Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.215

karmaṇāṃ palāyituṃ / nāpi mama ekasya maraṇaṃ sarvasatvā maraṇadharmā / tan śociṣyatha utkaṇṭhiṣyatha / sarvehi priyehi manāpehi nānābhāvo vinābhāvo // yathā mahārāja satyapratijño me guruṣu bhavasi tathā karohi // evaṃ saṃviditvā ṛṣikumāro viparigataśarīro kālagato //
___rājā ṛṣikumāraṃ kālagataṃ viditvā roditvā paridevitvā aśrūṇi saṃmārjitvā tam udakaghaṭam ādāya tāye ekapadikāye yathopadiṣṭāye śyāmakaśiriṇā tam āśramapadaṃ gacchati // samanantaraprakrānto ca kāśirājā śyāmakaśirisya mūlāto śyāmakaśiri ca mṛgapakṣiśatehi mṛgapakṣisahasrehi parivārito devehi nāgehi yakṣehi kinnarehi kinnarīhi tathānyehi bhūtehi / ṛṣikumāraṃ parivāretvā mahāntaṃ ārodanaṃ karensuḥ mahāntaṃ ninādaṃ akarensuḥ / nūnaṃ so pāpakarmo tamāto tamaṃ gamiṣyati apāyeṣu apāyaṃ gamiṣyati yena tāva aheṭhakasya adūṣakasya anaparāddhasya aparāddhaṃ // sarvaṃ vanakhaṇḍaṃ parvatadarī taṃ ca āśramapadaṃ bhūtaninādehi nināditaṃ mṛgapakṣiravehi ca ārāvitaṃ // śyāmakaśirisya mātāpitarau tāni bhūtāni śrutvā mṛgapakṣiravāṇi śrutvā cintām āpannā / kim idaṃ adya nāsmabhiḥ kadācid edṛśāṇi bhūtānāṃ nirnādaśabdāni śrutapūrvāṇi na edṛśāni mṛgapakṣiravaśabdāni śrutapūrvāṇi haiva śyāmakaśiri siṃhena vyāghreṇa anyena vyāḍamṛgeṇa viheṭhito bhūd iti // yādṛśāni etāni nimittāni yādṛśo ca asmākaṃ hṛdayo anirvṛtto yathā ca me akṣīṇi parisphuranti // te ca tathā anirvṛttā kāyena ca cittena ca śyāmakaśiriṃ vicintenti / kāśirājā ca tam āśramapadam anuprāptaḥ mṛgapakṣiśatāni ca tataḥ āśramapadāto bhairavāṇi

Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: