Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 33 - Kṣema-avadāna

athāśoko mahārājaḥ kṛtāṃjaliḥ puraḥ sthitaḥ |
upaguptaṃ yatiṃ natvā punarevamabhāṣata || 1 || {1}
[Analyze grammar]

bhadanta śrotumichāmi punaranyatsubhāṣitaṃ |
tadyathā guruṇākhyātaṃ tathādeṣṭuṃ samarhasi || 2 || {2}
[Analyze grammar]

iti saṃprārthite rājñā śrutvā so 'rhan sudhīryatiḥ |
aśokaṃ taṃ mahīpālaṃ samālokyaivamabravīt || 3 || {3}
[Analyze grammar]

śṛṇu rājanmahābhāga yathā me guruṇoditaṃ |
tathāhaṃ tatpravakṣyāmi tava dharmavivṛddhaye || 4 || {4}
[Analyze grammar]

tadyathābhūtpurā pūryāṃ śrāvastyāṃ kauśalādhipaḥ |
prasenajiditi khyāto mahārājā mahīpatiḥ || 5 || {5}
[Analyze grammar]

vārāṇasyāṃ tadācāro brahmadattābhidho nṛpaḥ |
mahārājo mahīpālanṛpādhipastadābhavat || 6 || {6}
[Analyze grammar]

tadā tayormahībhoktroḥ parasparaviruddhayoḥ |
mahāhavasamāraṃbhādbabhūva kṣubhitāśayaṃ || 7 || {7}
[Analyze grammar]

tatra sa kṣatriyo rājā prasenajinnarādhipaḥ |
svastyayanavidhiṃ kṛtvā sarvāntaḥpurikānvitaḥ || 8 || {8}
[Analyze grammar]

caturaṃgavalaiḥ sārddhaṃ mahotsāhaṃ praṇādayan |
vaijayantīṃ samucchrāya kośalāviṣayāntataḥ || 9 || {9}
[Analyze grammar]

paryante sahasā gatvā vīryotsāhasamanvitaḥ |
vadhvā kāṣṭapaṭaṃ tatra prāvatasthe pure yathā || 10 || {10}
[Analyze grammar]

tacchrutvā brahmadatto 'pi kṣatriyo bhūpatirnṛpaḥ |
svastyayanavidhiṃ dhṛtvā svāntaḥpurasamanvitaḥ || 11 || {11}
[Analyze grammar]

caturaṃgavalaiḥ sārddhaṃ jayotsāhaṃ ninādayan |
vaijayantīṃ samucchrāya nadyā tīramupācarat || 12 || {12}
[Analyze grammar]

tatraiva samupāśritya vīryotsāhasamanvitaḥ |
vadhvā kāṣṭapaṭaṃ tatra saṃtasthe nagare yathā || 13 || {13}
[Analyze grammar]

tatra sa bhūpatī rājā brahmadatto narādhipaḥ |
agrarājñyā sahāraktaḥ saṃreme paricārayan || 14 || {14}
[Analyze grammar]

tadā sa mahiṣī rājñā saha krīḍāratā satī |
svalpāhāraratā gaurā dohadalakṣaṇaṃ dadhau || 15 || {15}
[Analyze grammar]

tathā tasmin kṣaṇe so 'pi prasenajinnarādhipaḥ |
mahiṣyā saha saṃraktaḥ prareme paricārayan || 16 || {16}
[Analyze grammar]

tadā sāpi mahārājñī svāmikrīḍānucāriṇī |
svalpāhārotsahā gaurā dadhau dohadalakṣaṇaṃ || 17 || {17}
[Analyze grammar]

kramātto 'pi mahārājñyāṃ pravṛddhagarbhahārite |
pīnastane haridrābhavarṇe 'bhūtāṃ kṛśāṅgike || 18 || {18}
[Analyze grammar]

tato 'gramahiṣī rājño brahmadattasya bhūpateḥ |
sā sūta samaye putraṃ divyāṃśamatisuṃdaraṃ || 19 || {19}
[Analyze grammar]

tacchrutvā sa bhūpālo brahmadattaḥ pramoditaḥ |
sahasopetya taṃ putraṃ dṛṣṭvā na tṛptimāyayau || 20 || {20}
[Analyze grammar]

tasminneva dine tasya prasenajinmahīpateḥ |
bhāryāpi samaye sūta sutāṃ divyātisuṃdarīṃ || 21 || {21}
[Analyze grammar]

strīratnalakṣaṇopetaṃ subhadrāṃgīmanoharāṃ |
ramopamaṃ śubhākārāṃ manāpāṃ ratisaṃnibhāṃ || 22 || {22}
[Analyze grammar]

tacchrutvā sa mahīpālaḥ prasenajitprasāditaḥ |
sahasopetya tāṃ putrīṃ dadarsātipramoditaḥ || 23 || {23}
[Analyze grammar]

tāṃ dṛṣṭvā sa nareṃdro 'pi me vabhūva samāgataḥ |
tāmeva suciraṃ paśyannavatasthe suniścalaḥ || 24 || {24}
[Analyze grammar]

tayorapyubhayo rājñoḥ skaṃdhācārāḥ pravarttitāḥ |
ye nityaṃ tatpravṛttāṃtaṃ svaprabhorupahārakāḥ || 25 || {25}
[Analyze grammar]

ye prasenajitaścārā brahmadattasya bhūpateḥ |
putro jāta iti śrutvā parijñāya prasedire || 26 || {26}
[Analyze grammar]

te prasenajito rājñaḥ sahasā samupāgatāḥ |
kṛtāṃjalipuṭo natvā pura evaṃ nyavedayan || 27 || {27}
[Analyze grammar]

jaya deva mahārāja śṛṇu tatra pravarttitaṃ |
brahmadattasya bhūpasya putro jāto 'dhunā khalu || 28 || {28}
[Analyze grammar]

sāṃprataṃ tatra rājendraśubhotsāhaṃ pravarttate |
tattvayā saha saṃvaṃdhaṃ kṛtvā sa svapuraṃ vrajet || 29 || {29}
[Analyze grammar]

tatprasīda mahārāja mā vibhaiṣīḥ śubhaṃ bhavet |
tena saṃdhiṃ bhavān kṛtvā viharatāṃ yathāsukhaṃ || 30 || {30}
[Analyze grammar]

iti taiḥ kathitaṃ śrutvā sa prasenajinnarādhipaḥ |
satyametaditi jñātvā prasasāda 'viśaṃkitaḥ || 31 || {31}
[Analyze grammar]

tathā ye brahmadattasya gūḍhacārāḥ pravarttitāḥ |
te prasenajitaḥ putrī jāteti śuśruvustadā || 32 || {31}
[Analyze grammar]

tataste sahasā tatra brahmadattasya bhūpateḥ |
purataḥ samupāśritya praṇatvaivaṃ nyavedayan || 33 || {33}
[Analyze grammar]

jaya deva mahārāja śṛṇu tatra pravarttitaṃ |
prasenajinmahīpasya putrī jātā 'dhunā khalu || 34 || {34}
[Analyze grammar]

dārikā sā subhadrāṃgī divyakāmā ramopamā |
sarvalakṣaṇasaṃpannā suṃdarī ratisaṃnibhā || 35 || {35}
[Analyze grammar]

tena tatra śubhotsāhaṃ pravarttate 'dhunā prabho |
tena sahātra saṃvaṃdhaṃ karttumarhati sarvathā || 36 || {36}
[Analyze grammar]

iti taiḥ kathitaṃ śrutvā brahmadatto narādhipaḥ |
bhadramiti parijñāya tatraivaṃ samaciṃtayat || 37 || {37}
[Analyze grammar]

aho citra mahotsāho bhadramekasmindivase yataḥ |
jāto me 'tra suto bhadrastasyāpi jāyate sutā || 38 || {38}
[Analyze grammar]

tattāṃ bhadrāṃ ramākārāṃ taṃ prasenajitamādarat |
prārthayitvātra putrāya sandhiṃ kṛtvā carevahi || 39 || {39}
[Analyze grammar]

iti niścitya sa brahmadatto rājā prasāditaḥ |
sujanaṃ dūtamāmaṃtrya pura evaṃ samabravīt || 40 || {40}
[Analyze grammar]

gacha dūta mahīpālaṃ taṃ prasenajitamādarāt |
mamaivaṃ vacasopetya prārthayasva prabodhayan || 41 || {41}
[Analyze grammar]

brahmadatto mahīpālo vadatyevaṃ samādarāt |
bhavatā saha saṃvaṃdhaṃ karttumichāmi sāṃprataṃ || 42 || {42}
[Analyze grammar]

yadekasmindine jātau dārakāvāvayorapi |
sutā te bhadrikā khyātā mama putro 'pi bhadrikaḥ || 43 || {43}
[Analyze grammar]

tadetayorhi saṃvaṃdhaṃ karttumarhāvahe dhruvaṃ |
tadbhavānmama putrāya svātmajāṃ dātumarhati || 44 || {44}
[Analyze grammar]

evaṃ kṛte 'pi saṃvaṃdhe yāvajjīvaṃ sadāvayoḥ |
vairotsargo bhavennūnaṃ prītisaṃdhirna bhetsyati || 45 || {45}
[Analyze grammar]

tadāvayoḥ sadā bhadraṃ viṣayeṣu samaṃtataḥ |
nirītikaṃ śubhotsāhaṃ bhaviṣyati na saṃśayaḥ || 46 || {46}
[Analyze grammar]

iti me vacasā rājā prasenajitsa kauśalaḥ |
prārthanīyastvayā sādho gachāstu te sumaṃgalaṃ || 47 || {47}
[Analyze grammar]

ityādiṣṭaṃ narendreṇa śrutvā dūtaḥ sa bodhitaḥ |
tathetyuktvā nṛpaṃ natvā samutthāya tato 'carat || 48 || {48}
[Analyze grammar]

tatra sa sahasā gatvā taṃ prasenajitaṃ nṛpaṃ |
upetya sāṃjalirnatvā purastha evamabravīt || 49 || {49}
[Analyze grammar]

jaya deva mahārāja yadarthe 'hamihāgataḥ |
tadarthaṃ saṃpravakṣyāmi bhavāṃ śrotuṃ samarhati || 50 || {50}
[Analyze grammar]

brahmadatto mahārājo bhavatāṃ kuśalaṃ mudā |
pṛchati sarvadā nityaṃ sarvatra viṣayeṣvapi || 51 || {51}
[Analyze grammar]

punarevaṃ sa bhūpālo brahmadatto bravītyapi |
bhavatā saha saṃvaṃdhaṃ kartumichāmi sāṃprataṃ || 52 || {52}
[Analyze grammar]

yadekasmindine jātau dārakāvāvayoriha |
sutā te bhadrikā khyāto mama putro 'pi bhadrikaḥ || 53 || {53}
[Analyze grammar]

tadetayorhi saṃvaṃdhaṃ kartumarhāmahe dhruvaṃ |
tadbhavānmama putrāya svātmajāṃ dātumarhati || 54 || {54}
[Analyze grammar]

evaṃ kṛte 'pi saṃvaṃdhe yāvajjīvaṃ sadāvayoḥ |
vairotsargo bhavennūnaṃ prītisaṃdhirna bhetsyate || 55 || {55}
[Analyze grammar]

tadāvayoḥ sadā bhadraṃ viṣayeṣu samaṃtataḥ |
nirītikaṃ śubhotsāhaṃ bhavedeva na saṃśayaḥ || 56 || {56}
[Analyze grammar]

iti me vacasā rājā prasenajitsa kauśalaḥ |
prārthanīyastvayā sādho gachāstu tvaṃ samāhitaḥ || 57 || {57}
[Analyze grammar]

ityādiśya narendreṇa brahmadattena bhūrbhujā |
preṣito 'haṃ mahārāja bhavatāmaṃtike khalu || 58 || {58}
[Analyze grammar]

tattena bhūpatīśena yathādiṣṭaṃ narādhipa |
bhavānapi tathā kartumarhatyedanna nānyathā || 59 || {59}
[Analyze grammar]

evaṃ hi bhavatāṃ bhadraṃ yāvājjīvaṃ sukhaiḥ sadā |
sarvatra maṅgalotsāhaṃ bhavennūnaṃ na saṃśayaḥ || 60 || {60}
[Analyze grammar]

tadbhavānapi rājendra brahmadattasya bhūpateḥ |
putrāya svātmajāṃ bhadrāṃ saṃpradātumihārhati || 61 || {61}
[Analyze grammar]

iti tena samākhyātaṃ śrutvā sa kośalādhipaḥ |
tuṣṇībhūtvā kṣaṇaṃ tatra manasaivaṃ vyaciṃtayet || 62 || {62}
[Analyze grammar]

aho me jāyate kṣemaṃ yadasau kṣatriyādhipaḥ |
vairaṃ vihāya saṃvandhaṃ karttumichati sāṃprataṃ || 63 || {63}
[Analyze grammar]

tadahaṃ tena bhūpena yathādiṣṭaṃ tathā 'dhunā |
datvaināṃ svātmajāṃ bhadrāṃ saṃdhiṃ kuryāṃ śubhāptaye || 64 || {64}
[Analyze grammar]

evaṃ kṛte sadā kṣemaṃ sarvatra viṣayeṣvapi |
mama tasyāpi bhūpasya bhavennūnaṃ na cānyathā || 65 || {65}
[Analyze grammar]

iti dhyātvā viniścitya prasenajitsa kauśalaḥ |
taṃ dūtaṃ samupāmaṃtrya samālokyaivamabravīt || 66 || {66}
[Analyze grammar]

sādho tena narendreṇa yathādiṣṭaṃ tathādarāt |
ājñāṃ śirasā dhṛtivā kariṣyāmi sadāpyahaṃ || 67 || {67}
[Analyze grammar]

evaṃ me vacasā sādho sarvametatsuvistaraṃ |
samākhyāya narendraṃ taṃ prasādayitumarhasi || 68 || {68}
[Analyze grammar]

iti tena narendreṇa samākhyātaṃ niśamya saḥ |
dūtastatheti vijñapya prābhyanandatprasāditaḥ || 69 || {69}
[Analyze grammar]

tataḥ sa dūtastaṃ bhūpaṃ kośalādhipatiṃ mudā |
natvā dṛṣṭvā samāmaṃtrya tato 'caratpramoditaḥ || 70 || {70}
[Analyze grammar]

tataḥ sa sahasā gatvā brahmadattasya bhūpateḥ |
upetya sāṃjaliḥ pādau praṇatvevamabhāṣata || 71 || {71}
[Analyze grammar]

jaya deva mahārāja diṣṭyā varddhasva sāṃprataṃ |
yathābhilaṣitaṃ sarvaṃ tatsiddhamiti manyatāṃ || 72 || {72}
[Analyze grammar]

tad yathā bhavatādiṣṭaṃ tathā vijñāpitaṃ mayā |
tacchrutvānena bhūpena pramoditvādhyuvāsitaṃ || 73 || {73}
[Analyze grammar]

iti satyaṃ samādhāya pālayasva yathoditaṃ |
sarvadā te bhavedbhadraṃ sarvatra viṣayeṣvapi || 74 || {74}
[Analyze grammar]

iti tenoditaṃ śrutvā brahmadattaḥ sa bhūpatiḥ |
prabodhito 'numoditvā prābhyanaṃdatprasāditaḥ || 75 || {75}
[Analyze grammar]

tataḥ sa bhūpatī rājā brahmadatto mahotsavaiḥ |
caturaṃgavalaiḥ sārddhaṃ jayavādyaṃ pravādayan || 76 || {76}
[Analyze grammar]

tataḥ saṃprasthito lokaiḥ stūyamānaḥ surairapi |
pracaran sahasā tatra svapuraṃ samupāyayau || 77 || {77}
[Analyze grammar]

tataḥ so 'pi mahīpālaḥ prasenajitpramoditaḥ |
caturaṃgavalaiḥ sārddhaṃ jayotsāhaṃ praṇādayan || 78 || {78}
[Analyze grammar]

tataḥ pratyāgato lokai stūyamāno 'marairapi |
pracaran sa nṛpo tatra śrāvastyāṃ samupācarat || 79 || {79}
[Analyze grammar]

tatra svanagare prāptaḥ prasenajitsa kauśalaḥ |
svaprāsādatalāsīnaḥ sarvāntapurikānvitaḥ || 80 || {80}
[Analyze grammar]

tāṃ bhadarikāṃ sutāṃ dṛṣṭvā suprasannāśayo mudā |
aho kṣemaṃ prajātaṃ me ityevaṃ muhurabravīt || 81 || {81}
[Analyze grammar]

tatastasyāḥ sutāyāḥ sa kṛtvā jātimahaṃ mudā |
sarvañjñātīn samāhūya pura evamupādiśat || 82 || {82}
[Analyze grammar]

bhadantaḥ śrūyatāmasyā bhadrāyā duhiturmama |
yathāyuktaṃ nāmadheyaṃ sthāpayata prasiddhitaṃ || 83 || {83}
[Analyze grammar]

iti tena narendreṇa samādiṣṭaṃ niśamyate |
saṃpaśyañjñātayastatra saṃmīlyaivaṃ samabruvan || 84 || {84}
[Analyze grammar]

yasmindine prajāteyaṃ tasminneva dine yataḥ |
kṣemaṃ no jāyate tasmātkṣemābhidhā bhavantviyaṃ || 85 || {85}
[Analyze grammar]

iti te jñātayaḥ sarve kṛtvaivaṃ saṃmataṃ tataḥ |
kauśalendraṃ tamāmaṃtrya praṇatvaivaṃ samabruvan || 86 || {86}
[Analyze grammar]

śṛṇu rājanyadasmākamabhiprāyaṃ pracakṣyate |
tadasyā nāmadheyaṃ karotu bhuvi viśrutaṃ || 87 || {87}
[Analyze grammar]

yasmindine prajāteyaṃ kṣemaṃ bhavati sarvataḥ |
tenāsyā kriyatāṃ nāma kṣemeti viśrutaṃ bhuvi || 88 || {88}
[Analyze grammar]

tathā tairgaditaṃ śrutvā rājā sa janako mudā |
tasyāḥ putryāstathā nāma kṣemeti prārthitaṃ vyadhāt || 89 || {89}
[Analyze grammar]

tataḥ sā dārikāṣṭābhirdhātribhiḥ pratipālitā |
paripuṣṭā pravṛddhābhūddhradasthamiva paṃkajaṃ || 90 || {90}
[Analyze grammar]

tathā sa brahmadatto 'pi rājā svāntargṛhe gataḥ |
taṃ putrāṃ muhurālokya prābhyanaṃdatpramoditaḥ || 91 || {91}
[Analyze grammar]

tatra tasya śiśo rājā kṛtvā jātimahaṃ pitā |
sarvāñjñātīn samāhūya pura evamabhāṣata || 92 || {92}
[Analyze grammar]

bhavaṃto dārakasyāsya putrasya me śubhākṛteḥ |
kriyatāṃ nāmadheyan sanmaṃgalākṣarasaṃyutaṃ || 93 || {93}
[Analyze grammar]

ityādiṣṭaṃ narendreṇa śrutvā te jñātayo mudā |
sarve 'pyekatra saṃgamya mitharevaṃ samabruvan || 94 || {94}
[Analyze grammar]

yadayaṃ jātamātro 'pi kṣemaṃ karoti sarvataḥ |
tathāsya bhavatu kṣemaṃkara ityāhvayaṃ dhruvaṃ || 95 || {95}
[Analyze grammar]

iti te jñātayaḥ sarve brahmadattasya bhūpateḥ |
purataḥ samupāsṛtya praṇatvaivaṃ nyavedayan || 96 || {96}
[Analyze grammar]

śṛṇu rājanyadasmābhirnāmāsya kriyate śiśoḥ |
tannāma kṣemasaṃpannaṃ prathayatu bhāvānbhuvi || 97 || {97}
[Analyze grammar]

yadayaṃ jātamātro 'pi kṣemaṃ karoti sarvataḥ |
tena kṣemaṃkarākhyo 'yaṃ bhavaṃtu lokanaṃdanaḥ || 98 || {98}
[Analyze grammar]

etattaiḥ kathitam śrutvā brahmadattaḥ sa bhūpatiḥ |
tadeva nāme putrasya tasyākarotpravisṛtaṃ || 99 || {99}
[Analyze grammar]

tataḥ sa dārako 'ṣṭābhi dhātribhiḥ pratipālitaḥ |
paripuṣṭaḥ pravṛddho 'bhūddhradasthaṃ kamalaṃ yathā || 100 || {100}
[Analyze grammar]

tataḥ kramātkumāratvamāptavān sa nṛpātmajaḥ |
gurūṇāṃ samupāśritya lipī kramādaśikṣat || 101 || {1}
[Analyze grammar]

yathākramamadhītyevaṃ kṣemaṃkaraḥ sa buddhimān |
sarvaśāstrakalāsvādi vidyāparaṃ yayau laghu || 102 || {2}
[Analyze grammar]

tataḥ sa daharaḥ kāntaḥ kumāro ratilālitaḥ |
savayeḥsacivaiḥ sārddhaṃ reme pure paribhraman || 103 || {3}
[Analyze grammar]

tadā sa dārikā kṣemā prasenajitsutāpi ca |
kramādabhūtkumārītvaprāptā kāntābhisuṃdarī || 104 || {4}
[Analyze grammar]

tataḥ sā bhadrikā kanyā sumatirguṇalālasāḥ |
gurūṇāṃ samupāśritya kramāl lipiraśikṣata || 105 || {5}
[Analyze grammar]

yathākramamadhītyaivaṃ sā subuddhimatī satī |
sarvaśāstrakalāvidyāpāraṃ yayau vicakṣaṇā || 106 || {6}
[Analyze grammar]

tadā sā bhāvinī kṣemā svasakhībhiḥ samanvitā |
saṃbuddhabhāṣitaṃ dharmamanuśrutvā mudānamat || 107 || {7}
[Analyze grammar]

tadā sa brahmadattasya kumāro 'tivicakṣaṇaḥ |
tāṃ kṣemāṃ suṃdarīṃ draṣṭuṃ samaichad ratilālasaḥ || 108 || {8}
[Analyze grammar]

tataḥ sa dūtamāhūya bodhayitvā prasādayan |
datvā suratnamālāṃ taṃ kṣemāyāḥ preṣayetsvayaṃ || 109 || {9}
[Analyze grammar]

tataḥ sa dūta ādāya tāṃ mālāṃ sahasā caran |
śrāvastyāḥ puri saṃprāptaḥ kṣemāyāḥ sadane 'carat || 110 || {10}
[Analyze grammar]

tatra sa dūta ālokya sakhīmekāmupāgatāṃ |
tāmupetya samāmaṃtrya suguptamevamabravīt || 111 || {11}
[Analyze grammar]

kṣemaṃkarakumāreṇa kṣemāye prahitāmimāṃ |
ratnamālāṃ tvamādāya bhadre tasyai samarpaya || 112 || {12}
[Analyze grammar]

ityuktvā ratnamālāṃ tāṃ kṣemāsakhīkare rahaḥ |
datvā sa dūta āmaṃtrya sahasā svapuraṃ yayau || 113 || {13}
[Analyze grammar]

tatra sāpi sakhī tasyāḥ kṣemāyāḥ purato gatā |
prābhṛtaṃ tamupasthāpya rahasyevaṃ nyavedayat || 114 || {14}
[Analyze grammar]

ayi bhadramimaṃ paśya prahitaṃ svāminā tava |
tadidaṃ tvaṃ samāśliṣya patimiva vibhāvaya || 115 || {15}
[Analyze grammar]

iti tayoditaṃ śrutvā sā kṣemā lajjitāśayā |
kāmaviṣāgnisaṃtrastā tasthau dinamadhomukhā || 116 || {16}
[Analyze grammar]

tataḥ sā kanyakā kṣemā tāṃ sakhīṃ purataḥ sthitāṃ |
sucirātsamupārabhya hartsayantyevamabravīt || 117 || {17}
[Analyze grammar]

are re kiṃ vadasyevaṃ svāmī me kātra vidyate |
nilajje vada tatkena prahitaṃ prābhṛtaṃ tava || 118 || {18}
[Analyze grammar]

ityuktaṃ sā sakhī śrutvā kṣemāyā durituḥ prabhoḥ |
ājanme sarvavṛttāṃtaṃ vistareṇa nyavedayat || 119 || {19}
[Analyze grammar]

evaṃ sakhyā samākhyātaṃ śrutvā sā nṛpanaṃdinī |
kṣemā saṃsārasaṃcārasamudvignāśayābhavat || 120 || {20}
[Analyze grammar]

tata utthāya sā kṣemā kanyāpi sahasā pituḥ |
upetya caraṇau natvā sāṃjalirevamabravīt || 121 || {21}
[Analyze grammar]

tāta kāmārthinī nāhamapi tu sadguṇārthinī |
sadguṇāṃ sādhayiṣyāmi tadanujñāṃ dadātu me || 122 || {22}
[Analyze grammar]

yadahaṃ śāsane bauddhe pravrajitvā samāhita |
brahmacaryaṃ samādhāya prechāmi carituṃ prabho || 123 || {23}
[Analyze grammar]

tadbhavāṃ kṛpayā tāta saṃbodhivratasādhane |
anujñāṃ saṃpradatv me sarvathānugrahaṃ kuru || 124 || {24}
[Analyze grammar]

ityarthitaṃ tayā putryā śrutvā sa kośalādhipaḥ |
tāṃ kumārīṃ samālokya tasthau saṃdigdhamānasaḥ || 125 || {25}
[Analyze grammar]

tataḥ sa janako rājā tāṃ kṣemāṃ svātmajāṃ priyāṃ |
bodhayituṃ samāmaṃtrya samālokyaivamabravīt || 126 || {26}
[Analyze grammar]

naivaṃ putri mayā kartuṃ śakyate tatkṣamasva me |
yatte janmani me rāṣṭre kṣemamevaṃ prajāyate || 127 || {27}
[Analyze grammar]

tadāpi tvaṃ pratijñaya brahmadattasya bhūpateḥ |
kṣemaṃkarāya putrāya saṃkalpitā mayātmaje || 128 || {28}
[Analyze grammar]

tad yathā me pratijñātaṃ vacanaṃ pūrayātmaje |
mā kṛthāḥ sarvathā kṣeme pravrajyāsādhane mama || 129 || {29}
[Analyze grammar]

yathā mayā pratijñātaṃ kariṣye na tadanyathā |
matveti me vacaḥ śrutvā kuladharme carātmaje || 130 || {30}
[Analyze grammar]

evaṃ pitroditaṃ śrutvā sā kṣemā prahatāśayā |
utthāya svālaye gatvā tūṣṇībhūtā nyaṣīdata || 131 || {31}
[Analyze grammar]

tadā sa janako rājā dūtamāhūya sādaraṃ |
sarvametatpravṛttāṃtaṃ samākhyāyaivamabravīt || 132 || {32}
[Analyze grammar]

gacha sādho narendrasya brahmadattasya bhūpateḥ |
pura etatpravṛttāṃtaṃ nivedyaivaṃ prabodhaya || 133 || {33}
[Analyze grammar]

yadiyaṃ me sutā kṣemā pravrajituṃ samichati |
tadimāṃ sahasāgatvā bhavānādātumarhati || 134 || {34}
[Analyze grammar]

iti rājñā samādiṣṭaṃ śrutvā puraḥ sa sādaraṃ |
tatheti saṃpratijñāya praṇatvā taṃ tato 'carat || 135 || {35}
[Analyze grammar]

tatra sa sahasā gatvā brahmadattasya bhūpateḥ |
upetya sāṃjalirnatvā pura evaṃ nyavedayat || 136 || {36}
[Analyze grammar]

jaya eva yadarthe 'haṃ preṣito 'tra mahībhṛtā |
kośalendreṇa tadbhavāṃ śṛṇotvevaṃ bravīti saḥ || 137 || {37}
[Analyze grammar]

yadiyaṃ me sutā kṣemā pravrajituṃ samichati |
tadimāṃ sahasāgatvā bhavānāhartumarhati || 138 || {38}
[Analyze grammar]

yathā mayā pratijñātaṃ karttuṃ na śakyate 'nyathā |
tadahaṃ te kumārāya dāsyāmi svātmajāmimāṃ || 139 || {39}
[Analyze grammar]

evaṃ tena nareṃdreṇa samākhyāya bhavatpuraḥ |
preṣito 'hamiti jñātvā tattatrāgaṃtumarhati || 140 || {40}
[Analyze grammar]

iti tenoditaṃ śrutvā brahmadattaḥ sa bhūpatiḥ |
taṃ dūtaṃ sahasāmaṃtrya pura evamabhāṣata || 141 || {41}
[Analyze grammar]

evaṃ cedāgamiṣyāmi saputraḥ saptame 'haṃ |
yattatkṛtyaṃ hi tatsarvaṃ karttavyamiti kathyatāṃ || 142 || {42}
[Analyze grammar]

ityādiṣṭaṃ nareṃdreṇa brahmadattena sāṃjaliḥ |
natvā tatheti vijñapya samutthāya tato 'carat || 143 || {43}
[Analyze grammar]

tatra sa sahasā gatvā svapuraṃ samupācaran |
nṛpatiṃ sāṃjalirnatvā pura evaṃ nyavedayat || 144 || {44}
[Analyze grammar]

jaya deva yathādiṣṭaṃ brahmadattasya bhūpateḥ |
tathā vijñāpitaṃ sarvaṃ taduktaṃ yācyate śṛṇu || 145 || {45}
[Analyze grammar]

evaṃ cedāgamiṣyāmi saputraḥ saptame 'hani |
tad yatkṛtyaṃ hi tatsarvaṃ sādhayituṃ tvamarhasi || 146 || {46}
[Analyze grammar]

iti tena narendreṇa pratijñāya nideśitaṃ |
iti satyaṃ parijñāya sarvaṃ kṛtyaṃ prakāraya || 147 || {47}
[Analyze grammar]

iti tenoditaṃ śrutvā prasenajitsa bhūpatiḥ |
tadarhasarvasāmagrīṃ sahasā samasādhayat || 148 || {48}
[Analyze grammar]

tadaitatsarvavṛttāṃtaṃ śrutvā cā dārikā sudhīḥ |
udvignamānasā kṣemā manasaivaṃ vyaciṃtayat || 149 || {49}
[Analyze grammar]

hā kiṃ mayātra karttavyaṃ vivāhāṃ me bhave yataḥ |
kāmabhogaṃ parityajya vāṃchāmi saugatavrataṃ || 150 || {50}
[Analyze grammar]

kāmā hi garhyate sadbhi varṇyate saugataṃ vrataṃ |
tadatra kiṃ kariṣyāmi yanme na gocaraṃ vrate || 151 || {51}
[Analyze grammar]

dhigjanma tasya saṃsāre yasya na gocaraṃ vrate |
vrataṃ vinātra kiṃ sāraṃ kāmabhogyai guṇairapi || 152 || {52}
[Analyze grammar]

tadatra kva gamiṣyāmi nimagnā kāmapaṃkile |
ko me trātā bhavedatra saṃbuddhādaparaḥ kṛtī || 153 || {53}
[Analyze grammar]

tadatra taṃ jagannāthaṃ sarvajñaṃ sarvatāyinaṃ |
saṃsmṛtvā śaraṇaṃ gatvā prārthaye sādhunādarāt || 154 || {54}
[Analyze grammar]

nūnaṃ buddho jagannātho jagacchāstā munīśvaraḥ |
kṛpayā māṃ samālokya buddhavrate niyojayet || 155 || {55}
[Analyze grammar]

yadi me daivayogena vrataṃ naiva labheya hi |
saṃbuddhaśaraṇodbhūtaṃ puṇyaṃ tu labhyate dhruvaṃ || 156 || {56}
[Analyze grammar]

saṃbuddhasmṛtijaṃ puṇyaṃ na kṣiṇoti kadā cana |
saṃbuddhasaṃvaraṃ dadyāditi prajñairnigadyate || 157 || {57}
[Analyze grammar]

tadahaṃ taṃ jagannāthaṃ smṛtvātra maraṇaṃ varaṃ |
na tu kāmaviṣaṃ bhokṣye bhojye puṇyāmṛtaṃ dhruvaṃ || 158 || {58}
[Analyze grammar]

iti niścitya sā kṣemā snātvā śuddhāmvarāvṛtā |
śaraṇapṛṣṭhamāruhya abhavaddinmukhā sthitā || 159 || {59}
[Analyze grammar]

jānubhyāṃ bhuvi saṃsthitā kṛtāṃjalipuṭā mudā |
bhagavantamanusmṛtvā natvaivaṃ prārthayattridhā || 160 || {60}
[Analyze grammar]

bhagavannātha sarvajña sarvasatvānukaṃpaka |
brahmacārinmahābhijña maharṣe duritāntakaḥ || 161 || {61}
[Analyze grammar]

praśamopāyavidvijña śānta citta mahāmune |
tvameva hi jagannātha tatte 'haṃ śaraṇaṃ vraje || 162 || {62}
[Analyze grammar]

tanmāṃ bhavodadhau magnāṃ kṛpayoddhartumarhati |
iti saṃprārthite satyo kanyayā kṣemayā tayā |
bhagavān kṛpayā dṛṣṭyā dadarśa tāṃ śubhāśayāṃ || 163 || {63}
[Analyze grammar]

tataḥ sa bhagavāndṛṣṭvā tāṃ kṣemāṃ bodhibhāvinīṃ |
ṛddhyākaśātsamāgatya tatra kṣemāntike yayau || 164 || {64}
[Analyze grammar]

tatra taṃ śrīghanaṃ dṛṣṭvā sā kṣemā sahasotthitā |
prajñapya svāsanaṃ natvā sāṃjalirevamabravīt || 165 || {65}
[Analyze grammar]

bhagavannātha saṃbuddha praviśātrāsane śubhe |
prasīda kṛpayapāyānmāṃ samuddhartuṃ arhasi || 166 || {66}
[Analyze grammar]

iti tasyārthitaṃ śrutvā bhagavān sa munīśvaraḥ |
tāṃ kṣemāṃ bhadrikāṃ kanyāṃ samālokyaivamādiśat || 167 || {67}
[Analyze grammar]

mā bhaiṣi bhadrike kanye tvadīhitaṃ samṛdhyati |
tathā me śaraṇaṃ gatvā cara śubhe samāhitā || 168 || {68}
[Analyze grammar]

ityādiśya punastasyāḥ saṃbodhipadasādhanaṃ |
āryasatyaṃ samārabhya saddharmaṃ samupādiśat || 169 || {69}
[Analyze grammar]

tadāryadharmamākarṇya kṣemā paribodhitā |
anāgāmiphalaṃ prāptā labdhābhijñābhavattadā || 170 || {70}
[Analyze grammar]

tataḥ sā muditā kanyā dṛṣṭasatyā prasāditā |
sāṃjalistaṃ muniṃ natvā prārthayaccaivamādarāt || 171 || {71}
[Analyze grammar]

bhagavan sarvavinnātha sadaivaṃ kṛpayā bhavān |
dṛṣṭvā māṃ saugate dharme niyojya trātumarhati || 172 || {72}
[Analyze grammar]

ityarthitaṃ tayā śrutvā bhagavān sa munīśvaraḥ |
tathā hīti pratijñāya tathārddhyā cāśrame yayau || 173 || {73}
[Analyze grammar]

tadā sā kanyakā kṣemā saṃbuddhaśaraṇaṃ gatā |
saṃsmṛtya śraddhayā nityaṃ prācaranmuditā śubhe || 174 || {74}
[Analyze grammar]

tadā sa brahmadatto 'pi putrapurohitādibhiḥ |
svajanaiḥ sahasotsāhaiḥ śrāvastyāṃ samupācarat || 175 || {75}
[Analyze grammar]

tadāgatam samākarṇya prasenajitsa bhūpatiḥ |
sahasā maṃgalotsāhaiḥ pratyudyayau tamādarāt || 176 || {76}
[Analyze grammar]

tatra sa kośaleśastaṃ brahmadattaṃ narādhipaṃ |
upetya kuśalaṃ dṛṣṭvā svapure saṃnyaveśayat || 177 || {77}
[Analyze grammar]

tatrānekāḥ samāyātā lokāḥ sarve pramoditāḥ |
tadvivāhamahotsāhaṃ draṣṭuṃ samupatasthire || 178 || {78}
[Analyze grammar]

tataḥ sa kauśalo rājā tadvivāhadine śubhe |
sādhitasarvasāmagrīṃ hotuḥ samatyaḍhaukayat || 179 || {79}
[Analyze grammar]

tadā kṣemā kumārī sā sarvālaṃkārabhūṣitā |
mātrā saha samāgatya tatrāsane samāśrayat || 180 || {80}
[Analyze grammar]

kṣemaṃkarakumāro 'pi sarvālaṃkārabhūṣitaḥ |
pitrā saha samāgatya tatrāsane upāviśat || 181 || {81}
[Analyze grammar]

tataḥ sa vidhividdhotā śuddhāsane samāśrayan |
vidhināgniṃ samāvāhya sa havyaiḥ samatarpayat || 182 || {82}
[Analyze grammar]

tataḥ purohito viprastadvelā samupāgate |
kṣemaṃkarāya tāṃ kṣemāṃ saṃkalpayitumārabhat || 183 || {83}
[Analyze grammar]

yathāvidhi samārabhya brāhmaṇaḥ sa purohitaḥ |
kṣemāyā hastamādāya kumārasyāsya prāgrahīt || 184 || {84}
[Analyze grammar]

tasminneva kṣaṇe tatra sā kṣemā sahasodgatā |
pakṣivatkhaṃ samāśritya tasthau dhyātvā munīśvaraṃ || 185 || {85}
[Analyze grammar]

tātra sā bhāsayantyeva sthitā ciraṃ samāhitā |
prātihāryāṇi citrāṇi vividhānyabhyadarśayat || 186 || {86}
[Analyze grammar]

taddṛṣṭvā kauśalo rājā prasenajitpitāpi saḥ |
brahmadatto narendro 'pi purohito dvijo 'pi saḥ || 187 || {87}
[Analyze grammar]

kṣemaṃkaraḥ kumāro 'pi sarve 'pi brāhmaṇāśca te |
amātyā maṃtriṇaścāpi sarve sainyagaṇā api || 188 || {88}
[Analyze grammar]

paurāścāpi striyo 'nye 'pi dārakā dārikā api |
sarve 'tivismayākrāṃtahṛdayā avatasthire || 189 || {89}
[Analyze grammar]

tatra kṣemaṃkaro rājakumāro brāhmaṇaiḥ saha |
tāṃ kṣemāṃ sāṃjalirnatvā prārthayadevamādarāt || 190 || {90}
[Analyze grammar]

namaste bhagini kṣeme yatte 'haṃ kāmalālasāḥ |
pāṇiṃ grahītumichāmi tatkṣamasva dayānidhe || 191 || {91}
[Analyze grammar]

yadevaṃ tvaṃ mahābhijñāpadaprāptā maharddhikā |
yatkāmānparibhuṃjīthā ityasthānameva hi || 192 || {92}
[Analyze grammar]

tatkṣamasva tvamākāśādavatīrya mahītale |
sarvalokābhibodhārthaṃ saddharmaṃ samupādiśa || 193 || {93}
[Analyze grammar]

iti saṃprārthitaṃ tena kumāreṇa niśamya sā |
kṣemā prasannāsyā tatrākāśādavātarat || 194 || {94}
[Analyze grammar]

tatra sā samupāgatya janakāye sabhāsane |
sthitvāryasatyamārabhya saddharmaṃ samupādiśat || 195 || {95}
[Analyze grammar]

tatsaddharmāmṛtaṃ pītvā sarve lokāḥ prabodhitāḥ |
satyamiti parijñāya prābhyanandanprasāditāḥ || 196 || {96}
[Analyze grammar]

tataḥ kṣemaṃkaraḥ pitrā saha taṃ kośalādhipaṃ |
āmaṃtrya tadguṇāhṛṣṭamanāḥ svaṃ nagaraṃ yayau || 197 || {97}
[Analyze grammar]

tataḥ sā kanyakā kṣemā sāñjaliḥ purato gatā |
pituḥ pādāmbuje natvā prārthayedevamādarāt || 198 || {93}
[Analyze grammar]

nāhaṃ kāmārthinī tāta saṃbuddhaśaraṇārthinī |
taditaḥ śāsane bauddhe gantumichāmi sāṃprataṃ || 199 || {99}
[Analyze grammar]

tad yadi te mayi prītirasti dhārme 'pi vā ruciḥ |
tadatra kṛpayānujñāṃ dātumarhati me pita || 200 || {100}
[Analyze grammar]

iti saṃprārthitaṃ putryā śrutvā sa kauśalādhipaḥ |
tāṃ kṣemāṃ svātmajāṃ kanyāṃ ciraṃ dṛṣṭvaivamabravīt || 201 || {1}
[Analyze grammar]

kimetra vakṣyate putri yattvaṃ saddharmavāṃchinī |
kiṃ cāpyasi mahābhijñāvatī prajñāvatī sudhīḥ || 202 || {1}
[Analyze grammar]

kiṃ tu tvaṃ dārikā kanyā śītavātātapāhatā |
tatpravrajyāvrataṃ vālye carituṃ śaknuyāḥ kathaṃ || 203 || {3}
[Analyze grammar]

saddharma yadi te vāṃchā gṛhe sthitvā samāhitā |
triratnabhajanaṃ kṛtvā saddharmaṃ sādhayātmaje || 204 || {4}
[Analyze grammar]

triratnabhajanodbhūtaṃ puṇyaṃ saddharmasādhanaṃ |
tena saṃbodhimāsādya saṃbuddhapadamāpnuyāḥ || 205 || {5}
[Analyze grammar]

evaṃ matvā svagehe tvaṃ śuddhaśīlavratāvṛtā |
triratnabhajanaṃ kṛtvā cara nityaṃ śubhe sadā || 206 || {6}
[Analyze grammar]

iti pitroditaṃ śrutvā śā kṣemā kāmaniḥspṛhā |
pitaraṃ taṃ samālokya punarevamabhāṣata || 207 || {7}
[Analyze grammar]

na me tāta gṛhāvāse kleśamāragaṇākule |
kṣaṇaṃ sthātuṃ manastena vāṃchati saugataṃ vrataṃ || 208 || {8}
[Analyze grammar]

sarve 'pi saugataḥ santo vihāre sugatāśrame |
sadā dharmāmṛtaṃ bhuktvā vasanti sadguṇodyatāḥ || 209 || {9}
[Analyze grammar]

ta eva sadguṇādhārā bodhisatvāḥ sukhānvitāḥ |
yāvajjīvaṃ vrataṃ dhṛtvā yānti cānte jinālayaṃ || 210 || {10}
[Analyze grammar]

iti dṛṣṭvāhamichāmi pravrajituṃ jināśrame |
tadbhavān kṛpayānujñāṃ dātumarhati me prabho || 211 || {11}
[Analyze grammar]

iti saṃprārthitaṃ putryā śrutvā sa bodhitaḥ pitā |
tathānumodanāṃ kṛtvā tāṃ kṣemāmevamabravīt || 212 || {12}
[Analyze grammar]

kiṃ mayā vakṣyate vatse tvamevaṃ satsubhārthinī |
tadvraja śāsane bauddhe vrataṃ cara samāhitā || 213 || {13}
[Analyze grammar]

iti pitrābhyanujñātaṃ śrutvā sā muditāśayā |
kṣemā tasya pituḥ pādau natvaiva niryayau tataḥ || 214 || {14}
[Analyze grammar]

tataḥ sā muditā kṣemā sahasā tatra jināśrame |
gatā taṃ śrīghanaṃ dṛṣṭvā muditā samupācarat || 215 || {15}
[Analyze grammar]

tatra sā sāñjalirnatvā sāstāraṃ taṃ munīśvaraṃ |
purataḥ samupāsīnā prārthayadevamādarāt || 216 || {16}
[Analyze grammar]

bhagavannātha sarvajña bhavatāṃ śaraṇaṃ vraje |
tatpravrajyāvrataṃ datvā sadā me 'nugrahaṃ kuru || 217 || {17}
[Analyze grammar]

ityarthitaṃ tayā śrutvā bhagavān sa munīśvaraḥ |
tacchiro dakṣahastena pṛṣṭvā tāmevamabravīt || 218 || {18}
[Analyze grammar]

ehi vatse pragacha tvaṃ gautamyāḥ śaraṇaṃ vraja |
sā mātā bhikṣuṇīśāstā pravrajyāṃ te pradāsyati || 219 || {19}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā sā muditāśayā |
kṣemā tasyā jaganmāturgautamyāḥ samupācarat || 220 || {20}
[Analyze grammar]

tatra sā samupāsṛtya dṛṣṭvā tāṃ gautamīṃ mudā |
kṛtāñjalipuṭo natvā prārthayadevamādarāt || 221 || {21}
[Analyze grammar]

jaganmātarahaṃ kṣemā bhavatyāḥ śaraṇaṃ vraje |
tanpravrajyāvrataṃ mahyaṃ bhavantī dātumarhati || 222 || {22}
[Analyze grammar]

ityarthitaṃ tayā śrutvā gautāmī sā prasāditā |
tacchiro dakṣahastena pṛṣṭvaivaṃ tāmabhāṣata || 223 || {23}
[Analyze grammar]

ehi bhikṣuṇi vatse śāsane saugate śubhe |
pravrajyāsaṃvaraṃ dhṛtvā brahmacaryaṃ samācara || 224 || {24}
[Analyze grammar]

ehīti samādiṣṭe gautamyāsya śubhāśayā |
kṣemābhūnmuṇḍitā pātradharā sucīvarāvṛtā || 225 || {25}
[Analyze grammar]

tataḥ sā bhikṣuṇī kṣemā saumyarūpā jitendriyā |
bhitvā 'vidyāgaṇānduṣṭānprāptavidyāgaṇāñchubhān || 226 || {26}
[Analyze grammar]

samādhidhāraṇīvidyā ghaṭamānā samudyatā |
mahābhijñāpadaprāptā saṃbodhipadasādhinī || 227 || {27}
[Analyze grammar]

tataḥ sā sumatīrmatvā bhavacakraṃ calācalaṃ |
matvā ca sarvasaṃskāragatiścāpi vighātinīḥ || 228 || {28}
[Analyze grammar]

sarvakleśagaṇān hitvā jitvā māragaṇānapi |
sākṣādarhatpadaṃ prāpya babhūva brahmacāriṇī || 229 || {29}
[Analyze grammar]

tataḥ sākāśasādṛśyā nirvikalpā niraṃjanā |
vāsicaṃdanakalpāṃśā pariśuddhatrimaṃḍalā || 230 || {30}
[Analyze grammar]

saṃsāralābhasatkāraniḥspṛhā sarvadehināṃ |
sa devāsuralokānāṃ vaṃdyā pūjyābhavatsatī || 231 || {31}
[Analyze grammar]

tataḥ sa bhagavāñchāstā sarvajño 'rhanmunīśvaraḥ |
sarvānstāṃ śrāvakāṃ bhikṣūn samāmaṃtryaivamādiśat || 232 || {32}
[Analyze grammar]

eṣāgrā bhikṣavaḥ sarvabhikṣūṇīnāṃ mamāśrame |
abhijñāpratibhāṇasatprajñānāṃ yadiyaṃ sudhīḥ || 233 || {33}
[Analyze grammar]

kṣemākhyā bhikṣuṇī satyavādinī brahmacāriṇī |
satyadvayaparijñātā saṃbodhipadagāminī || 234 || {34}
[Analyze grammar]

ityādiṣṭe munīndreṇa sarve te sāṃghikā api |
vismitāstaṃ muniṃ natvā paprachustatpurākṛtaṃ || 235 || {35}
[Analyze grammar]

bhagavannanayā karma kiṃ purā sukṛtaṃ kṛtaṃ |
yeneyaṃ bhadrikā kṣemā prajñāvatī maharddhikā || 236 || {36}
[Analyze grammar]

mahāprajñāvatīnāṃ ca sarvāsāmapi saddhiyāṃ |
maharddhipratibhāṇānāmagrā nirdiśyate tvayā || 237 || {37}
[Analyze grammar]

tadime sāṃghikāḥ sarve śrotumichaṃti sāṃprataṃ |
tatsarvaṃ samupādiśya sarvāl lokānprabodhaya || 238 || {38}
[Analyze grammar]

iti taiḥ prārthitaṃ śrutvā bhagavān sa munīśvaraḥ |
sarvānstān sāṃghikānbhikṣūn samālokyaivamādiśat || 239 || {39}
[Analyze grammar]

śṛṇuta bhikṣavaḥ sarve purā yadanayā kṛtaṃ |
tadahaṃ saṃpravakṣyāmi sarvalokābhibodhane || 240 || {40}
[Analyze grammar]

purābhūtkāśyapo nāma tathāgato munīśvaraḥ |
sarvajño 'rhañjagacchāstā sugato dharmādhipo jinaḥ || 241 || {41}
[Analyze grammar]

vārāṇasyāmupāraṇye mṛgadāve jināśrame |
saddharmaṃ samupādiśya vijahāra sasāṃghikaḥ || 242 || {42}
[Analyze grammar]

tacchāsane tadā śreṣṭhiduhitā śaraṇaṃ gatā |
pravrajyāvratamādāya pracacāra samāhitā || 243 || {43}
[Analyze grammar]

sā tatra śāsane bauddhe dadau dānaṃ samādarāt |
dvādaśābda sahasrāṇi brahmacaryaṃ cacāra ca || 244 || {44}
[Analyze grammar]

na kesmiṃ viguṇe 'bhyāsaṃ cakāra sā nirudyamā |
kevalaṃ saṃvaraṃ dhṛtvā triratnaṃ sarvadābhajat || 245 || {45}
[Analyze grammar]

tasyāyābhūdupādhyāyā bhikṣuṇī brahmacāriṇī |
sā kāśyapena nirdiṣṭā prajñāvatīgaṇāgragā || 246 || {46}
[Analyze grammar]

tatsamākarṇya sā sādhvī bhikṣuṇī cānumoditā |
manasaivaṃ samādhāya praṇidhānaṃ vyadhānmudā || 247 || {47}
[Analyze grammar]

yathāyamuttaro vipro vyākṛtastena tāyinā |
kalau śākyamunirnāma tathāgato bhavediṭi || 248 || {48}
[Analyze grammar]

tadā tasya munīndrasya śāsane śaraṇaṃ gatā |
pravrajyāsaṃvaraṃ dhṛtvā careyaṃ brahmacārikāṃ || 249 || {49}
[Analyze grammar]

ahamapi tayā tatra prajñāvatīgaṇādhipā |
bhaveya hi yathāpīyamupādhyāyā mamādhunā || 250 || {50}
[Analyze grammar]

sadaitatpraṇidhānena caraṃti sā śubhāśayā |
triratnasmaraṇaṃ kṛtvā samaye maraṇaṃ yayau || 251 || {51}
[Analyze grammar]

yāsau śreṣṭhisutā hyeṣā kṣemā rājasutādhunā |
yānmeti bhikṣavo yūyaṃ manyadhvaṃ vratameva hi || 252 || {52}
[Analyze grammar]

yattadā prakṛtaṃ dānaṃ kāśyapaśāsane 'nayā |
etaddharmavipākena bhavatīyaṃ nṛpātmajā || 253 || {53}
[Analyze grammar]

yaccāpi hyanayā tatra brahmacaryaṃ supālitaṃ |
etatpuṇyairihārhantī bhavatīyaṃ kilā 'dhunā || 254 || {54}
[Analyze grammar]

yadyāpi hyanayā tatra praṇidhānaṃ kṛtaṃ yathā |
tatheyaṃ bhavati hyatra prajñāvatīgaṇādhipā || 255 || {55}
[Analyze grammar]

evaṃ hi yatkṛtaṃ yena tenaiva bhujyate phalaṃ |
abhuktaṃ kṣīyate naiva karma kvāpi kadā cana || 256 || {56}
[Analyze grammar]

nāgnibhirdahyate karma klidyate nodakairapi |
vāyubhiḥ śuṣyate naiva kṣīyate nāpi bhūmiṣu || 257 || {57}
[Analyze grammar]

na praṇaśyaṃti karmāṇi janmakalpaśatairapi |
sāmāgrīṃ prāpya kāle hi phalanti prāṇināṃ khalu || 258 || {58}
[Analyze grammar]

anyathāpi bhavennaiva kṛtakarmaphalaṃ kvacit |
kṛṣṇakarmavipāke hi duḥkhataiva sadā bhave || 259 || {59}
[Analyze grammar]

śubhakarmavipāke tu sukhataiva sadā bhavet |
miśritakarmapākena miśritatā sadaiva hi || 260 || {60}
[Analyze grammar]

yathaiva yatkṛtaṃ karma tathaiva tatphalaṃ dhruvaṃ |
evaṃ matvātra saṃsāre sarvadā śubhavāṃchibhiḥ || 261 || {61}
[Analyze grammar]

triratnabhajanaṃ kṛtvā caritavyaṃ sadā śubhe || 262 || {62}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā te sarvasāṃghikāḥ |
tatheti prativijñapya prābhyanandanprabodhitāḥ || 263 || {63}
[Analyze grammar]

etanme guruṇādiṣṭaṃ śrutaṃ mayā tathocyate |
tvaṃ cāpyevaṃ mahārāja cara nityaṃ śubhe sadā || 264 || {64}
[Analyze grammar]

prajāścāpi tathā rājanbodhayitvā prayatnataḥ |
bodhimārge pratiṣṭhāpya pālayasva samāhitaḥ || 265 || {65}
[Analyze grammar]

tena te sarvadā nityaṃ sarvatrāpi śubhaṃ bhavet |
kramādbodhiṃ ca saṃprāpya saṃbuddhapadamāpnuyāḥ || 266 || {66}
[Analyze grammar]

iti tenārhatādiṣṭaṃ śrutvā 'śokaḥ sa bhūpatiḥ |
tatheti prativijñapya prābhyanandatsapārṣadaḥ || 267 || {67}
[Analyze grammar]

kṣemāvadānaṃ manujā idaṃ ye śṛṇvaṃti cāpi niśāmayanti |
te sarva evaṃ satataṃ sukhāni bhuktvā prayāntyeva jinālayante || 268 || {68}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Kṣema-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: