Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.214

kim aṃga punaḥ asmadvidhānāṃ bālānāṃ // yena bhagavān āha ekena iṣuṇā trivargaṃ hatanti etaṃ na vijānāmi / bhagavān eko na trivargo / kathaṃ ekena iṣuṇā trayo janā hatāḥ // ṛṣikumāra āha // mahārāja mama mātāpitau jīrṇā vṛddhā durbalaśarīrā cakṣuhīnā brahmacārī mahābhāgā sadevakasya lokasya dakṣiṇīyā paraprāṇeyā ahaṃ ca teṣām upasthāyako / prathamaṃ teṣām āhāravidhānaṃ karomi paścād ātmano yaṃ kaṃcit teṣāṃ upasthānaparyantaṃ ahaṃ sarvaṃ karomi nāsti teṣāṃ anyo kocid yo sānaṃ upasthiheya tataḥ mayā hatena te pi hatā / nāsti mayā mṛtena teṣāṃ jīvitaṃ / tad etena kāraṇena jalpāmi ekeṣuṇā trayo janā hatā ti // kāśirājā śyāmaśirim ṛṣikumāraṃ āha // tīkṣṇaviṣakṛtena iṣuṇā hṛdayasmiṃ āhato so mayā ajānamānena jānāmahaṃ yathā tava jīvitaṃ nāsti / taṃ care ekaṃ satyaṃ pratiśruṇāmi / rājyaṃ ṛddhaṃ sphītam avahāya tava gurumātāpitaraṃ ahaṃ paricariṣyaṃ // yathā paricīrṇaṃ tathā paricariṣyaṃ // ṛṣikumāro āha / mahārāja tena me śokaśalyo hṛdayāto apagataḥ // etaṃ vacanaṃ pratiśrutvā yathā satyapratijño bhavesi me guruṣu tathā karohi mahīpāla mahāntaṃ te kuśalaṃ bhaviṣyati / teṣāṃ mahābhāgānāṃ upasthānaparicaryaṃ kṛtvā etaṃ mahārāja udakaghaṭam ādāya etāye ekapadikāye mama mātāpitṝṇām āśramapadaṃ gacchesi / mama vacanena abhivādanaṃ pṛcchesi / śyāmaśiri abhivādanaṃ pṛcchati evaṃ cāha / mṛto vo ekaputrako tan na śocitavyaṃ na roditavyaṃ jātena jīvaloke avaśyaṃ martavyaṃ albhanīyaṃ sthānaṃ tan na śakyaṃ roditena śocitena labdhuṃ na śakyaṃ svayaṃkṛtānāṃ

Like what you read? Consider supporting this website: