Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.156

krīḍāpetha nṛtyagītavāditena yathā kumāro abhirameyā // te dāni antaḥpurikā kumāraṃ suṣṭu abhiramenti nṛtyehi gītehi vāditehi na ca kumārasya atra cittaṃ mano nānyatra tāṃ jīrṇān āturān mṛtāṃ smarati //
___kumāro bhūyaḥ aparakālena pitaram āpṛcchati / tāta udyānabhūmyāṃ niryāsyāmi darśanāye // rājā āha // yasya kumāra kālaṃ manyase // rājñā amātyānām āṇattaṃ / udyānasya bhūmim alaṃkārāpetha nandanavanamamiva devarājasya nagaraṃ ca alaṃkārāpetha yāvac ca rājakulaṃ yāvac ca rājakumārasya udyānabhūmiṃ siktasansṛṣṭaṃ kāpāpetha vitatavitānaṃ citraduṣyaparikṣiptaṃ osaktapaṭṭadāmakalāpaṃ dhūpitadhūpanaṃ muktapuṣpāvakīrṇaṃ deśedeśeṣu ca puṣpayantrāṇi dhūpayantrāṇi naṭanartaka-ṛllamallapāṇisvaryākumbhatūṇikaṃ pratijāgarāpetha mānāpikā pi ca rūpaśabdagandhāṃ yathā kumāro kapilavastuto udyānabhūmiṃ niryānto na kiṃcid amanāpaṃ paśyeyā jīrṇaṃ vyādhitaṃ mṛtaṃ andhaṃ kāṇaṃ khoḍaṃ dadruraṃ kaṇḍūlaṃ kacchulaṃ vicarcikaṃ tathā karotha // amātyehi āṇattamātrehi yathā rājño saṃdeśo tathā sarvaṃ pratijāgritaṃ deśedeśeṣu ca puruṣā sthāpitāḥ yathā kumāro kapilavastuto udyānabhūmiṃ niryānto na kiṃcid amanāpaṃ paśyeyā // kumāro pi dāni saptaratnacitreṇa yānena hemajālapraticchannena svalaṃkṛtena suvibhūṣitena savaijayantīkena sanandighoṣeṇa sakhurapravālena ucchritadhvajapatākena sāmātyo saparijano mahatā rājanubhāvena mahatā rāja-ṛddhīye mahatā viyūhāye mahatā saṃvṛddhiye mahatā vibhūṣāye kapilavastuto udyānabhūmiṃ niryāto // niryāntasya ghaṭikāreṇa kumbhakāreṇa śuddhāvāsakāyadevaputrabhūtena anyehi ca śuddhāvāsakāyikehi devaputrehi kumārasya

Like what you read? Consider supporting this website: