Gandavyuha-sutra [sanskrit]

63,173 words | ISBN-10: 019567314X | ISBN-13: 9780195673142

The Sanskrit edition of the Gandavyuha-sutra (literally: “the3 excellent manifestation sutra”): an important text belonging to the Mahayana branch of Buddhism possibly dating to the 3rd century A.D. The Gandavyuhasutra revolves around the spiritual journey of Sudhana towards enlightenment and describes his encounters with Bodhisattvas and their teachings. Original titles: Gaṇḍavyūhasūtra (गण्डव्यूहसूत्र), Gaṇḍavyūha-sūtra (गण्डव्यूह-सूत्र)

Chapter 30 - Avalokiteśvara

30 avalokiteśvaraḥ|

atha khalu sudhanaḥ śreṣṭhidārako veṣṭhilasya gṛhapateranuśāsanīmanuvicintayan, taṃ bodhisattvādhimuktikośaṃ nigamayan, tadbodhisattvānusmṛtibalamanusmaran, taṃ buddhanetraparaṃparābalaṃ saṃdhārayan, taṃ buddhānantaryānusaṃdhimanugacchan, taṃ buddhanāmaśrotrānugamamanusmaran, taṃ buddhadharmadeśanānayamanulomayan, taṃ buddhadharmasamudāgamavyūhamavataran, tadbuddhābhisaṃbodhivinarditamadhimucyamānaḥ, tadacintyaṃ tathāgatakarmābhimukhīkurvan anupūrveṇa yena potalakaḥ parvatastenopasaṃkramya potalakaṃ parvatamabhiruhya avalokiteśvaraṃ bodhisattvaṃ parimārgan parigaveṣamāṇo'drākṣīdavalokiteśvaraṃ bodhisattvaṃ paścimadikparvatotsaṅge utsasaraḥprasravaṇopaśobhite nīlataruṇakuṇḍalakajātamṛduśādvalatale mahāvanavivare vajraratnaśilāyāṃ paryaṅkaṃ baddhvā upaviṣṭaṃ nānāratnaśilātalaniṣaṇṇāparimāṇabodhisattvagaṇaparivṛtaṃ dharmaṃ deśayamānaṃ sarvajagatsaṃgrahaviṣayaṃ mahāmaitrīmahākarūṇāmukhodyotaṃ nāma dharmaparyāyaṃ saṃprakāśayantam| dṛṣṭvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ praharṣitavikasitānimiṣanayanaḥ kṛtāñjalipuṭaḥ kalyāṇamitraprasādavegānugatāvikṣiptacetāḥ kalyāṇamitreṣu sakalabuddhadarśanasaṃjñī kalyāṇamitraprabhavasarvadharmameghasaṃpratīcchanasaṃjñī kalyāṇamitrādhīnasarvaguṇapratipattisaṃjñī kalyāṇamitrasamavadhānadurlabhasaṃjñī kalyāṇamitrodbhavadaśabalajñānaratnapratilābhasaṃjñī kalyāṇamitrasamudbhavākṣayajñānālokasaṃjñī kalyāṇamitrāśrayasaṃvardhitapuṇyapravālasaṃjñī kalyāṇamitrasaṃprakāśitasarvajñatādvārasaṃjñī kalyāṇamitroddeśitamahājñānasāgarāvatārasaṃjñī kalyāṇamitrasaṃjanitasarvajñatāsaṃbhārasamudayasaṃjñī yena avalokiteśvaro bodhisattvastenābhijagāma||

atha khalu avalokiteśvaro bodhisattvaḥ sudhanaṃ śreṣṭhidārakaṃ dūrata eva āgacchantamavalokya āmantrayāmāsa-ehi| svāgataṃ te anupamodārācintyamahāyānasaṃprasthitā jātamūlakavividhaduḥkhopadrutāpratiśaraṇasarvajagatparitrāṇāśayā sarvalokātikrāntānupamāprameyā sarvabuddhadharmādhyakṣatābhilāṣin mahākarūṇāvegāviṣṭa sarvajagatparitrāṇamate samantabhadradarśanacaryābhimukha mahāpraṇidhānamaṇḍalapariśodhanacitta sarvabuddhadharmameghasaṃdhāraṇābhilaṣitakuśalamūlopacayātṛptāśayakalyāṇamitrānuśāsanīsamyakpravṛtta-mañjuśrījñānasāgarasaṃbhūta guṇakamalākara buddhādhiṣṭhānapratilābhābhimukhaḥ samādhyālokavegapratilabdha sarvabuddhadharmameghasaṃdhāraṇābhilaṣitacitta buddhadarśanaprītiprasādavegapraharṣitamānasa acintyāpramāṇasucaritavegābhiṣyanditacetaḥ guṇapratipattivegaviśuddhapuṇyajñānakośa svayamabhijñāmukhasarvajñajñānamātravegaparasaṃdarśābhiprāya mahākaruṇāvegavipannamūlatathāgatajñānālokavega saṃdhāraṇamate||

atha khalu sudhanaḥ śreṣṭhidārako yena avalokiteśvaro bodhisattvastenopasaṃkramya avalokiteśvara bodhisattvasya pādau śirasābhivandya avalokiteśvaraṃ bodhisattvamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya, anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadātīti| tadvadatu me āryaḥ-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||

atha khalu avalokiteśvaro bodhisattvo jāmbūnadasuvarṇavarṇaṃ vicitrāprameyaprabhājālavāhavyūhameghapramuñcanaṃ dakṣiṇaṃ bāhuṃ prasārya lakṣaṇānuvyañjanavisṛtavividhavimalāmitakāyacittaprahlādasaṃjananaraśmipratānasaṃkusumitaṃ pāṇiṃ sudhanasya śreṣṭhidārakasya mūrdhni pratiṣṭhāpya evamāha-sādhu sādhu kulaputra, yena te anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| ahaṃ kulaputra mahākaruṇāmukhāvilambaṃ nāma bodhisattvacaryāmukhaṃ prajānāmi| etacca kulaputra mahākaruṇāmukhāvilambaṃ bodhisattvacaryāmukhaṃ sarvajagadasaṃbhinnasattvaparipākavinayanapravṛttaṃ samantamukhasrotavijñaptisattvasaṃgrahavinayaparyupasthānam| so'haṃ kulaputra mahākaruṇāmukhāvilambabodhisattvacaryāmukhe pratiṣṭhitaḥ sarvatathāgatānāṃ ca pādamulānna vicalāmi, sarvasattvakāryeṣu ca abhimukhastiṣṭhāmi| dānenāpi sattvān saṃgṛhṇāmi| priyavāditayā arthakriyayā samānārthatayāpi sattvān saṃgṛhṇāmi| rūpakāyavidarśanenāpi sattvān paripācayāmi| acintyavarṇasaṃsthānarūpadarśanaviśuddhyā raśmijālotsargeṇāpi sattvān prahlādya paripācayāmi| yathāśayaghoṣodāhāreṇāpi yathābhimateryāpathasaṃdarśanenāpi vividhādhimuktisabhāgadharmadeśanayāpi nānārūpavikurvitenāpi kuśaladharmopacayapravṛttasattvacittasaṃcodanayāpi āśayānurūpavicitrāparimāṇanirmāṇasaṃdarśanenāpi nānājātyupapannasattvasabhāgarūpasaṃdarśanenāpi ekāvāsanivāsenāpi sattvān saṃgṛhṇāmi paripācayāmi| tena mayā kulaputra idaṃ mahākaruṇāmukhāvilambaṃ bodhisattvacaryāmukhaṃ pariśodhayatā sarvajagatpratiśaraṇapraṇidhirutpāditaḥ, yaduta sarvasattvaprapātabhayavigamāya sarvasattvasaṃtrāsakabhayapraśamanāya sarvasattvasaṃmohabhayavinivartanāya sarvasattvabandhanabhayasamucchedāya sarvasattvajīvitoparodhopakramabhayavyāvartanāya sarvasattvopakaraṇavaikalyabhayāpanayanāya sarvasattvajīvikābhayavyupaśamanāya| sarvasattvāślokabhayasamatikramaṇāya sarvasattvasāṃsārikabhayopaśamanāya sarvasattvaparṣacchāradyabhayavigamāya sarvasattvamaraṇabhayavyatikramāya sarvasattvadurgatibhayavinivartanāya sarvasattvatamondhakāraviṣamagatyapratyudāvartyāvabhāsakaraṇāya sarvasattvaviṣabhāgasamavadhānabhayātyantavigamāya sarvasattvapriyaviprayogabhayanirodhāya sarvasattvāpriyasaṃvāsabhayāpanayanāya sarvasattvakāyaparipīḍābhayasaṃyogāya sarvasattvacittaparipīḍanabhayanirmokṣaṇāya sarvasattvaduḥkhadaurmanasyopāyāsasamatikramāya sarvajagatpratiśaraṇapraṇidhyabhinirhāraḥ kṛtaḥ| anusmṛtimukhaṃ ca me sarvaloke'dhiṣṭhitaṃ sarvasattvabhayavyupaśamanāya| svanāmacakraṃ me sarvaloke'bhivijñaptaṃ sarvasattvabhayavigamāya| sarvajagadanantākṛtibhedaśamatho me kāye'dhiṣṭhito yathākālajagatprativijñaptaye| so'haṃ kulaputra, anenopāyena sattvān sarvabhayebhyaḥ parimocya anuttarāyāṃ samyaksaṃbodhau cittamutpādya avivartyān karomi buddhadharmapratilābhāya| etamahaṃ kulaputra mahākaruṇāmukhāvilambasya bodhisattvacaryāmukhasya lābhī| kiṃ mayā śakyaṃ samantabhadrāṇāṃ bodhisattvānāṃ sarvabuddhapraṇidhānamaṇḍalaviśuddhānāṃ samantabhadrabodhisattvacaryāgatiṃgatānāṃ kuśaladharmābhisaṃskārāvyavacchinnasrotānāṃ sarvabodhisattvasamādhiśrotrasadāsamāhitānāṃ sarvakalpasaṃvāsacaryāvivartyasrotānāṃ sarvatra adhvanayānugatasrotānāṃ sarvalokadhātvāvartaparivartasrotakuśalānāṃ sarvasattvākuśalacittavyupaśamakarasrotānāṃ sarvasattvakuśalacittasaṃvardhanasrotānāṃ sarvasattvasaṃsārasrotovinivartikarasrotānāṃ caryāṃ jñātuṃ guṇān vaktum||

tatredamucyate

kṛtvā pradakṣiṇu stavitva ca gauraveṇa
prakānta dakṣiṇapathaṃ sudhanaḥ sudāntaḥ|
so paśyate ratnaparvatakandarasthaṃ
avalokiteśvaramṛṣiṃ karuṇāvihārim||1||

vajrāmaye giritaṭe maṇiratnacitre
siṃhāsane padumagarbhi niṣaṇṇa dhīro|
devāsurairbhujagakinnararākṣasaiśca
parivārito jinasutairvadi teṣa dharmam||2||

dṛṣṭvopajāta atulā sudhanasya prīti
upagamya vandati kramau guṇasāgarasya|
ovāca dehi mama ārya kṛpāṃ janitvā
śikṣāṃ tu ahu labhe ima bhadracaryām||3||

bāhuṃ praṇamya vimalaṃ śatapuṇyacitraṃ
prabhameghajāla vipulaṃ śubha muñcamānaḥ|
mūrdhni sthihitva sudhanasya viśuddhasattvo
avalokiteśvaru vidū vacanaṃ bhaṇāti||4||

ekaṃ vimokṣamukha jānami buddhaputra
sarvajināna karuṇāghanajñānagarbham|
saṃbhūta sarvajagatrāyaṇasaṃgrahāya
sarvatra vartati mamāpyatha ātmaprema||5||

trāyāmi sarvajanatāṃ vyasanairanekaiḥ
ye gāḍhabandhanagatāriṣu hastaprāptāḥ|
gātreṣu viddha tatha cārakasaṃniruddhā
mucyanti bandhanagatā mama nāma śrutvā||6||

utsṛṣṭaḥ vadhya nṛpatīna kṛtāparādhāḥ
kṣiptā iṣu na ca kramanti śarīri teṣām|
chidyanti śastra parivartati tīkṣṇa dhārā
ye nāmadheyu mama tatra anusmaranti||7||

rājāna madhyagata ye ca vivādaprāptā
vijinanti sarvaripavo'tha śubhe labhante|
vardhanti sarva yaśa mitrakule dhanāni
bhontī adharṣiya smaritvana mahya nāma||8||

coraṃbhayā aribhayā aṭavīpraveśāḥ
siṃhaṛddhadvīpicamarīmṛgavyālakīrṇāḥ|
gacchanti nirbhaya jinitvana sarvaśatrūn
ye nāmadheyu mama kecidanusmaranti||9||

kṣiptā manāgiritaṭītu praduṣṭacittairaṅgārakarṣu jvalitā api co vadhārtham|
padmāṅkurā jalanidhi jvalanā bhavanti
ye nāmadheyu mama kecidanusmaranti||10||

prakṣipta sāgarajale na marenti tatra
nadyāṃ na cohyati na dahyati cāgnimadhye|
sarve anartha na bhavantyapi cārthasiddhiḥ
nāmaṃ mamā anusmaritva muhūrtakaṃ pi||11||

haḍidaṇḍabandhanigaḍāśca tathā kudaṇḍā
avamānanā tatha vimānana ṭhambhanāśca|
ākrośatāḍanavibhartsanatarjanāśca
mama nāmadheyu smaramāṇa labhanti mokṣam||12||

ye vairiṇo vivarachidragaveṣiṇaśca
nityapraduṣṭamana ye ca avarṇavādī|
sahadarśanena tada maitramanā bhavanti
bheṣyanti varṇi śruta mahya smaritva nāma||13||

vetālamantratha kakhorda sadā prayuktā
ghātārtha teṣa ripavaḥ stimitā bhavanti|
teṣa śarīri na kramanti viṣā aśeṣā
ye nāmadheṣu mama kecidanusmaranti||14||

nāgendrārākṣasagaṇairgaruḍaiḥ piśācaiḥ
kumbhāṇḍapūtanaviheḍakaraudracittaiḥ|
ojoharairbhayakaraiḥ supināntare'pi
śāmyanti sarvi mama nāma anusmaritvā||15||

mātāpitāsuhṛdajñātikabāndhavehi
nāviprayogu na pi cāpriyasaṃprayogaḥ|
na dhanakṣayo nāpi upaiti daridrabhāvaṃ
nāmaṃ mamā anusaritva muhūrtakaṃ pi||16||

na ca gacchati cyuta ito narakaṃ avīciṃ
na tiraścayoni na ca preta na cākṣaṇāni|
deve manuṣya upapadyati śuddhasattvo
yo nāmadheyu mama kecidanusmaranti||17||

na ca andhakāṇabadhirā na pi carcigātrā
na ca raudra khañjā atha cāṭaka prekṣaṇīyā|
sarvendriyairavikalā bahukalpakoṭyo
bhontī narā mama smaritvana nāmadheyam||18||

avalokiteti mama te sugatiṃ vajranti
yo puṣpamuṣṭi mama okirate śarīre|
dhūpāṃśca dhūpayati yaśca dadāti chatraṃ
vistārikai puja karoti prasannacitto
mama buddhakṣetri sa ca bheṣyati dakṣiṇīyaḥ||19||

upapadyate itu cyavitvana śuddhasattvo
buddhāna saṃmukha daśaddiśi lokadhātau|
buddhāṃśca paśyati śṛṇoti ca teṣa dharmaṃ
ye nāmadheyu mama kecidanusmaranti||20||

ete tathānya kṣayituṃ nimituṃ na śakyā
yāvaccupāyi ahu sattva vinemi loke|
eko vimokṣa mama bhāvitu buddhaputra
nāhaṃ guṇān guṇadharāṇa vijāni sarvān||21||

aṣṭāpadākṛtu daśaddiśi lokadhātau
kalyāṇamitra samupāsita sūdhanena|
na ca tṛptu dharma śruṇamāṇu jinaurasānāṃ
kasmānna prīti bhavati śruṇamāna dharmam||22||

tena khalu punaḥ samayena ananyagāmī nāma bodhisattvaḥ pūrvasyāṃ diśi gaganatalenāgatya sahāyā lokadhātoścakravālaśikhare pratyaṣṭhāt| samantarapratiṣṭhāpitau ca ananyagāminā bodhisattvena sahāyā lokadhātoścakravālaśikhare pādau, tatkṣaṇādiyaṃ sahālokadhātuḥ ṣaḍvikāraṃ prākampata, anekaratnamayī ca saṃsthitābhūt| tathārūpā ca ananyagāminā bodhisattvena kāyāt prabhā pramuktā, yayā prabhayā sarvacandrasūryaprabhā paryādattāḥ, sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālānāmagnimaṇijyotiṣāṃ ca prabhā jihmīkṛtāḥ, sarvamahānarakāścāvabhāsitāḥ, sarvatiryagyoniyamalokagatigahanaṃ cāvabhāsitam, sarvāpāyaduḥkhāni ca tadanantaraṃ praśāntāni| sarvasattvānāṃ ca kleśā na bādhante| vividhaśokaśalyaduḥkhāni ca prasrabdhāni| sarvaṃ cedaṃ buddhakṣetraṃ sarvaratnameghairabhipravarṣan sarvapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvyūhasarvapūjāmeghairabhipravarṣan bhagavantamupasaṃkrāntaḥ| sa cāsyāśrayaḥ sarvasattvabhavanapratibhāsaprāpto yathāśayasattvasaṃtoṣaṇābhimukhaḥ| tasmiṃśca potalake parvate'valokiteśvarasya bodhisattvasyāntikamupasaṃkrāntaḥ saṃdṛśyate sma||

atha khalu avalokiteśvaro bodhisattvaḥ sudhanaṃ śreṣṭhidārakametadavocat-paśyasi tvaṃ kulaputra ananyagāminaṃ bodhisattvamiha parṣanmaṇḍale saṃprāptam? āha-paśyāmi ārya| āha-etaṃ kulaputra ananyagāminaṃ bodhisattvamupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||

atha khalu sudhanaḥ śreṣṭhidārako'valokiteśvarasya bodhisattvasya pādau śirasābhivandya avalokiteśvaraṃ bodhisattvamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya avalokiteśvarasya bodhisattvasyāntikātprakrāntaḥ||28||
Like what you read? Consider supporting this website: