Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXVII

śrīvasiṣṭha uvāca |
tataścidākāśavapurvyāpyananto nirāmayaḥ |
dattāvadhāno vapuṣi tadā paśyāmyahaṃ kvacit || 1 ||
[Analyze grammar]

yāvadantargataḥ sargaḥ saṃsthito'ṅkuritopamaḥ |
kusūlasyeva bījasya siktasyevāṅkuro hṛdi || 2 ||
[Analyze grammar]

ūrdhvamucchūna evāntaḥsekādbīje yathāṅkuraḥ |
ākāravatyanākāre cittvācittve tathā jagat || 3 ||
[Analyze grammar]

yathonmiṣati dṛśyaśrīḥ suṣuptādbodhameyuṣaḥ |
jāgradvā vigate svapne cinmātrasya svacetanāt || 4 ||
[Analyze grammar]

tathaivātmani sargādāvanubhūtasvarūpiṇi |
hṛdi sargodayo nānyarūpa ākāśarūpataḥ || 5 ||
[Analyze grammar]

śrīrāma uvāca |
ākāśarūpa ākāśe paramākāśa kathyatām |
bhūyo nipuṇabodhāya kathaṃ sargaḥ pravartate || 5 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
śṛṇu rāma yathāpūrvaṃ svayaṃbhūtvaṃ mayā tadā |
anubhūtamasatsadvadidaṃ svapnapuropamam || 7 ||
[Analyze grammar]

tamālokya mahākalpasaṃbhramaṃ vyomarūpiṇā |
bhāge'nyatra śarīrasya saṃvidunmeṣitā mayā || 8 ||
[Analyze grammar]

yadaiva sāmalā saṃvitkiṃcidunmeṣitā sthitā |
tadaivāhaṃ kvacittatra paśyāmyākāśatāmiva || 9 ||
[Analyze grammar]

gataṃ svabhāvaṃ cidvyoma yathā tvaṃ rāma nidrayā |
jāgradvā svapnalokaṃ vā viśanvetsi sasaṃ ghanam || 10 ||
[Analyze grammar]

diṅmātrākāśamevādau tato'smītyeva vedanam |
tadghanaṃ kathyate buddhiḥ sā ghanā mana ucyate || 11 ||
[Analyze grammar]

tadvetti śabdatanmātraṃ tanmātrāṇītarāṇyatha |
pañcendriyāṇi tatsthaulyāditīndriyagaṇodayaḥ || 12 ||
[Analyze grammar]

suṣuptādviśataḥ svapnaṃ jagaddṛśyaghanodayam |
yathā tathaiva sargādau duḥkhaṃ bhāti nimeṣataḥ || 13 ||
[Analyze grammar]

tulyakālamanante'smindṛśyajālāvabhāsane |
kathayanti kramaṃ kecitkecinna kathayanti ca || 14 ||
[Analyze grammar]

paramāṇukaṇe kānte saṃpannamanubhūtavān |
ahaṃ cetanamātmānaṃ vastuto'malameva kham || 15 ||
[Analyze grammar]

yathā svabhāvato vyomni calatyevāniśaṃ marut |
tathā svabhāvātsarvatra paśyatyeva vapustviti || 16 ||
[Analyze grammar]

yādṛśaṃ cetitaṃ rūpaṃ śaktyā paramayā tayā |
tacchaknotyanyathākartuṃ naiṣā yatnena bhūyasā || 17 ||
[Analyze grammar]

tataḥ paśyāmyahaṃ yāvatsaṃpanno'pyaṇurūpakaḥ |
cittvāccetastadevāśu tathābhūto'smi saṃsthitaḥ || 18 ||
[Analyze grammar]

tato'haṃ buddhavānrūpaṃ tanu tejaḥkaṇākṛti |
tadeva bhāvayanpaścādgato'haṃ sthūlatāmiva || 19 ||
[Analyze grammar]

prekṣe tāvadahaṃ kiṃciditi bodhāllaghostataḥ |
manāgālokanāyaiva saṃpravṛtto'nubhūtavān || 20 ||
[Analyze grammar]

yannāma tatra tatkiṃcittasyehādya raghūdvaha |
śṛṇu nāmāni mukhyāni kalpitāni bhavādṛśaiḥ || 21 ||
[Analyze grammar]

draṣṭuṃ pravṛtto randhreṇa yena taccakṣurucyate |
yacca paśyāmi taddṛśyaṃ darśanaṃ tu phalaṃ tataḥ || 22 ||
[Analyze grammar]

yadā paśyāmi kālo'sau yathā paśyāmi sa kramaḥ |
prauḍhā niyatirityasya yatra paśyāmi tannabhaḥ || 23 ||
[Analyze grammar]

sthito'smi yatra deśo'sāvityadyaiṣā prakalpanā |
tadā tvahaṃ cidunmeṣamātrāttanmātrakāraṇam || 24 ||
[Analyze grammar]

paśyāmīti tatastatra manāgvodho mamodabhūt |
tato randhradvayenāhamapaśyaṃ yattadapyakham || 25 ||
[Analyze grammar]

yābhyāmapaśyaṃ randhrābhyāṃ ta ime locane sthite |
tataḥ kiṃcicchṛṇomīti saṃvidityuditā mama || 26 ||
[Analyze grammar]

tataḥ kiṃcinmanāṅmātraṃ jhaṃkāraṃ śrutatrānaham |
pradhmātasyeva śaṅkhasya śabdaṃ vyomnaḥ svabhāvajam || 27 ||
[Analyze grammar]

yābhyāmahamathāśrauṣaṃ ta ime śravaṇavraṇe |
pradeśābhyāṃ vicaratā marutā vitatasvanam || 28 ||
[Analyze grammar]

sparśasaṃvedanaṃ kiṃcidahamatrānubhūtavān |
yena nāma pradeśena tena sā tvakca kathyate || 29 ||
[Analyze grammar]

yena spṛṣṭamivāṅgaṃ tattadāhamanubhūtavān |
satsaṃvedanamātrātmā so'yaṃ vāyuriti smṛtaḥ || 30 ||
[Analyze grammar]

sparśanendriyatanmātramiti vedini saṃsthitam |
āsvādasaṃvidyābhūnme tadāsvādyarasendriyam || 31 ||
[Analyze grammar]

prāṇānme ghrāṇatanmātramuditaṃ vyomarūpiṇaḥ |
itthaṃ na kiṃcitsaṃpannaṃ sarvaṃ saṃpannamatra me || 32 ||
[Analyze grammar]

evamindriyatanmātrajālaṃ cettatra saṃsthitaḥ |
yāvattāvadvidaḥ pañca balādeva mamoditāḥ || 33 ||
[Analyze grammar]

śabdarūparasasparśagandhamātraśarīrikāḥ |
anākārāstathā bhātasvarūpiṇyo bhramātmikāḥ || 34 ||
[Analyze grammar]

evaṃrūpamahaṃ jālaṃ bhāvayanyattadāsthitaḥ |
tadahaṃkāra ityadya kathyate tvādṛśairjanaiḥ || 35 ||
[Analyze grammar]

eṣa eva ghanībhūto buddhirityabhidhīyate |
sātha buddhirghanībhūtā mana ityabhidhīyate || 36 ||
[Analyze grammar]

antaḥkaraṇarūpatvamevamatrāhamāsthitaḥ |
ātivāhikadehātmā cinmayavyomarūpavān || 37 ||
[Analyze grammar]

pavanādyapyahaṃ śūnyaḥ kevalākāśamātrakaḥ |
sarveṣāmeva bhāvānāṃ śūnyākṛtirarodhakaḥ || 38 ||
[Analyze grammar]

athaivaṃbhāvanāccāhaṃ yadā tatra ciraṃ sthitaḥ |
tadāhaṃ dehavāndṛṣṭa iti me pratyayo'bhavat || 39 ||
[Analyze grammar]

tenāhaṃpratyayenātha śabdaṃ kartuṃ pravṛttavān |
śūnya eva yathā suptaḥ svapnoḍḍīnanaro ravam || 40 ||
[Analyze grammar]

atha pūrvaṃ kṛtaḥ śabdo bāleneva tadomiti |
tataḥ sa eṣa oṃkāra iti nītaḥ punaḥ prathām || 41 ||
[Analyze grammar]

tataḥ svapnanareṇeva yatkiṃcidgaditaṃ mayā |
tadetadviddhi vācaṃ tvaṃ paścānnītāṃ prathāmiha || 42 ||
[Analyze grammar]

brahmaiva so'smi saṃpannaḥ sṛṣṭeḥ kartā jagadguruḥ |
tato manomayenaiva kalpitāḥ sṛṣṭayo mayā || 43 ||
[Analyze grammar]

evamasmi samutpanno na tu jāto'smi kiṃcana |
dṛṣṭavānasmi brahmāṇḍaṃ brahmāṇḍāntaṃ na kiṃcana || 44 ||
[Analyze grammar]

evaṃ jagati saṃpanne mamaitasminmanomaye |
na kiṃcittatra saṃpannaṃ tacchūnyaṃ vyoma kevalam || 45 ||
[Analyze grammar]

itthaṃ saṃśūnyamevedaṃ sarvaṃ vedanamātrakam |
manāgapi na santyete bhāvāḥ pṛthvyādayaḥ kila || 46 ||
[Analyze grammar]

jaganmṛgatṛḍambūni bhānti saṃvidi saṃvidaḥ |
na bāhyamasti no bāhye khe tadvyoma tathā sthitam || 47 ||
[Analyze grammar]

marau nāstyeva salilaṃ saṃvitpaśyati tattathā |
nirmūlamantaḥsaṃtaptā svasaṃbhramavatī bhramam || 48 ||
[Analyze grammar]

nāstyeva brahmaṇi jagat saṃvitpaśyati tattathā |
nirmūlameva saṃvittvādevaṃ bhrānteśca saṃbhramam || 49 ||
[Analyze grammar]

asadevedamābhāti hṛdyeva jagadātatam |
saṃkalpanamanorājyaṃ yathā svapnapurādivat || 50 ||
[Analyze grammar]

pārśvasuptajanasvapnastaccittāveśanaṃ vinā |
yathā na kiṃcittaccittāveśanādanubhūyate || 51 ||
[Analyze grammar]

tathā jagattaddṛṣadaṃ saṃpraviśyānubhūyate |
ādarśabimbitākāraṃ dṛṣṭamapyanyathāpyasat || 52 ||
[Analyze grammar]

ādhibhautikabhāvena netreṇa yadi lakṣyate |
tattanna dṛśyate kiṃcidgirireva pradṛśyate || 53 ||
[Analyze grammar]

ātivāhikadehena paraṃ bodhadṛśā yadi |
prekṣyate dṛśyate sargaḥ paramātmaiva cāmalaḥ || 54 ||
[Analyze grammar]

sarvatra sarganirvāṇaṃ prajñālokena lakṣyate |
brahmātmaivānyathā cettanna kiṃcidabhilakṣyate || 55 ||
[Analyze grammar]

yatpaśyatyavadātā dhīḥ sopapattivicāraṇā |
na tannetraistribhiḥ śarvo nendro netraśatairapi || 56 ||
[Analyze grammar]

yathā khamāvṛtaṃ sargaistathā bhūriti buddhavān |
tadāhamabhavaṃ dhyātā dharādhāraṇayānvitaḥ || 57 ||
[Analyze grammar]

tayā dharādhāraṇayā dharārūpadharo'bhavam |
atyajanneva cidvyomavapuḥ samrāḍivācirāt || 58 ||
[Analyze grammar]

dharādhāraṇayā caiva dharādhātūdaraṃ gataḥ |
dvīpādritṛṇavṛkṣādideho'hamanubhūtavān || 59 ||
[Analyze grammar]

saṃpanno'smyatha bhūpīṭhe nānāvanatanūruham |
nānāratnāvalīvyāptaॆ nānānagarabhūṣaṇam || 60 ||
[Analyze grammar]

grāmagahvaraparvāḍhyaṃ pātālasuṣirodaram |
kulācalabhujāśliṣṭadvīpābdhivalayānvitam || 61 ||
[Analyze grammar]

tṛṇaughatanuromāḍhyaṃ girikhaṇḍakagulmakam |
digvāraṇakaṭavyūhadhṛtaṃ śeṣaśiraḥśataiḥ || 62 ||
[Analyze grammar]

hriyamāṇaṃ mahīpālaḥ śobhamānebhatantubhiḥ |
prāṇibhirbhujyamānāṅgaṃ vardhamānaṃ vyavasthayā || 63 ||
[Analyze grammar]

himavadvindhyasuskandhaṃ sumerūdārakandharam |
gaṅgādisaridāpūramuktāhāraraṇattanum || 64 ||
[Analyze grammar]

guhāgahanakacchādi sāgarādarśamaṇḍalam |
marūṣarasthalaśvetasuvarāmbarasundaram || 65 ||
[Analyze grammar]

bhūtapūrvaiḥ parāpūrṇaṃ paripūtaṃ mahārṇavaiḥ |
alaṃkṛtaṃ puṣpavanaiḥ samārabdhaṃ rajoghanaiḥ || 66 ||
[Analyze grammar]

nityaṃ kṛṣīvalaiḥ kṛṣṭaṃ vījitaṃ śiśirānilaiḥ |
tāpitaṃ tapanaistaptairukṣitaṃ prāvṛḍambubhiḥ || 67 ||
[Analyze grammar]

vipulāgrasthaloraskaṃ padmākarakṛtekṣaṇam |
sitāsitaghanoṣṇīṣaṃ daśāśodaramandiram || 68 ||
[Analyze grammar]

lokālokamahākhātavalayogrāsyabhīṣaṇam |
anantabhūtasaṃghātaparispandaikacetanam || 69 ||
[Analyze grammar]

vyāptamantarbahiścaiva nānābhūtagaṇaiḥ pṛthak |
devadānavagandharvairbahirantastu kīṭakaiḥ || 70 ||
[Analyze grammar]

pātālendriyarandheṣu nāgāsurakṛmivrajaiḥ |
saptasvarṇavakośeṣu nānājātijalecaraiḥ || 71 ||
[Analyze grammar]

vyāptaṃ nadīvanasamudradigantaśailadvīpākhyajantuviṣayasthalajaṅgalaughaiḥ |
nānāvalīvalitamaṇḍalakośakhaṇḍaṃ vallīsaraḥsaridarātigaṇābjakhaṇḍaiḥ || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: