Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.157

purato pravrajito nirmito kāṣāyāmbaradharo praśāntendriyo iriyāpathasaṃpanno yugamātraprekṣamāṇo janasahasre kapilarājamārge // so dāni pravrajito kumāreṇa dṛṣṭo dṛṣṭvā ca punar asya mano prasīde / aho pravrajitasya prajñānaṃ // kumāro taṃ pravrajitaṃ dṛṣṭvā pṛcchati // ārya kimarthaṃ so pravrajito // pravrajito āha // kumāra ātmadamaśamathaparinirvāṇārthaṃ pravrajito // kumāro taṃ pravrajitasya vacanaṃ śrutvā prīto saṃvṛtto // kumāro āha // pravrajito khalu nāma
kaṣāyapaṭāvalambitaprakarṣī vitīrṇo janavikīrṇe aindramārge /
bhūrikamalarajāvakīrṇagātro śaravane yatha ekacakravākaḥ //
mṛgī śākyakanyā ānandasya mātā / kumāraṃ tādṛśīye lakṣmīye tādṛśāye vibhūṣāye kapilavastuto niryāntaṃ dṛṣṭvā gāthāhi kumāraṃ abhistavati //
nirvṛta khalu te mātā pitā punaḥ te nirvṛto /
nirvṛtā punaḥ nārī yasya bhartā bhaviṣyasi //
bodhisatvasya nirvāṇaśabdaṃ śrutvā nirvāṇasmiṃ eva manaṃ prasīde tiṣṭhe saṃpraskande //
nirvāṇaghoṣaṃ śrutvāna nirvāṇe śrotram ādade /
nirvāṇam anuttaraṃ dṛṣṭvā dhyāyate akutobhayaṃ //
kumāreṇa taṃ nirvāṇaṃ dhyāyantena mṛgī śākyakanyā nāvalokitā nābhāṣṭā // tasyā dāni mṛgīśākyakanyāye daurmanasyaṃ saṃjātaṃ // ettakasya janakāyasya madhyato mayā kumāro abhistuto na cānena aham avalokitāpi //
___śuddhodanena rājakumārasya ṣaḍvālako nāma dvāro kārāpito paṃcapuruṣaśatehi

Like what you read? Consider supporting this website: