Gandavyuha-sutra [sanskrit]

63,173 words | ISBN-10: 019567314X | ISBN-13: 9780195673142

The Sanskrit edition of the Gandavyuha-sutra (literally: “the3 excellent manifestation sutra”): an important text belonging to the Mahayana branch of Buddhism possibly dating to the 3rd century A.D. The Gandavyuhasutra revolves around the spiritual journey of Sudhana towards enlightenment and describes his encounters with Bodhisattvas and their teachings. Original titles: Gaṇḍavyūhasūtra (गण्डव्यूहसूत्र), Gaṇḍavyūha-sūtra (गण्डव्यूह-सूत्र)

Chapter 31 - Ananyagāmī

31 ananyagāmī|

atha khalu sudhanaḥ śreṣṭhidārako'valokiteśvarasya bodhisattvasya jñānagāthālabdhacitto'valokiteśvarasya bodhisattvasyāvitṛpto darśanena vāṇīmaprativahan yena ananyagāmī bodhisattvastenopasaṃkramya ananyagāmino bodhisattvasya pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadatu me āryaḥ-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||

so'vocat-ahaṃ kulaputra samantamukhanirjavanasya bodhisattvavimokṣasya lābhī| āha-katamasya tvayā ārya tathāgatasya pādamūlādeṣa samantamukhanirjavano nāma bodhisattvavimokṣaḥ pratilabdhaḥ? kiyaddūre sa ito lokadhātuḥ? kiyacciroccalito vāsi tato lokadhātoḥ? āha-durvijñeyametatkulaputra sthānaṃ sadevamānuṣāsureṇa lokena saśramaṇabrāhmaṇikayā prajayā-yaduta bodhisattvaparākramī bodhisattvavīryānivartyatā bodhisattvavīryasaṃhāryatā| nedaṃ kulaputra śakyaṃ kalyāṇamitrāparigṛhītairbuddhāsamanvāhṛtairanupacitakuśalamūlairapariśuddhāśayairapratilabdhabodhisattvendriyaiḥ prajñācakṣuvirahitaiḥ śrotuṃ saṃdhārayituṃ adhimoktuṃ avatarituṃ | āha-vadatu me āryaḥ| adhimokṣyāmi śraddhāsyāmi buddhānubhāvena kalyāṇamitraparigraheṇa ca| so'vocat-ahaṃ kulaputra pūrvasyāṃ diśi śrīgarbhavatyā lokadhātorāgacchāmi samantaśrīsaṃbhavasya tathāgatasya buddhakṣetrāt| tasya me kulaputra samantaśrīsaṃbhavasya tathāgatasya pādamūlādeṣa samantamukhanirjavano nāma bodhisattvavimokṣaḥ pratilabdhaḥ| tataśca me kulaputra śrīgarbhavatyā lokadhātoruccalitasya anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāḥ kalpāḥ kṣīṇāḥ| ekaikena ca cittotpādena anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān padavyavahārān vyatikramāmi| ekaikena ca padavyavahāreṇa anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāni buddhakṣetrāṇyatikramāmi| sarvāṇi ca tāni buddhakṣetrāṇi avirahitāni tathāgataiḥ| avatarāmi sarvāṃśca tān buddhān bhagavataḥ| anuttarayā manomayyā anabhisaṃskāradharmadhātumudrāmudritayā tathāgatānujñātayā sarvabodhisattvapraharṣasaṃjananyā tathāgataṃ pūjayāmi| yāvataśca tāsu lokadhātuṣu sattvasamudrān paśyāmi, sarveṣāṃ ca teṣāṃ cittasāgarānavatarāmi, sarveṣāṃ ca teṣāmindriyacakraṃ parijñāya yathāśayādhimuktito rūpakāyaṃ saṃdarśayāmi| dharmaghoṣamudīrayāmi| prabhāmaṇḍalamutsṛjāmi| vividhopakaraṇasaṃpadamupasaṃharāmi| svakāyaṃ caiṣāmadhitiṣṭhāmi, yaduta paripākavinayaprayogāpratiprasrabdhaye| yathā ca pūrvasyā diśo niryāmi, evaṃ dakṣiṇāyāḥ paścimāyāḥ uttarāyā uttarapūrvāyāḥ pūrvadakṣiṇāyā dakṣiṇapaścimāyāḥ paścimottarāyā adha ūrdhvāyā diśo niryāmi| etamahaṃ kulaputra samantamukhanirjavanaṃ bodhisattvavimokṣaṃ jānāmi| kiṃ mayā śakyaṃ sarvatrānugatānāṃ bodhisattvānāṃ samatādigabhimukhānāmasaṃbhinnajñānaviṣayāṇāṃ sarvadharmadhātusuvibhaktaśarīrāṇāṃ yathāśayādhimuktasarvasattvānuvicāriṇāṃ sarvakṣetraspharaṇakāyānāṃ sarvadharmayathānugatānāṃ tryadhvapathasamatānuprāptānāṃ sarvadikpathasamatānusaraṇānāṃ sarvajagatpathavirocanānāṃ tathāgatapathāvikalpānāmasaṅgasarvapathānugatānāmanālayapathapratiṣṭhitānāṃ caryāṃ jñātuṃ guṇān vaktum||

gaccha kulaputra, ihaiva dakṣiṇāpathe dvāravatī nāma nagarī| tatra mahādevo devaḥ prativasati| tamupasaṃkramya paripṛccha kathaṃ-bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||

atha khalu sudhanaḥ śreṣṭhidārako'nanyagāmino bodhisattvasya pādau śirasābhivandya ananyagāminaṃ bodhisattvamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya ananyagāmino bodhisattvasyāntikāt prakrāntaḥ||29||
Like what you read? Consider supporting this website: