Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.154

paṃcābhijño mahābhāgo samanvāharati // iha mama atra āśramapade anyasya puruṣasya pracāro nāsti / eṣā ca mṛgī imahiṃ eva mama āśramapade jātā saṃvṛttā tathānyānyapi mṛgapakṣiśatāni iha vanakhaṇḍe saṃvṛttāni naiva mama kvacit* mṛgo pakṣī anyavanakhaṇḍaṃ gacchati na cānyāto vanakhaṇḍāto kocit* mṛgapakṣī ihāgacchati / iha ete vanakhaṇḍe mṛgapakṣigaṇā jātā ca saṃvṛttā ca saṃvṛddhā ca abhiratā ca amanuṣyacaritaṃ ca vanakhaṇḍaṃ / amukakāle mayā grīṣmāṇāṃ paścime māse pakvasupakvāni ca phalaphalāni paribhuktāni suśītalaṃ ca bahutaraṃ pānīyaṃ pītaṃ / tataḥ me bhiṣyaṇṇehi dhātūhi upalakuṇḍake saśukraṃ prasrāvaṃ kṛtaṃ etāye mṛgīye tṛṣitāye taṃ saśukraṃ prasrāvaṃ pānīyasaṃjñāye pītaṃ / tato etāye mṛgīye kukṣiṃ pratilabdhaṃ / mama eṣa aṃganisrāvo // tasya ṛṣisya māṇḍavyasya tatra dārikāye atipremnaṃ saṃjātaṃ // tena dārikā ajinakena gṛhya āśramam ānītā / sāpy asya mṛgī pṛṣṭhato nveti // tena dāni ṛṣiṇā tāye dārikāye taṃ nābhi phalaśastrakena cchinnaṃ mānuṣikāye ca naṃ kelāyanāya kelāyantī tāye vanamṛgīye stanācūṣaṇaṃ āsati / so pi naṃ ṛṣi kṣudrapākāni phalāni mukhe pīḍeti kālena kālaṃ tailenābhyaṃgeti sukhodakena snapeti // saṃvardhayamānā ca dārikā tāye mṛgīye tena ca ṛṣiṇā atīva taṃ vanaṃ śobheti ca nāṃ mātā jihvāye parilihati // yatra kāle dārikā vivardhamānā pādehi pi aṇvati tato yatra pādā nikṣipati tatra tatra tāye dārikāye pūrvopacitena śubhasya karmasya vipākena padmāni prādurbhavanti //

Like what you read? Consider supporting this website: