Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 31 - Pretībhūta-avadāna

athāśoko mahīpālaḥ kṛtāṃjaliḥ puraḥsthitaḥ |
upaguptaṃ tamānamya mudaivaṃ punarabravīt || 1 || {1}
[Analyze grammar]

bhadanta śrotumichāmi punaranyatsubhāṣitaṃ |
tadyathā guruṇākhyātaṃ tathādeṣṭuṃ ca me 'rhati || 2 || {2}
[Analyze grammar]

iti saṃprārthite rājñā sa yatīśaḥ prasannadhīḥ |
tamaśokaṃ mahārājaṃ samālokyaivamādiśat || 3 || {3}
[Analyze grammar]

śṛṇu sādhu mahārāja yathā me guruṇoditaṃ |
tathāhaṃ te pravakṣyāmi śrutvānumodanāṃ kuru || 4 || {4}
[Analyze grammar]

tadyathā bhagavānbuddhaḥ śākyasiṃho munīśvaraḥ |
sarvajño 'rhañjagacchāstā dharmarājastathāgataḥ || 5 || {5}
[Analyze grammar]

puraikasamaye tatra śrāvastyā bahirāśrame |
jetavane mahodyāne vihāre maṇimaṃḍite || 6 || {6}
[Analyze grammar]

sarvasatvahitārthena bodhicaryāṃ prakāśayan |
saddharmaṃ samupādiśya vijahāra sasāṃghikaḥ || 7 || {7}
[Analyze grammar]

tatra te bhikṣavo 'rhantaḥ sāṃghikāścailakā api |
bodhisatvā mahāsatvāḥ sarvasatvahitārthinaḥ || 8 || {8}
[Analyze grammar]

bhikṣuṇyaḥ śuddhaśīlāśca vratinaśca śubhāśayāḥ |
triratnasevakāḥ śrāddhā upāsakā upāsikāḥ || 9 || {9}
[Analyze grammar]

sarve 'pi sāṃghikāstatra saddharmaṃ śrotumāgatāḥ |
kramāttaṃ śrīghanaṃ natvā kṛtvā tridhā pradakṣiṇāṃ || 10 || {10}
[Analyze grammar]

tatsabhāyāṃ krameṇaiva puraskṛtya samaṃtataḥ |
kṛtāṃjalipuṭo dṛṣṭvā samupatasthurādarāt || 11 || {11}
[Analyze grammar]

tadā tatra sureṃdrāśca saśakrojamaheśvaraḥ |
sarve 'pi lokapālāśca sasainyabalavāhanaḥ || 12 || {12}
[Analyze grammar]

asurendrāḥ sasainyāśca yakṣagaṃdharvakiṃnarāḥ |
rākṣasā garuḍā nāgāḥ siddhā vidyādharādayaḥ || 13 || {13}
[Analyze grammar]

evamanye 'pi lokāśca brāhmaṇāśca maharṣayaḥ |
yatayo yoginaścāpi tīrthikāśca tapaśvinaḥ || 14 || {14}
[Analyze grammar]

rājānaḥ kṣatriyāścāpi nṛpo rājakumārakāḥ |
vaiśyāśca maṃtriṇaḥ śreṣṭhā amātyāśca mahājanāḥ || 15 || {15}
[Analyze grammar]

senānyaḥ sabalāścāpi gṛhasthāḥ paurikā janāḥ |
vaṇijaḥ sārthavāhāśca dhaninaḥ śilpino 'pi ca || 16 || {16}
[Analyze grammar]

anye jānapadāścāpi grāmyāḥ kārpaṭikā api |
evamanye 'pi lokāśca saddharmaguṇavāṃchinaḥ || 17 || {17}
[Analyze grammar]

sarve tatra samāyātā dṛṣṭvā taṃ śrīghanaṃ muniṃ |
natvā pradakṣiṇīkṛtya samabhyarcya kramānmudā || 18 || {18}
[Analyze grammar]

tataḥ sarve 'pi te natvā puraskṛtya samaṃtataḥ |
tatsaddharmāmṛtaṃ pātumupatasthuḥ samāhitāḥ || 19 || {19}
[Analyze grammar]

tadā sa bhagavāndṛṣṭvā tān sarvān samupasthitān |
bodhicaryāṃ samārabhya dideśa dharmamuttamaṃ || 20 || {20}
[Analyze grammar]

tatsaddharmāmṛtaṃ pītvā sarve lokāḥ prabodhitāḥ |
saṃbodhisādhanotsāhaṃ labdhvā saṃmumudurbhṛśaṃ || 21 || {21}
[Analyze grammar]

tasmiṃśca samaye tatra śrāvastye yo gṛhādhipaḥ |
āḍhyo mahādhanaḥ śrāddhaḥ śrīmāñcchrīdopamaḥ kṛtī || 22 || {22}
[Analyze grammar]

sa tadā tatra saṃbuddhaṃ śrīghanaṃ taṃ munīśvaraṃ |
draṣṭuṃ jetāśrame ramye vihāre samupācarat || 23 || {23}
[Analyze grammar]

tatra sabhāsamāsīnaṃ śrīghanaṃ taṃ munīśvaraṃ |
dṛṣṭvā sa muditaḥ śreṣṭhī praṇatvā samupācarat || 24 || {24}
[Analyze grammar]

tatra pradakṣiṇīkṛtvā praṇatvā sāṃjalirmudā |
tatsaddharmāmṛtaṃ pātuṃ purataḥ samupāśrayat || 25 || {25}
[Analyze grammar]

taṃ dṛṣṭvā samupāsīnaṃ bhagavān sa munīśvaraḥ |
matvā tasyāśayaṃ śuddhamāryasatyamupādiśat || 26 || {26}
[Analyze grammar]

tadāryasatyamākarṇya sa śreṣṭhī pratibodhitaḥ |
saṃsāraviratastatra pravrajituṃ samaichata || 27 || {27}
[Analyze grammar]

tatra sa suprasannātmā śreṣṭhī mudā samutthitaḥ |
sāṃjalistaṃ muniṃ natvā pravrajyāṃ samayācata || 28 || {28}
[Analyze grammar]

bhagavannātha sarvajña bhavatāṃ śaraṇaṃ vraje |
tatpravrajyāṃ vrataṃ mahyaṃ kṛpayā dātumarhati || 29 || {29}
[Analyze grammar]

iti saṃprārthite tena dṛṣṭvā sa bhagavānmuniḥ |
tasyāśayaṃ viśuddhatvaṃ samālokyaivamādiśat || 30 || {30}
[Analyze grammar]

yadi śrāddhāsti te vatsa saugataśāsane vrate |
ehi cara samādhāya brahmacaryaṃ vratottamaṃ || 31 || {31}
[Analyze grammar]

ityuktvā sa jagacchāstā savyahastena tacchiraḥ |
saṃspṛṣṭvā śāsane bauddhe śreṣṭhinaṃ taṃ samagrahīt || 32 || {32}
[Analyze grammar]

tatra pravrajitastena munīndreṇa sa muṇḍitaḥ |
khikkhirīpātradhṛgbhikṣu rarāja cīvarāvṛtaḥ || 33 || {33}
[Analyze grammar]

tataḥ sa bhikṣurātmajño lābhī lokābhipūjitaḥ |
āgṛhītapariṣkārā labdhadravyaṃ samācinot || 34 || {34}
[Analyze grammar]

tallabdhaṃ saṃcitaṃ dravyaṃ sa saha brahmacāribhiḥ |
saṃvibhāgaṃ guroḥ kiṃcidapyakarotkadā cana || 35 || {35}
[Analyze grammar]

tathā sa matsarākrāntahṛdayo duritāśayaḥ |
svayameva prabhuṃjānaḥ kiṃcinnaiva dadau kvacit || 36 || {36}
[Analyze grammar]

tataḥ sa samaye kāladharmayukto rujāturaḥ |
taddravyasaṃcayaṃ smṛtvā nitaḥ pretālayaṃ yayau || 37 || {37}
[Analyze grammar]

pretībhūto 'pi sa smṛtvā taddravyasaṃcayaṃ punaḥ |
svakoṣṭhālaya āgatya tasthau svāsana āśrayan || 38 || {38}
[Analyze grammar]

tataste bhikṣavaḥ sarve tatkoṣṭhe taṃ mṛtakaṃ yatiṃ |
dṛṣṭvā gaṇḍīṃ parāhatya saṃskārtuṃ vidhi cārcayan || 39 || {39}
[Analyze grammar]

tato nītvā bahirdeśe saṃskṛtya vahnināpitaṃ |
tataḥ pratyāgatāḥ sarve tatkoṣṭhadvāramāyayuḥ || 40 || {40}
[Analyze grammar]

tatastal layanadvāraṃ vimucya pātracīvaraṃ |
pratyaveksitumālabdhāstaṃ pretaṃ samapaśyata || 41 || {41}
[Analyze grammar]

taṃ pretaṃ vikṛtaṃ pātraṃ dhṛtaṃ cīvaraprāvṛtaṃ |
dṛṣṭvā te bhikṣavaḥ sarve samudvignā vicerire || 42 || {42}
[Analyze grammar]

tataste bhikṣavaḥ sarve bhagavataḥ purogatāḥ |
etatsarvapravṛttāṃtaṃ praṇatvā saṃnyavedayat || 43 || {43}
[Analyze grammar]

tacchrutvā bhagavāṃstasya pretasyānugrahārthataḥ |
sa lokodvejanārthaṃ ca taddeśaṃ samupācarat || 44 || {44}
[Analyze grammar]

tatrāsau preta ārāttaṃ bhagavaṃtamupāgataṃ |
dvātriṃsallakṣaṇāśītivyaṃjanapratimaṇḍitaṃ || 45 || {45}
[Analyze grammar]

śatasūryādhikodbhāsaṃ vyāmābhāsamalaṃkṛtaṃ |
ratnāṃgamiva bhadrāṃśaṃ dadarśa śrīghanaṃ muniṃ || 46 || {46}
[Analyze grammar]

tatra sa preta ālokya lajjāvibheditāśayaḥ |
prarudan sāṃjalirnatvā tasthau prasāditāśayaḥ || 47 || {47}
[Analyze grammar]

tataḥ sa bhagavāndṛṣṭvā taṃ pretaṃ saṃprasāditaṃ |
brahmagambhīranirghoṣavacasā paryabhāṣata || 48 || {48}
[Analyze grammar]

bhadramukha tvayaivaitadātmavadhāya durdhiyā |
pātracīvaramādhāya caritaṃ saṃvaraṃ vṛthā || 49 || {49}
[Analyze grammar]

yenāpāyasamutpannaḥ pretībhūto durākṛtiḥ |
kimidānīṃ ruditvātra svakṛtaṃ paribhuktavān || 50 || {50}
[Analyze grammar]

sādhvatra sāṃprataṃ cittaṃ prasādaya mamāntike |
asmāccāpi pariṣkāradravyāccittaṃ virāgaya || 51 || {51}
[Analyze grammar]

mā haivetaḥ punaḥ kālaṃ kṛtvā yāsyasi nairaye |
tatsaṃghe śaraṇaṃ gaccha tena tvaṃ sadgatiṃ vraje || 52 || {52}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā sa preta utthitaḥ |
sa pātracīvaraṃ dravyaṃ saṃghebhyo nirayātayat || 53 || {53}
[Analyze grammar]

tataḥ saṃghānpraṇatvaiva bhagavatpādayo pure |
nipatya svakṛtaṃ pāpaṃ dideśa sāṃjalirmudā || 54 || {54}
[Analyze grammar]

bhagavannātha sarvajña yatpāpaṃ prakṛtaṃ mayā |
mātsaryākrāntacittena mahāmūḍhena durdhiyā || 55 || {55}
[Analyze grammar]

tatsarvaṃ sāṃprataṃ śāstardarśayāmi bhavatpuraḥ |
tatkṣamasvāparādhaṃ me prasīdatu bhavān guruḥ || 56 || {56}
[Analyze grammar]

iti saṃprārthite tena bhagavān sa kṛpānvitaḥ |
tatpretaṃ sudṛśālokya samapaśyacciraṃ mudā || 57 || {57}
[Analyze grammar]

tataśca bhagavāṃstasya tadupāyavimuktaye |
sadgatipreraṇārthena dakṣiṇāmevamādiśat || 58 || {58}
[Analyze grammar]

etaddānāddhi yatpuṇyaṃ tatpuṇyaṃ tvamavāpnuyāḥ |
uttiṣṭha kṣiprametasmātpretalokātsudāruṇāt || 59 || {59}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā pretaḥ sa moditaḥ |
tatheti pratinaṃditvā natvānumodito 'bhavat || 60 || {60}
[Analyze grammar]

tataḥ sa bhagavāṃstasya pretasya śubhasādhanaṃ |
saddharmaṃ samupādiśya sasaṃghaḥ svāśraye yathā || 61 || {61}
[Analyze grammar]

tathā sa preta ākarṇya saddharmaṃ tajjinoditaṃ |
triratnaśaraṇaṃ kṛtvā bheje nityaṃ prabodhitaḥ || 62 || {62}
[Analyze grammar]

tataḥ kāle samāghrātaḥ ca preto jvaradāhitaḥ |
triratnasmaraṇaṃ kṛtvā mṛto yayau yamālayaṃ || 63 || {63}
[Analyze grammar]

tataḥ pretaḥ sa satpuṇyaistriratnasmaraṇodbhavaṃ |
yamena preritastasmātpretamaharddhike yāyau || 64 || {64}
[Analyze grammar]

tatrāpi sa samutpanne vismitastaṃ munīśvaraṃ |
smṛtvā nityaṃ sadā bheje śraddhayā śaraṇaṃ gataḥ || 65 || {65}
[Analyze grammar]

tataḥ so cintayedevaṃ kutaḥ kutrāhamāgataḥ |
kena puṇyānubhāvena mahatsaukhyaṃ labhe nviti || 66 || {66}
[Analyze grammar]

iti ciṃtāhate tasya cittapuṇyānubhāvataḥ |
triratnasmaraṇātpuṇyāditi mene sa puṇyabhāk || 67 || {67}
[Analyze grammar]

tataścāsau parijñāya triratnabhajanotsukaḥ |
saṃbuddhadarśanaṃ karttuṃ manasaivaṃ vyaciṃtayat || 68 || {68}
[Analyze grammar]

aho mayā sukhaṃ labdhaṃ tatsaṃbuddhaprasādataḥ |
tadidāniṃ munīṃdraṃ taṃ draṣṭumarhāmi sarvathā || 69 || {69}
[Analyze grammar]

ityevaṃ manasā dhyātvā so 'pi pretamaharddhikaḥ |
snātva śuddhāmvaro divyaratnālaṃkārabhūṣitaḥ || 70 || {70}
[Analyze grammar]

paṃcagaṃdhaviliptāṃgaṃ pariśuddhāśayaḥ śuciḥ |
pūjāpaṃcopahārāṇi dhṛtvā jetāśrame 'sarat || 71 || {71}
[Analyze grammar]

tatra jetāśrame bhābhiravabhāsya samaṃtataḥ |
vihāre śrīghanaṃ draṣṭuṃ muditaḥ samudācarat || 72 || {72}
[Analyze grammar]

tatra taṃ śrīghanaṃ dṛṣṭvānaṃditaḥ sa kṛtāṃjaliḥ |
natvā pradakṣiṇīkṛtya purataḥ samupācarat || 73 || {73}
[Analyze grammar]

tatastaṃ sugataṃ nāthaṃ samabhyarcya pramoditaḥ |
natvā sa sāṃjalirdharmaṃ śrotumekāṃta āśrayat || 74 || {74}
[Analyze grammar]

tataḥ sa bhagavāṃstasya dṛṣṭvā cittaṃ viśodhitaṃ |
bodhicaryāṃ samārabhya saddharmamevamādiśat || 75 || {75}
[Analyze grammar]

śṛṇu sādho 'tra saṃsāre sukhaduḥkhārthakāraṇaṃ |
vakṣyāmyetatparijñāya samādhāya śubhe cara || 76 || {76}
[Analyze grammar]

yaḥ pumānatra saṃsāre satsaukhyaṃ sarvadechati |
sa ādau śraddhayā bhaktyā triratnaśaraṇaṃ gataḥ || 77 || {77}
[Analyze grammar]

sarvasatvahitārthena dānaṃ dadyād yathepsitaṃ |
etatpuṇyavipākaṃ saṃbodhau me pariṇāmayet || 78 || {78}
[Analyze grammar]

itthaṃ kṛtaṃ pradānaṃ yattadvipāke mahatphalaṃ |
kramādvṛddhitaraṃ yāyānna kṣiṇuyātkadā cana || 79 || {79}
[Analyze grammar]

etatpuṇyaparītātmā cakravarttī narādhipaḥ |
śāstā dharmādhipo rājā bodhisatvaḥ sudhīrbhavet || 80 || {80}
[Analyze grammar]

tadāpi sa mahādātā sarvasatvahitechayā |
triratnabhajaṇaṃ kṛtvā dadyāddānaṃ yathepsitaṃ || 81 || {81}
[Analyze grammar]

etatpuṇyavipākena sa viśuddhāśayaḥ sudhīḥ |
suśīlasaṃvaraṃ dhṛtvā triratnaṃ sarvadā bhajan || 82 || {82}
[Analyze grammar]

etatpuṇyavipākena sa bhavettridaśādhipaḥ |
tatrāpi śraddhayā nityaṃ triratnaṃ sarvadā bhajan || 83 || {83}
[Analyze grammar]

sarvasatvahitārthena śīlapāramitā caran |
tatpuṇyaṃ bodhisaṃprāptyai manasā pariṇāmayet || 84 || {84}
[Analyze grammar]

etatpuṇyavipākena sa suyāmādhipo bhavet |
tatrāpi śraddhayā nityaṃ triratnabhajanodyataḥ || 85 || {85}
[Analyze grammar]

sarvasatvahitārthena kṣāṃtipāramitā caran |
saṃbodhipadalābhāya tatpuṇyaṃ pariṇāmayet || 86 || {86}
[Analyze grammar]

etatpuṇyavipākena sa bhavettuṣitādhipaḥ |
tatrāpi śraddhayā nityaṃ triratnaśaraṇaṃ gataḥ || 87 || {87}
[Analyze grammar]

sarvasatvahitārthena vīryapāramitodyataḥ |
saṃbodhipadasaṃprāptyai tatpuṇyaṃ pariṇāmayet || 88 || {81!}
[Analyze grammar]

etatpuṇyavipākaiḥ sa nirmāṇaratiyo bhavet |
tatrāpi śraddhayā nityaṃ triratnabhajanodyatat || 89 || {82}
[Analyze grammar]

sarvasatvahitārthena dhyānapāramitārataḥ |
saṃbodhijñānasaṃprāptyai tatpuṇyaṃ pariṇāmayet || 90 || {83}
[Analyze grammar]

etatpuṇyavipākaiḥ sa vaśavartīśvaro bhavet |
tatrāpi śraddhayā nityaṃ triratnabhajano rataḥ || 91 || {84}
[Analyze grammar]

sarvasatvahitārthena prajñāpāramitārataḥ |
tatpuṇyaṃ bodhisaṃprāptyai manasā pariṇāmayet || 92 || {85}
[Analyze grammar]

etatpuṇyavipākena sa brahmādhipatirbhavet |
tatrāpi śraddhayā nityaṃ triratnārāgaṇodyataḥ || 93 || {86}
[Analyze grammar]

sarvasatvahitārthāya samupāyavidhānadhṛk |
tatpuṇyaṃ bodhisaṃprāptyai cetasā pariṇāmayet || 94 || {87}
[Analyze grammar]

etatpuṇyavipākena mahābrahmādhipo bhavet |
tatrāpi śraddhayā nityaṃ triratnārādhanodyataḥ || 95 || {88}
[Analyze grammar]

sarvasatvahitārthāya praṇidhānasamāhitaḥ |
tatpuṇyaṃ bodhisaṃprāptyai sarvathā pariṇāmayet || 96 || {89}
[Analyze grammar]

etatpuṇyavipākena sa maheśādhipo bhavet |
tatrāpi śraddhayā nityaṃ triratnabhajanodyataḥ || 97 || {90}
[Analyze grammar]

sarvasatvahitārthena balapāramitodyataḥ |
tatpuṇyaṃ bodhisaṃprāptyai pradhyānaṃ pariṇāmayet || 98 || {91}
[Analyze grammar]

etatpuṇyavipākena bodhisatvādhipo bhavet |
tatrāpi śraddhayā nityaṃ triratnasaṃprasāditaḥ || 99 || {92}
[Analyze grammar]

sarvasatvahitārthasya jñānapāramitārataḥ |
tatpuṇyairbodhisaṃprāpto dharmarājo jino bhavet || 100 || {93}
[Analyze grammar]

tataḥ sa sugataḥ śāstā jagannātho vināyakaḥ |
sarvajño 'rhanmahābhijñastathāgato munīśvaraḥ || 101 || {94}
[Analyze grammar]

tato māragaṇāñjitvā bodhicaryāṃ prakāśayan |
sarvasatvāñchubhe sthāpya nirvṛtaḥ saugatiṃ vrajet || 102 || {95}
[Analyze grammar]

evaṃ matvātra saṃsāre ya ichati śivāṃ gatiṃ |
sa evaṃ śraddhayā nityaṃ triratnabhajanodyataḥ || 103 || {96}
[Analyze grammar]

sarvasatvahitārthena karotu dānamādarāt |
tataḥ kramātsa tatpuṇyaiḥ sarvāḥ pāramitā api || 104 || {97}
[Analyze grammar]

paripūrya mahābhijñā prāpto bodhimavāpnuyāt |
iti matvā śubhe nityaṃ caritavyaṃ śubhārthibhiḥ || 105 || {98}
[Analyze grammar]

śubhena sadgatiṃ yāyā pāpena durgatīṃ vrajet |
pāpastu jāyate lobhātmātsaryamalināśrayāt || 106 || {99}
[Analyze grammar]

vopakārāṃ sukhecho 'pi na kiṃ citsukhamāpnuyāt |
sarvadā durmatirduṣṭo durgatinirayāśrayaḥ || 107 || {100}
[Analyze grammar]

saddharmmanindako mūḍho pāpakarmarato bhavet |
tasmātmātsaryamutsṛjya sarvasatvahitārthabhṛt |
saṃbodhipraṇidhiṃ kṛtvā carennityaṃ susaṃvare || 108 || {1}
[Analyze grammar]

etatpuṇyavipākena saṃsārasukhabhāksadā |
triratnabhajanotsāhī bodhicaryārato bhavet || 109 || {2}
[Analyze grammar]

tataḥ pāramitāḥ sarvāḥ paripūrya yathākramaṃ |
śivāṃ bodhiṃ samāsādya saṃbuddhapadamāpnuyāt || 110 || {3}
[Analyze grammar]

evaṃ tvaṃ vā parijñāya triratnaśaraṇaṃ gataḥ |
bodhicittaṃ samādhāya cara nityaṃ susaṃvare || 111 || {4}
[Analyze grammar]

tathā te sarvadā bhadraṃ bhavennityaṃ samantataḥ |
kramādbodhiṃ samāsādya saṃbuddhapadamāpnuyāḥ || 112 || {5}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā sa paribodhitaḥ |
tatheti hi pratiśrutvā prābhyanaṃdatprasāditaḥ || 113 || {6}
[Analyze grammar]

tataḥ sa taṃ jagannāthaṃ praṇatvā sāṃjalirmudā |
tridhā pradakṣiṇīkṛtvā praṇatvā svālaye 'carat || 114 || {7}
[Analyze grammar]

tatra prāptaḥ prasannātmā so 'pi pretamaharddhikaḥ |
triratnaṃ śaraṇaṃ kṛtvā pracaran sarvadā mudā || 115 || {8}
[Analyze grammar]

tad rātrau tatprabhāṃ dṛṣṭvā bhikṣavo vismayānvitāḥ |
sarve te prātarutthāya natvāpṛchanmunīśvaraṃ || 116 || {9}
[Analyze grammar]

bhagavannātha sarvajña ko 'dya rātrāvihāgataḥ |
etadvṛttaṃ samākhyāya sarvānnaḥ paribodhaya || 117 || {10}
[Analyze grammar]

iti tairbhikṣubhiḥ pṛṣṭe bhagavān sa munīśvaraḥ |
tān sarvān sāṃghikāndṛṣṭvā bodhayitumupādiśat || 118 || {11}
[Analyze grammar]

śṛṇuta bhikṣavaḥ sarve yo 'dya rātrāvihāgataḥ |
etatsarvaṃ pravṛttāṃtaṃ pravakṣyāmi suvistaraṃ || 119 || {12}
[Analyze grammar]

yo 'sau śreṣṭhī mahāśrāddhaḥ saugate śāsane mudā |
śraddhayā pravrajitvātra brahmacaryaṃ mudā caran || 120 || {13}
[Analyze grammar]

pravrajitaḥ sa mātsaryaparibhūto durāśayaḥ |
labdhadravyaṃ na kasmai ciddadau kiñcitkadā cana || 121 || {14}
[Analyze grammar]

kevalaṃ saṃcayaṃ kṛtvā koṣṭhāgāre nidhāya tat |
guptīkṛtvā prayatnena vyabhajannaiva kiṃ cana || 122 || {15}
[Analyze grammar]

tataḥ kāle samāghrāte dhyātvā taddravyasaṃcayaṃ |
mṛtaḥ pretālayotpannaḥ pretodbhavadbhayānakaḥ || 123 || {16}
[Analyze grammar]

taddravyasaṃcayaṃ smṛtvā mātsaryākulitāśayaḥ |
punaḥ pratyāgatastatra svālaye saṃnyaṣīdata || 124 || {17}
[Analyze grammar]

tatra taṃ saṃsthitaṃ pretaṃ dṛṣṭvāhaṃ samupācaran |
āryadharmamupādiśya prābodhayaṃ prasādayan || 125 || {18}
[Analyze grammar]

tataḥ sa suprasannātmā sasaṃghasya mamāṃtike |
sa pātracīvaraṃ sarvaṃ taddravyaṃ nirayātayat || 126 || {19}
[Analyze grammar]

etatpuṇyānubhāvena triratnaśaraṇaṃ gataḥ |
kāle tataḥ paricyutvā pretamaharddhiko 'bhavat || 127 || {20}
[Analyze grammar]

tatra sa suprasannātmā smṛtvā ratnatrayaṃ mudā |
matsaddharmāmṛtaṃ pātumiha rātrau samāgataḥ || 128 || {21}
[Analyze grammar]

sa saddharmāmṛtaṃ pītvā mamāntike prasāditaḥ |
saṃbodhisādhanotsāhī muditaḥ svālaye 'carat || 129 || {22}
[Analyze grammar]

yo 'yaṃ śreṣṭhī na cānyo hi rātrāviha samāgataḥ |
yatsa mṛto 'bhavatpretasmātsaryaduritāśrayāt || 130 || {23}
[Analyze grammar]

tasmātmātsaryamuddhṛtya tyajantu śubhavāṃchinaḥ |
mātsaryaṃ hi trilokeṣu pāpamūlaṃ nigadyate || 131 || {24}
[Analyze grammar]

evaṃ matvātra saṃsāre duḥkhākaraṃ sukhāṃtakaṃ |
mātsaryaṃ sumaduṣṭaṃ ripuṃ jayata sarvathā || 132 || {25}
[Analyze grammar]

mātsaryaṃ jīyate yairhi samuddhṛtya svamānasāt |
te eva mānino vīrāḥ śūrāḥ prājñā vicakṣaṇāḥ || 133 || {26}
[Analyze grammar]

ye ca jetuṃ na mātsaryaṃ śaknuvaṃti kathaṃ cana |
kiṃ te śūrā vijetāro virā na kleśabhojinaḥ || 134 || {27}
[Analyze grammar]

yeṣāṃ na jāyate citte mātsaryanduḥkṛtākaraṃ |
te eva sukhino virā jayinaḥ kleśaghātakāḥ || 135 || {28}
[Analyze grammar]

yāvanna jīyate citte mātsaryaṃ duritāśayaṃ |
tāvatkiṃ te suvīrā vā kṣaṇātkleśānucāriṇaḥ || 136 || {29}
[Analyze grammar]

ye ca kleśavaśā vīrā na te dhīrā vicakṣaṇāḥ |
kṣaṇātkiṃ cinnimitteti careyurvikṛtāśayāḥ || 137 || {30}
[Analyze grammar]

tataste kleśasaṃtaptā mūḍhā rāgāgnidāhitāḥ |
duṣṭāḥ krodhāgnisaṃdagdhāḥ saṃpaśyeyurna kiṃ cana || 138 || {31}
[Analyze grammar]

tataste 'ndhā ivāloke careyurna ca satpathe |
kumārga eva saṃraktāḥ pracareyuḥ pramāditāḥ || 139 || {32}
[Analyze grammar]

tato durjanasaṃraktā māracaryānucāriṇaḥ |
asanmitropadeśena pracareyurmṛṣādṛśaḥ || 140 || {33}
[Analyze grammar]

tataḥ saddharmanindāṃ kṛtvā dānādi saṃcare |
vighnaṃ kartuṃ samudyogaṃ kuryurnityaṃ samāhitāḥ || 141 || {34}
[Analyze grammar]

tataste pāpino duṣṭā unmattā iva tāyinaḥ |
svayaṃ naṣṭāḥ parāṃścāpi nāśayeyuḥ pravaṃcakāḥ || 142 || {35}
[Analyze grammar]

tataste kleśasaṃtaptā mahopāyānurāgiṇaḥ |
sughorāṇi pāpāni kuryāttiḥ śaṃkitāśayāḥ || 143 || {36}
[Analyze grammar]

tato bhakṣamapīchaṃtaṃ bhuktvāgamye 'pi saṃratāḥ |
viparītasamācārāḥ pracāreyurvirodhitāḥ || 144 || {37}
[Analyze grammar]

tataste pātakālīḍhā mahāduḥkhābhighātitāḥ |
tīvrātivedanāghrātā mṛtā yāyuryamālayaṃ || 145 || {38}
[Analyze grammar]

tatra yamo mahārājā dṛṣṭvā taṃ duritāśayaṃ |
sahasā karmaśāsibhyaḥ samarpya saṃpracodayan || 146 || {39}
[Analyze grammar]

tatra tairyamadūtāstāṃ gṛhītvā sahasā balāt |
yathā karmānusāreṇa śāsayeyuryathāvidhiṃ || 147 || {40}
[Analyze grammar]

tatra te daivabhogyāṃ bhuktvā bhoktuṃ samaṃtataḥ |
coditā yamadūtaiśca bhrameyurnarakeṣvapi || 148 || {41}
[Analyze grammar]

tatra te daivabhogyāni bhuktvātitīvraduḥkhitāḥ |
asahyavedanākrāṃtā niṣīdeyuḥ prakheṭitāḥ || 149 || {42}
[Analyze grammar]

evaṃ te daivabhogyāṃ bhuktvā tathā ciraṃ sadā |
narakānnarake gatvā duḥkhānyevāśnuyu vabha || 150 || {43}
[Analyze grammar]

yadā te daivayogānte tīvrātivedanāhatāḥ |
triratnasaṃsmṛtiṃ kṛtvā praṇameyuḥ samānatāḥ || 151 || {44}
[Analyze grammar]

tadā tān sugatāndṛṣṭvā kṛpayā saṃpracoditāḥ |
dṛkprabhābhiḥ samuddhṛtya preṣayeyuḥ surālaye || 152 || {45}
[Analyze grammar]

tatra te sukhasaṃpannāḥ smṛtvā ratnatrayaṃ mudā |
sarvadā śaraṇaṃ kṛtvā pracareyuḥ samāhitāḥ || 153 || {46}
[Analyze grammar]

tathaitatpuṇyapākena saṃbuddhaśāsane gatāḥ |
śraddhayā satkṛtiṃ kṛtvā śṛṇuyurdharmamādarāt || 154 || {47}
[Analyze grammar]

tatsaddharmāmṛtāsvādaṃ labdhvā te parimoditāḥ |
bodhicittaṃ samāsādya prakuryu dānamādarāt || 155 || {48}
[Analyze grammar]

tatastatpuṇyapākena suśīlāḥ saṃvarodyatāḥ |
sarvasatvahitaṃ kṛtvā sādhayeyuḥ śubhāṃ cariṃ || 156 || {49}
[Analyze grammar]

tato vīryabalenaiva jitvā kleśagaṇān ripūn |
tataste vimalātmāno dhyātvā yogasamāhitāḥ || 157 || {50}
[Analyze grammar]

prajñābdhipāramāsādya jñānaratnamavāpnuyuḥ |
tato māragaṇāṃ jitvā pariśuddhāstrimaṇḍalāḥ || 158 || {51}
[Analyze grammar]

samyakṣaṃbodhimāsādya saṃbuddhapadamāpnuyuḥ || 159 || {52}
[Analyze grammar]

evaṃ matvātra saṃsāre mātsaryaṃ mūlamenasāṃ |
bodhicittāsinochitvā caritavyaṃ śubhe sadā || 160 || {53}
[Analyze grammar]

tato vo maṃgalaṃ nityaṃ bhavedbhave samaṃtataḥ |
kramādbodhiṃ samāsādya saṃbuddhapadamāpsyatha || 161 || {54}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā te sāṃghikā mudā |
sarve 'pi pratibuddhitvā prābhyanaṃdanprasāditāḥ || 162 || {55}
[Analyze grammar]

iti me guruṇādiṣṭaṃ śrutaṃ mayā tathocyate |
evaṃ tvaṃ nṛpa mātsaryaṃ tyaktvā cara śubhe sadā || 163 || {56}
[Analyze grammar]

prajāścāpi tvayā rājanbodhayitvā prayatnataḥ |
bodhicaryāśayāḥ kṛtvā pratiṣṭhāpyāḥ śubhe sadā || 164 || {57}
[Analyze grammar]

evaṃ te sarvadā bhadraṃ bhavedbhave samaṃtataḥ |
kramādbodhiṃ samāsādya saṃbuddhapadamāpnuyāḥ || 165 || {58}
[Analyze grammar]

iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūpatiḥ |
tatheti prativijñapya prābhyanandatsapārṣadaḥ || 166 || {89!}
[Analyze grammar]

pretībhūtāvadānaṃ duritahṛtamataiḥ śreṣṭhino lobhino ye śṛṇvaṃti śravayaṃti pramuditamanasaḥ śraddhayedaṃ manuṣyāḥ |
mātsaryaṃ te vihāya trimaṇiśaraṇagāḥ sarvasatvānurāgā dānaṃ datvā prasannāḥ satataśubhacarā yānti buddhālayaṃ te || 167 || {60}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Pretībhūta-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: