Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.256

yadā bhagavān nagaraṃ praviśati aśvā heṣanti hastinaṃ krauṃcanādaṃ muṃcanti morā nṛtyanti kokilā tuṇatuṇāyaṃti aghaṭṭitāni vādyāni vādyanti peḍāgatāny ābharaṇāni rasanti / andhā cakṣuṃ tanmuhūrtaṃ pratilabhanti / vadhirās taṃmuhūrtaṃ śrotaṃ pratilabhante / unmattakās taṃmuhūrtaṃ smṛtiṃ pratilabhante / viṣapītakā nirviṣā bhavanti / ye janā aśrāddhā mandaprasādās te dāni pratisaṃviditā bhavanti //
___atha bhagavāṃ nagaraṃ praviśati // samanantaraṃ bhagavatā kapilavastunagaradvāre pādatalā upakṣiptā tad iyaṃ mahāpṛthivī ṣaḍvikāraṃ kampe saṃprakampe saṃpracale saṃpravedhe purastimaṃ unnamati paścimakaṃ onamati paścimam unnamati purastimaṃ onamati dakṣiṇaṃ unnamati uttarā onamati uttarā unnamati dakṣiṇā onamati // bhagavāṃ dāni kapilavastuṃ nagaraṃ praviṣṭa anupūrveṇa pitur niveśanam anuprāptaḥ // tehi dāni kapilavāstavyehi śākyehi śākyāṃ saṃnipātetvā ghoṣaṇā kārāpitā bhavanto na kenacid rāhulasyācikṣitavyaṃ tvaṃ bhagavataḥ putro ti yo ācikṣiṣyati tasya vadho daṇḍo //
___bhagavāṃ dāni nityakaṃ rājakule bhuṃjati // atha khalu mahāprajāpatī gautamī rājānaṃ śuddhodanaṃ vijñāpayati // mahārāja yadi eva anukūlaṃ bhaveyā tataḥ bhagavāṃ mama kule bhuṃjeyā // rājā āha // gautamī evaṃ karohi // atha khalu mahāprajāpatī gautamī yena bhagavāns tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā

Like what you read? Consider supporting this website: