Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.158

apāvurīyati // tasya apāvurīyantasya samantāyojanaṃ śabdo gacchati // paṃca rājāna śatāni nagaraṃ parivāretvā sthitā // rājā abhiṣeke bhāṇḍā kārāpeti / puṣyanakṣatre kumāram abhiṣiṃciṣyaṃ // bodhisatvasyāpi evaṃ bhavati / puṣyanakṣatre abhiniṣkramiṣyanti // śuddhāvāsā devā bodhisatvam āhansuḥ // kāle si mahāpuruṣa tuṣitakāyāc cyuto kāle si mātuḥ kukṣiṃ okrānto kāle si jāto kālo ca te abhiniṣkramituṃ kālanirnāmasampanno cāsi mahāpuruṣa / bahu tvāṃ janatā abhikāṃkṣanti karṣakā viya udakaparīkṣayā mahāmeghāṃ // īśvaro devaputro gāthāṃ bhāṣati //
samyagvitarkaya bodhisatvaivaṃ vitarkayanti vidvāṃsaḥ /
utpanna te kuśalasya mūlā yathā vitarkayasi saprajña //
maheśvaro gāthāṃ bhāṣati //
abhiniṣkrama mahāvīra abhiniṣkrama mahāmune /
sarvalokasya arthāye budhyāhi amṛtaṃ padaṃ //
mahābrahmā āha // sace dya mahāpuruṣa nābhiniṣkramiṣyasi saptame divase saptaratnāni prādurbhāviṣyanti rājā tvaṃ bhaviṣyasi cakravartī cāturdvipo vijitāvi dhārmiko dharmarājā saptaratnasamanvāgato / nabhato imāni sapta ratnamayāni prādurbhavanti sayyathīdaṃ cakraratnaṃ hastiratnaṃ aśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnaṃ evaṃ saptamaṃ / pūraṃ ca te bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānāṃ varāṇāṃ // so imāṃ catvāri mahādvīpāṃ sayyathīdaṃ jambudvīpaṃ pūrvavidehaṃ aparagodānikaṃ

Like what you read? Consider supporting this website: