyze grammar]

tatpradattaṃ prabhuktvānnaṃ sa virūpaḥ sa moditaḥ |
tatkṣaṇātparipuṣṭāṅgo babhūva prīṇitendriyaḥ || 68 || {68}
[Analyze grammar]

tataḥ sa bhagavāñchāstā dṛṣṭvā taṃ saṃpramoditaṃ |
svarūpeṇa sthitastatra vyarājatsaṃprabhāsayan || 69 || {69}
[Analyze grammar]

taṃ saumyabhadrarūpāṅgaṃ śrīghanaṃ śubhiteṃdriyaṃ |
sa virūpaḥ samālokya vismitaścaivamabravīt || 70 || {70}
[Analyze grammar]

aho kathaṃ bhavatyevamabhirūpataro bhavān |
kasya puṇyavipākāntadvaktumarhati me puraḥ || 71 || {71}
[Analyze grammar]

iti saṃprārthite tena bhagavān sa munīśvaraḥ |
bodhayituṃ virūpaṃ taṃ samālokyaivamādiśat || 72 || {72}
[Analyze grammar]

mahāvidyāsti me sādho saṃbodhisādhanottamā |
cittaprasādasaṃjātajananyākhyā mahebalaḥ || 73 || {73}
[Analyze grammar]

tasyā eva prabhāvena bhavāmyahaṃ śubheṃdriyaḥ |
samaṃtabhadrarūpāṅgaḥ sarvasatvamanoharaḥ || 74 || {74}
[Analyze grammar]

ityādiśya munīndraḥ sa bhagavāṃstatra śubhāsane |
saddharmaṃ samupādestuṃ samāśrayatprabhāsayan || 75 || {75}
[Analyze grammar]

tataste sāṃghikāḥ sarve saumyarūpāḥ śubheṃdriyāḥ |
parivṛtya munīndraṃ taṃ puraskṛtyopatasthire || 76 || {76}
[Analyze grammar]

tān sarvān samupāsīnān saumyarūpāñchubhendriyān |
dṛṣṭvā taṃ sugataṃ matvā babhūva vismayānvitaḥ || 77 || {77}
[Analyze grammar]

aho bhāgya mayā labdhaṃ mahatpuṇyamihādhunā |
yanmamārthe munīndro 'yaṃ sasāṃghika upāgataḥ || 78 || {78}
[Analyze grammar]

nūnamatra munīndro 'yaṃ matkarmaparicoditaḥ |
saddharmaṃ samupādeṣṭuṃ sasaṃghaḥ kṛpayāgataḥ || 79 || {79}
[Analyze grammar]

tadahamasya munīndrasya śraddhayā śaraṇaṃ gataḥ |
satkṛtya saugataṃ dharmaṃ śrotumarhe samāhitaḥ || 80 || {80}
[Analyze grammar]

ityevaṃ manasā dhyātvā virūpaḥ sa pramoditaḥ |
upetya sāṃjalirnatvā taṃ munīndramupāśrayat || 81 || {81}
[Analyze grammar]

tadā tasya virūpasya buddhapuṇyānubhāvataḥ |
lakṣmī prādurabhūttatra divyabhogapradāyinī || 82 || {82}
[Analyze grammar]

tadā so 'bhūdvirūpo 'pi divyābhirūpasundaraḥ |
pariśuddhatrikāyo 'pi sadguṇārtho śubhāṃśikaḥ || 83 || {83}
[Analyze grammar]

tataḥ so 'tiprasannātmā dṛṣṭvaitatmahadadbhutaṃ |
mudā tasya muneḥ pādau vavande sa kṛtāṃjaliḥ || 84 || {84}
[Analyze grammar]

tataḥ utthāya taṃ nāthaṃ bhagavaṃtaṃ sasāṃghikaṃ |
samālokya prasannātmā prārthayatsa samādarāt || 85 || {85}
[Analyze grammar]

bhagavanbhavatā śāstaḥ kṛpādṛṣṭiprasādataḥ |
prādurbhūtātra me lakṣmī bhavāmi yātisuṃdaraḥ || 86 || {86}
[Analyze grammar]

tadetanmahadāścaryaṃ dṛṣṭvā me rocate manaḥ |
bhavatāṃ śaraṇe sthitvā carituṃ saṃvaraṃ sadā || 87 || {87}
[Analyze grammar]

tadatra bhagavannātha kṛpayā buddhaśāsane |
anvāhṛtya śubhe dharme niyoktuṃ māṃ samarhati || 88 || {88}
[Analyze grammar]

śraddhayāhaṃ jagannātha bhavatāṃ śaraṇaṃ gataḥ |
pravrajya saṃvaraṃ dhṛtvā cariṣye 'tra samāhitaḥ || 89 || {89}
[Analyze grammar]

iti tatsaṃprārthitaṃ śrutvā bhagavān sa munīśvaraḥ |
tasya śuddhāśayamālokya samāmaṃtryaivamādiśat || 90 || {90}
[Analyze grammar]

yadi vāṃchāsti te vatsa carituṃ saugataṃ vrataṃ |
piturājñāṃ samāsādya prāgacha dāsyate tadā || 91 || {91}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā sa pratiharṣitaḥ |
mudā tasya muneḥ pādau praṇatvaiva tato 'carat || 92 || {92}
[Analyze grammar]

tatra sa svagṛhe gatvā pādau pituḥ kṛtāṃjaliḥ |
praṇatvā purataḥ sthitvā prāvadadevamādarāt || 93 || {93}
[Analyze grammar]

tatodyāne virūpo 'hamiti lajjāviṣāditaḥ |
parṇakuṭyāṃ samāsīno dhyatvā vasāmi yogavit || 94 || {94}
[Analyze grammar]

tatra sa bhagavānbuddhaḥ sasaṃghaḥ svayamāgataḥ |
bodhayitvāmṛtaṃ bhogyaṃ dadāti samupāyavit || 95 || {95}
[Analyze grammar]

taddattamamṛtaṃ bhuktvā bhavāmi suṃdarākṛtiḥ |
lakṣmīścāpi samudbhūtā mamaivaṃ jāyate śubhaṃ || 96 || {96}
[Analyze grammar]

etatsarvaṃ munīndrasya kṛpādṛṣṭiprasādataḥ |
nānyathā hīti vijñāya prasīda sugate sadā || 97 || {97}
[Analyze grammar]

evametatmahaccitraṃ dṛṣṭvā me saṃprasāditaṃ |
mano 'dya śāsane bauddhe carituṃ rocate vrataṃ || 98 || {98}
[Analyze grammar]

etatsaṃprārthanāṃ kartumihāhaṃ prāgato mudā |
tadatra kṛpayā tāta tadanujñāṃ pradehi me || 99 || {99}
[Analyze grammar]

etatpuṇyavibhāgena tvaṃ cāpi sugatīṃ vrajeḥ |
tatra ca sarvadā saukhyaṃ bhuktvā yāyājjinālayaṃ || 100 || {100}
[Analyze grammar]

iti matvā prasīdātra mā kuruṣva mano 'nyathā |
śraddhayānugrahaṃ kṛtvā tadanujñāṃ pradehi me || 101 || {1}
[Analyze grammar]

iti saṃprārthitaṃ śrutvā sa gṛhasthaḥ savismayaḥ |
pitā taṃ svātmajaṃ dṛṣṭvā sucirādevamabravīt || 102 || {2}
[Analyze grammar]

aho hi bhāgyavānputra puṇyavāñchābhi sāṃprataṃ |
yato 'sau kṛpayopetya buddhattvāmabhirakṣati || 103 || {3}
[Analyze grammar]

tatte 'sti yadi vāñchati carituṃ saugataṃ vrataṃ |
taṃ buddhaśaraṇaṃ gatvā vrataṃ cara samāhitaḥ || 104 || {4}
[Analyze grammar]

iti pitroditaṃ śrutvā sa virūpaḥ prasāditaḥ |
pādau pitroḥ praṇatvaiva sahasā prācaradgṛhāt || 105 || {5}
[Analyze grammar]

tato jetāśrame gatvā sa virūpaḥ pramoditaḥ |
pādau tasya munernatvā prārthayedevamādarāt || 106 || {6}
[Analyze grammar]

bhagavannātha sarvajña labdhānujñaḥ sāmāgatāḥ |
tadbhavān kṛpayā mahyaṃ saṃvaraṃ dātumarhati || 107 || {7}
[Analyze grammar]

iti saṃprārthite tena bhagavāṃstasya mastake |
savyahastena saṃspṛṣṭvā śāsane taṃ samagrahīt || 108 || {8}
[Analyze grammar]

tatra sa vrājitaḥ sāstrā virūpo muṇḍito 'pi saḥ |
khikkhiripātrabhṛccīvaraprāvṛto vabhau || 109 || {9}
[Analyze grammar]

tataḥ sa bhikṣurātmajñaḥ saṃyamī vijiteṃdriyaḥ |
matvā saṃsārasaṃskāragatīḥ kṣaṇavighātinīḥ || 110 || {10!}
[Analyze grammar]

bhitvāvidyāgaṇānbodhipakṣe dharmeṣu prodyataḥ || 111 || {10!}
[Analyze grammar]

tataḥ sa dhāraṇīvidyāsamādhinirato yatiḥ |
sarvakleśagaṇāñjitvā sākṣādarhatvamāptavān || 112 || {11}
[Analyze grammar]

saṃsāralābhasatkāraniḥspṛho nirmalāśayaḥ |
pariśuddhatrikāyaśca nirvikalpo niraṃjanaḥ || 113 || {12}
[Analyze grammar]

sa devāsuralokānāmapi traidhātucāriṇāṃ |
mānyaḥ pūjyo 'bhivandyo 'bhūdbrahmacarī sa yogavit || 114 || {13}
[Analyze grammar]

tadā te bhikṣavaḥ sarve dṛṣṭvā taṃ yatimuttamaṃ |
vismitāstaṃ muniṃ natvā paprachustatpurākṛtaṃ || 115 || {14}
[Analyze grammar]

bhagavannarhatānena kiṃ karma prakṛtaṃ purā |
yenāyaṃ duritākāro virūpo jāyate 'dhunā || 116 || {15}
[Analyze grammar]

yaccāyaṃ bhagavācchāsta bhavatā saṃprasāditaḥ |
lakṣmīvānabhirūpaśca bhavati sadguṇārataḥ || 117 || {16}
[Analyze grammar]

yaccāyaṃ śāsane bauddhe śraddhayā śaraṇaṃ gataḥ |
sahasā kleśasaṃghārīñjitvārhattvaṃ samāptavān || 118 || {17}
[Analyze grammar]

tadasya sarvavṛttāṃtaṃ yadanena purākṛtaṃ |
suvistaraṃ samākhyāya sarvānnaḥ paribodhaya || 119 || {18}
[Analyze grammar]

iti tairbhikṣubhiḥ sarvaiḥ prārthite sa munīśvaraḥ |
sarvāṃstān sāṃghikānbhikṣūn samālokyaivamādiśat || 120 || {19}
[Analyze grammar]

śṛṇuta bhikṣavaḥ sarve yadanena purākṛtaṃ |
tatsarvaiḥ karma vakṣyāmi sarvalokaprabodhane || 121 || {20}
[Analyze grammar]

yathābhūtpurā buddhaḥ puṣyābhidhastathāgataḥ |
sarvajño 'rhañjagacchāstā dharmarājo munīśvaraḥ || 122 || {21}
[Analyze grammar]

sa bhagavāñjagannāthaḥ kṛtvā bhadraṃ samaṃtataḥ |
sarvatra saugataṃ dharmamupadeṣṭumupācarat || 123 || {22}
[Analyze grammar]

evaṃ sarvatra lokeṣu sasāṃghikaḥ sa mārajit |
pūrvottaradiśo bhāge rājadhānīmupāśrayat || 124 || {23}
[Analyze grammar]

tatra sa bhagavāñchāstā sarvasatvahitārthabhṛt |
ādimadhyāntakalyāṇamāryadharmamupādiśat || 125 || {24}
[Analyze grammar]

tatsaddharmāmṛtaṃ pītvā sarve lokaḥ prabodhitaḥ |
triratnabhajanaṃ kṛtvā pracerire śubhe sadā || 126 || {25}
[Analyze grammar]

tatra sa bhagavānpuṣyo buddhadṛṣṭya samaṃtataḥ |
loke paśyan hitaṃ kartuṃ dadarśa dvau jinātmajau || 127 || {26}
[Analyze grammar]

ekaḥ śākyamunirnāma maitreyaścāparaḥ sudhīḥ |
tasmin kāle ubhavetau bodhisatvau jinātmajau || 128 || {27}
[Analyze grammar]

maitreyasya subuddheḥ svasaṃtatiḥ paripākitā |
tasya śāstuśca vaineyāḥ satvā na paripācitāḥ || 129 || {28}
[Analyze grammar]

śākyamunestu vaineyāḥ paripakvā na saṃtatiḥ |
evaṃ sa sugataḥ puṣyo dṛṣṭvaivaṃ samaciṃtayat || 130 || {29}
[Analyze grammar]

aho śākyamunerna svasantatiḥ paripācitā |
tatsvasantatipākārthaṃ careyāhaṃ tadantike || 131 || {30}
[Analyze grammar]

iti vicintya puṣyaḥ sa tathāgataḥ sasāṃghikaḥ |
himavaṃtaṃ giriṃ gatvā pracakrāma prabhāsayan || 132 || {31}
[Analyze grammar]

tatra ratnaguhāyāṃ sa praviśya sa munīśvaraḥ |
tejodhātusamāpanno dhyātvā tasthau śubhāsane || 133 || {32}
[Analyze grammar]

tasmiṃśca samaye tatra śākyamuniḥ sa sanmatiḥ |
phalamūlasamāhartuṃ tadantikamupācarat || 134 || {33}
[Analyze grammar]

tatra ratnaguhāyāṃ taṃ puṣyaṃ tathāgataṃ muniṃ |
suparyaṅkasamāsīnaṃ dhyānalīnaṃ prabhāsitaṃ || 135 || {34}
[Analyze grammar]

dvātriṃśallakṣaṇāśītivyaṃjanaiḥ paribhūṣitaṃ |
ratnāvalimivojvālaṃ śatasūryādhikaprabhaṃ || 136 || {35}
[Analyze grammar]

saumyaṃ divyātiriktābhaṃ samaṃtabhadrarūpiṇaṃ |
suprasannamukhāmbhojaṃ dharmarājaṃ samaikṣata || 137 || {36}
[Analyze grammar]

tatra taṃ sugataṃ dṛṣṭvā śākyamuniḥ sa moditaḥ |
sahasā sāṃjalirnatvā pūjāṃgainārcayanmudā || 138 || {37}
[Analyze grammar]

tataḥ sa ekapādena sthitvā saptaniśāṃ mudā |
sāṃjaliḥ praṇatiṃ kṛtvā tuṣṭāva gāthayānayā || 139 || {38}
[Analyze grammar]

na divi bhuvi vā nāsmil loke na vaiśravaṇālaye |
na marubhavane divye sthāne na dikṣu vidikṣu vā || 140 || {39}
[Analyze grammar]

caratu vasudhāṃ sphītāṃ kṛtsnāṃ saparvatakānanāṃ |
puruṣavṛṣabhasya tulyānyo mahāśramaṇaḥ kutaḥ || 141 || {40}
[Analyze grammar]

etayo gāthayā stutvā taṃ puṣyaṃ sugataṃ muniṃ |
sa śākyamunirutsāhātsaptarātriṃ mudā bhajan || 142 || {41}
[Analyze grammar]

tataḥ saptadinānte sa puṣyathāgato mudā |
paristutastamālokya śākyamunimabhāṣata || 143 || {42}
[Analyze grammar]

sādhu sādhu mahāsatva tvamevaṃ yatsamudyataḥ |
anena balavīryeṇa saṃpannena dvijottama || 144 || {43}
[Analyze grammar]

navakalpāḥ parāvṛttāḥ saṃstutyādya tathāgataṃ |
kramātpāramitāḥ pūrya saṃbodhiṃ samavāpnuyāḥ || 145 || {44}
[Analyze grammar]

ityādiśya munīndro 'sau puṣyo dharmādhipo jinaḥ |
parivṛtto maheśākhyaistatra dhyānārato 'bhasat || 146 || {45}
[Analyze grammar]

so 'pi śākyamunirbodhisatvo dvijottamaḥ sudhīḥ |
tasya puṣyasya sadbhaktya śaraṇasthaḥ sadābhajat || 147 || {46}
[Analyze grammar]

tatra tasmin sthite buddhe devī guhānivāsinī |
tadguhāyāṃ praveṣṭum 'sau na śaśāka kathaṃ cana || 148 || {47}
[Analyze grammar]

tataḥ sātivirūpākṣā vikṛtāṃśā durākṛtiḥ |
bhūtvā taṃ sugataṃ puṣyaṃ dhyānālīnamabhīṣapat || 149 || {48}
[Analyze grammar]

tathā sā sucireṇāpi bhīṣapītvāpi durmatiḥ |
kiñcittasya muneścittaṃ cārayituṃ śaśāka na || 150 || {49}
[Analyze grammar]

tadā sā śaṃkitākhinnā vismayāhatamānasā |
svarūpeṇaiva taṃ draṣṭuṃ praṇatā samupācarat || 151 || {50}
[Analyze grammar]

tatra taṃ sugataṃ puṣyaṃ tathāgatam munīśvaraṃ |
dvātriṃśallakṣaṇāśītivyaṃjanaiḥ parimaṇḍitaṃ || 152 || {51}
[Analyze grammar]

sarvātikrāṃtasaumyābhaṃ śatasūryādhikaprabhaṃ |
śāntarūpaṃ subhadrāṃgaṃ dhyānālīnamapaśyata || 153 || {52}
[Analyze grammar]

dṛṣṭvaiva sā prasādantī puṇyātmāyaṃ susiddhimān |
iti dhyātvā surūpeṇa tadantikamupācarat || 154 || {53}
[Analyze grammar]

tatra sā sāṃjalirnatvā pādau tasya muneḥ puraḥ |
sthitvā kṣamārthanāṃ karttuṃ prārthayadevamānatā || 155 || {54}
[Analyze grammar]

bhagavannātha sarvajña yanmayā prakṛtaṃ tvayi |
tatkṣamasva jagannātha kṣāntidharmādhipo 'si hi || 156 || {55}
[Analyze grammar]

tadatrāhaṃ jagacchāstarbhavatāṃ śaraṇaṃ gatā |
sarvadā samupāśritya bhajeyaṃ śraddhayā mudā || 157 || {56}
[Analyze grammar]

yadatra te sasaṃghasya yathāvidhi samarcituṃ |
ichāmyahaṃ jagannātha tadadhyuṣitumarhati || 158 || {57}
[Analyze grammar]

iti tenārthite puṣyo bhagavān sa munīśvaraḥ |
tāṃ viśuddhāśayāṃ dṛṣṭvā tūṣṇībhūtvādhyuvāsa tat || 159 || {58}
[Analyze grammar]

tathādhivāsitaṃ śāstrā matvā sābhyanumoditā |
āśu tadbhojyasāmagrīṃ sahasā samasādhayat || 160 || {59}
[Analyze grammar]

tataḥ sā muditopetya pūjāṃgaistaṃ munīśvaraṃ |
abhyarcya bhojanairdivyaiḥ sasaṃghaṃ samatoṣayat || 161 || {60}
[Analyze grammar]

tataḥ sā bhojanānte 'pi praṇatvā sāñjalirmudā |
bhūtvā kṣamāpayitvā ca prārthayadevamānatā || 162 || {61}
[Analyze grammar]

bhagavannātha sarvajña bhavatāṃ śaraṇe sthitā |
sadopasthānamādhāya bhajiṣyāmi samāhitā || 163 || {62}
[Analyze grammar]

tatkṣamasva jagannātha yanmayāpakṛtaṃ vṛthā |
prasīdatu bhavāñchāstā saṃbuddho hi kṣamākaraḥ || 164 || {63}
[Analyze grammar]

iti tayārthitaṃ śrutvā puṣyaḥ sa bhagavānmuniḥ |
devatāṃ tāṃ samālokya saddharmaṃ samupādiśat || 165 || {64}
[Analyze grammar]

śṛṇuṣva devate dharmamihāmutra śubhāptaye |
dharmeṇa rakṣitā loke sarvatrāpi sukhī bhavet || 166 || {65}
[Analyze grammar]

tadādau śraddhayā dharmaṃ śrotavyaṃ saugataṃ varaṃ |
tatastriratnamabhyarcya dātavyaṃ dānamarthine || 167 || {66}
[Analyze grammar]

tataḥ śuddhatrikāyaḥ syācchuddhaśīlaḥ śubhāśayaḥ |
tataḥ satyasamādhānaḥ sarvasatvakṣamākaraḥ || 168 || {67}
[Analyze grammar]

saṃbodhisādhanodyogātsarvakleśān vinirjayet |
tato dhyānasamādhisthaḥ prajñāratnamavāpnuyāt || 169 || {68}
[Analyze grammar]

tatsuratnānubhāvena sarvamārān vinirjayan |
sarvasatvahitārthena saṃbuddhapadamāpnuyāt || 170 || {69}
[Analyze grammar]

evaṃ matvātra saṃsāre sarvadā śubhavāñchibhiḥ |
dharmaṃ śrutvā sadā dānaṃ prakarttavyaṃ yathepsitaṃ || 171 || {70}
[Analyze grammar]

tvaṃ cāpyevaṃ sadā saukhyaṃ yadīchasi śubhānvitaṃ |
triratnaṃ bhajanaṃ kṛtvā kuru dānaṃ yathepsitaṃ || 172 || {71}
[Analyze grammar]

etatpuṇyaṃ tu saṃbodhiprāptaye pariṇāmaya |
etatpuṇyavipākena nūnaṃ bodhiṃ samāpnuyāḥ || 173 || {72}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā sā devatā mudā |
tathā hītipratijñāya prābhyanandatprabodhitā || 174 || {73}
[Analyze grammar]

tataḥ sa sugataḥ puṣyastathāgataḥ sasāṃghikaḥ |
prabhāsayan samutthāya svāśrame samupāśrayat || 175 || {74}
[Analyze grammar]

eṣa hyayaṃ virūpo 'sau devatā yā guhāśritā |
yuṣmābhiḥ satyameveti manyatāṃ nānyathā khalu || 176 || {75}
[Analyze grammar]

evaṃ matvātra saṃsāre sarvadā sukhavāñchibhiḥ |
triratnabhajanaṃ kṛtvā caritavyaṃ śubhe sadā || 177 || {76}
[Analyze grammar]

śubhasya karmaṇaḥ pāke śubhataivaṃ sadā bhave |
kṛṣṇasya duḥkhataivaṃ hi miśritasyāpi miśritaṃ || 178 || {77}
[Analyze grammar]

abhuktaṃ kṣīyate naiva karma kvāpi kadā cana |
yenaiva yatkṛtaṃ karma tenaiva bhujyate phalaṃ || 179 || {78}
[Analyze grammar]

nāgnibhirdahyate karma klidyate nāpi codakaiḥ |
śuṣyate vāyubhirnaiva kṣīyate ca na bhūmiṣu || 180 || {79}
[Analyze grammar]

nānyathāpi bhave naiva karma kvāpi kathaṃ cana |
yad yathā prakṛtaṃ karmaṃ tattathaiva kuleddhruvaṃ || 181 || {80}
[Analyze grammar]

yadasau devatā tatra guhāśritā durāśayā |
vikṛtāṅgā virūpākṣā bhūtvā puṣyaṃ vyabhīṣapat || 182 || {81}
[Analyze grammar]

etatpāpavipākena paṃcajanmaśatānyapi |
vikṛtāṅgo virūpākṣo babhūvāyaṃ bhave sadā || 183 || {82}
[Analyze grammar]

etatpāpāvimukto 'yaṃ virūpo vikṛtākṛtiḥ |
vibhransyo durbhagākāro bhavatyatrāpi sāṃprataṃ || 184 || {83}
[Analyze grammar]

yaccāsau devatā paścāttāpasaṃtapitāśayā |
tasya puṣyasya buddhasya prasannā śaraṇaṃ gatā || 185 || {84}
[Analyze grammar]

śraddhayā bhojanairdivyaiḥ satkṛtya prābhajanmudā |
etatpuṇyavipākena lebhe 'nantaṃ sukhaṃ bhave || 186 || {85}
[Analyze grammar]

atrāpi śāsane bauddhe śraddhayā samupāgataḥ |
pravrajyāsaṃvaraprāptaḥ sākṣādarhatvamāptavān || 187 || {86}
[Analyze grammar]

iti yūyaṃ parijñāya caradhvaṃ sarvadā śubhe |
tato bodhiṃ samāsādya saṃbuddhapadamāpnuyuḥ || 188 || {87}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa sarve te sāṃghikā api |
śrutvānumoditāḥ satyamityuktvā parimenire || 189 || {88}
[Analyze grammar]

iti me guruṇādiṣṭaṃ mayātra kathyate |
tvayāpyevaṃ mahārāja caritavyaṃ śubhe sadā || 190 || {89}
[Analyze grammar]

prajāścāpi tathā rājanbodhayitvā prayatnataḥ |
bodhimārge pratiṣṭhāpya pālanīyaḥ sadādarāt || 191 || {90}
[Analyze grammar]

tena te sarvadā nityaṃ sarvatrāpi śubhaṃ bhavet |
kramādbodhiṃ samāsādya saṃbuddhapadamāpnuyāḥ || 192 || {91}
[Analyze grammar]

iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ |
tathā hīti pratijñāya prābhyanandatprabodhitaḥ || 193 || {92}
[Analyze grammar]

śāstrādiṣṭaṃ prasannā idamapi manuja ye virūpāvadānaṃ śṛṇvanti śrāvayanti pramuditamanaso ye ca puṇyābhirāgāḥ |
sarve te śrīsametāḥ sakalaguṇadharāḥ satsukhāni prabhuktvā saṃbuddhabhaktiraktāḥ sugatavaragṛhe saṃprayānti pramodaṃ || 194 || {93}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Virūpa-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: