Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.214

kim aṃga punaḥ asmadvidhānāṃ bālānāṃ // yena bhagavān āha ekena iṣuṇā trivargaṃ hatanti etaṃ na vijānāmi / bhagavān eko na trivargo / kathaṃ ekena iṣuṇā trayo janā hatāḥ // ṛṣikumāra āha // mahārāja mama mātāpitau jīrṇā vṛddhā durbalaśarīrā cakṣuhīnā brahmacārī mahābhāgā sadevakasya lokasya dakṣiṇīyā paraprāṇeyā ahaṃ ca teṣām upasthāyako / prathamaṃ teṣām āhāravidhānaṃ karomi paścād ātmano yaṃ kaṃcit teṣāṃ upasthānaparyantaṃ ahaṃ sarvaṃ karomi nāsti teṣāṃ anyo kocid yo sānaṃ upasthiheya tataḥ mayā hatena te pi hatā / nāsti mayā mṛtena teṣāṃ jīvitaṃ / tad etena kāraṇena jalpāmi ekeṣuṇā trayo janā hatā ti // kāśirājā śyāmaśirim ṛṣikumāraṃ āha // tīkṣṇaviṣakṛtena iṣuṇā hṛdayasmiṃ āhato so mayā ajānamānena jānāmahaṃ yathā tava jīvitaṃ nāsti / taṃ care ekaṃ satyaṃ pratiśruṇāmi / rājyaṃ ṛddhaṃ sphītam avahāya tava gurumātāpitaraṃ ahaṃ paricariṣyaṃ // yathā paricīrṇaṃ tathā paricariṣyaṃ // ṛṣikumāro āha / mahārāja tena me śokaśalyo hṛdayāto apagataḥ // etaṃ vacanaṃ pratiśrutvā yathā satyapratijño bhavesi me guruṣu tathā karohi mahīpāla mahāntaṃ te kuśalaṃ bhaviṣyati / teṣāṃ mahābhāgānāṃ upasthānaparicaryaṃ kṛtvā etaṃ mahārāja udakaghaṭam ādāya etāye ekapadikāye mama mātāpitṝṇām āśramapadaṃ gacchesi / mama vacanena abhivādanaṃ pṛcchesi / śyāmaśiri abhivādanaṃ pṛcchati evaṃ cāha / mṛto vo ekaputrako tan na śocitavyaṃ na roditavyaṃ jātena jīvaloke avaśyaṃ martavyaṃ albhanīyaṃ sthānaṃ tan na śakyaṃ roditena śocitena labdhuṃ na śakyaṃ svayaṃkṛtānāṃ

Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: