Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.255

yasya mama viṣaye edṛśo putro utpanno asadṛśo sarvaloke devamanuṣyāṇām agro // sādhu putra sarvaloke arthasamahitaiṣī anukaṃpako anukaṃpām upādāya mamāpi putra anukampām upādāya yāvatakaṃ kapilavastuṃ vāsaṃ vasitukāmaḥ taṃ devasikaṃ rājakule bhuṃjeti // adhivāsaye khalu bhagavāṃ tuṣṇībhāvena //
___atha khalu rājā śuddhodano bhagavato tuṣṇībhāvenādhivāsanāṃ viditvā hṛṣṭo prīto saumanasyajāto saṃvṛtto bhagavataḥ pādau śirasā vanditvā triṣkṛtvaṃ pradakṣiṇīkṛtvā yena bhikṣusaṃghaṃ tenāṃjaliṃ praṇāmayitvā prakrāmi // atha khalu rājā śuddhodano tasyaiva rātryātyayena prabhūtaṃ khādanīyaṃ bhojanīyaṃ pratijāgaritvā kapilavastunagaraṃ siktasaṃmṛṣṭaṃ kṛtvā apagatarajaṃ apagatapāṣāṇaśarkarakaṭhallaṃ muktapuṣpāvakīrṇaṃ gandhaghāṭikāvidhūpitaṃ citraduṣyaparikṣiptaṃ vitatavitānaṃ osaktapaṭṭadāmakalāpaṃ yāva ca kapilavastuṃ yāva ca nyagrodhārāma atrāntare naṭanartaka-ṛllamallapāṇisvarikā kumbhatūṇikā veṇuvaṃśasvaradvistvalaśobhikakhelukabhāṇakagāyanakapaṃcavaṭukā deśe deśe sthāpitā tathā bhagavato mahatā rājānubhāvena mahatā rājā-ṛddhīyena nagarapraveśo bhaveyā //
___bhagavāṃ dāni aparejjukāto na cātikāle na cātivikāle māgadhake prātarāśe vināsayitvā ca prāvaritvā ca bhikṣusaṃghapuraskṛtaḥ bhikṣusaṃghaparivṛto dakṣiṇena śāriputro vāmena maudgalyāyano nupṛṣṭhato ānandabhikṣu / dvayoparājikaṃ gacchanti / haṃsapraḍīnaṃ buddhā bhagavanto gacchanti // dharmatā khalu punar buddhānāṃ bhagavatāṃ nagarapraveśe

Like what you read? Consider supporting this website: