Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXVI

śrīvasiṣṭha uvāca |
śrṛṇu rāma kathaṃ tatra mahākāśe tathā sthitaḥ |
dehe bhrāntiṃ tu tāṃ tyaktvā sa rudro'pyupaśāmyati || 1 ||
[Analyze grammar]

sa rudrastau jagatkhaṇḍau tadā citra ivārpitāḥ |
nispandā eva tatrāsanprekṣamāṇe sthite mayi || 2 ||
[Analyze grammar]

tato muhūrtamātreṇa sa rudrastau nabhontare |
khaṇḍau vilokayāmāsa dṛśārkeṇeva rodasī || 3 ||
[Analyze grammar]

tato nimeṣamātreṇa ghoṇāśvāsena khaṇḍakau |
tau samānīya cikṣepa pātālāntarivānane || 4 ||
[Analyze grammar]

atiṣṭhadeka evāsāvekaṃ khe khamivākhile |
bhuktabrahmāṇḍakhaṇḍogramaṇḍamaṇḍakamaṇḍalaḥ || 5 ||
[Analyze grammar]

tato muhūrtamātreṇa laghuḥ so'bhramivābhavat |
tato'bhavadyaṣṭisamastataḥ prādeśamātrakaḥ || 6 ||
[Analyze grammar]

tataḥ kācakaṇākāro mayā dṛṣṭaḥ sa tādṛśaḥ |
tataḥ so'ṇūbhavandṛṣṭo mayā svāddivyadṛṣṭinā || 7 ||
[Analyze grammar]

paramāṇuratho bhūtvā tatastvantarddhimāyayau |
ityasau śamamāyātaḥ śaradambudakhaṇḍavat || 8 ||
[Analyze grammar]

tādṛśo'pi mahārambhaḥ puraḥ paśyata eva me |
iti sāvaraṇe tena te brahmāṇḍakavāṭake || 9 ||
[Analyze grammar]

vinigīrṇe kṣudhārtena hariṇeneva parṇake |
athābhūnnirmalaṃ vyoma śāntaṃ brahmaiva kevalam || 10 ||
[Analyze grammar]

anādimadhyaparyantaṃ saṃvidākāśamātrakam |
ityahaṃ dṛṣṭavāṃstatra kalpāntamuruvibhramam || 11 ||
[Analyze grammar]

darpaṇapratibimbābhaṃ śilāśakalakoṭare |
atha tāmaṅganāṃ smṛtvā tāṃ śilāṃ tacca vibhramam || 12 ||
[Analyze grammar]

rājadvāragato grāmya ivāhaṃ vismayaṃ gataḥ |
tāmālokitavānbhūyaḥ kalūdhautaśilāmaham || 13 ||
[Analyze grammar]

yāvatsarvatra santyatra sargāḥ kālyā ivāṅgake |
buddhinetreṇa dṛśyante divyākṣṇā vā na te yathā || 14 ||
[Analyze grammar]

sarvatra sarvadā sarvaṃ yadastyeva tadā tathā |
dūravatprekṣyate māṃsadṛśā yadyeva sā śilā || 15 ||
[Analyze grammar]

dṛśyate tacchilaivaikā na tu sargādi kiṃcana |
sāvasthitā śilaivaikarūpā niviḍamaṇḍalā || 16 ||
[Analyze grammar]

kaladhautamayī sphārā saṃdhyājaladasundarī |
tato'haṃ vismayāviṣṭaḥ pravicāritavānpunaḥ || 17 ||
[Analyze grammar]

śilāyāmaparaṃ bhāgaṃ tathaiva parayā dṛśā |
yāvattamapi paśyāmi jagadārambhamantharam || 18 ||
[Analyze grammar]

tathaiva suṣirākāra iva nānārthasundaram |
punaranyaṃ tathaivāhaṃ pradeśaṃ paridṛṣṭavān || 19 ||
[Analyze grammar]

sargasaṃrambhavalitaṃ yāvattamapi tādṛśam |
yaṃ yaṃ pradeśaṃ paśyāmi śilāyāstatra tatra vai || 20 ||
[Analyze grammar]

jagatpaśyāmi vimalamādarśa iva bimbitam |
mayātikautukenātha sarvāstasya gireḥ śilāḥ || 21 ||
[Analyze grammar]

anviṣṭā bhūtibhāgāśca tṛṇagulmādayastathā |
yāvatsarvatra tattādṛgjagadasti yathāsthitam || 22 ||
[Analyze grammar]

buddhyaiva dṛśyate nākṣṇā parayā vividhākṛti |
kvacitprathamasargātma jāyamānaprajāpati || 23 ||
[Analyze grammar]

kalpyamānarkṣacandrārkadinarātryṛtuvatsaram |
kvacitkvacinmahīpīṭhasaṃpannajanamaṇḍalam || 24 ||
[Analyze grammar]

kvacitkiṃcidakhātogracatuḥsāgarakhātakam |
kacitkiṃcidasaṃjātasurasaṃjātadānavam || 25 ||
[Analyze grammar]

kvacitkiṃcitkṛtayugācārasajjanabhūtakam |
kvacitkiṃcitkaliyugācāradurjanabhūtakam || 26 ||
[Analyze grammar]

kvacitkiṃcitpuravyūhadaityasaṃgaradustaram || 27 ||
[Analyze grammar]

kvacitkiṃcinmahāśailajālanirvivarāvani |
kvacitkiṃcidasaṃpannasargamekāmbujodbhavam || 28 ||
[Analyze grammar]

kvacitkiṃcijjarāmṛtyūnmuktabhūtalamānavam |
kvacitkiṃcidasaṃjātacandraśūnyaśiraḥśivam || 29 ||
[Analyze grammar]

anirmathitadugdhābdhimṛtyumatsurapūritam |
asaṃjātāmṛtāśvebhavaidyagokamalāviṣam || 30 ||
[Analyze grammar]

śukrāmaramahāvidyānāśanotkasuravrajam |
kvacitkiṃcicca garbhāṅgakartanotkasureśvaram || 31 ||
[Analyze grammar]

aparimlānadharmatvātsvaprakāśākhilavrajam |
kvacitkiṃcicca pūrvānyasaṃniveśakramasthiti || 32 ||
[Analyze grammar]

apūrvavedaśāstrārthasamācāravicāraṇam |
kvacitkiṃcinna kalpāntasaṃkṣobhamiva saṃsthitam || 33 ||
[Analyze grammar]

kvacitkiṃcicca daityaughaviluṇṭhitasurālayam |
kvacitkiṃcitsurodyānagāyadgandharvakinnaram || 34 ||
[Analyze grammar]

kvacitkiṃcitsamārabdhagīrvāṇāsurasauhṛdam |
bhūtabhavyabhaviṣyatsthajagadāḍambaraṃ mayā || 35 ||
[Analyze grammar]

tadānubhūtaṃ vapuṣi mahāviśvagaṇātmani |
ekatra kalpavikṣubdhapuṣkarāvartamantharam || 36 ||
[Analyze grammar]

ekatra saumyasakalabhūtasaṃtatisaṃsthitam |
ekatra samanukṣubdhasurāsuranareśvaram || 37 ||
[Analyze grammar]

ekatrāsaṃbhavadbhānunityābhinnatamoghanam |
ekatrāsaṃbhavaddhvānta kāntaṃ jvālodaropamam || 38 ||
[Analyze grammar]

ekatra nalinīnālanilīnamadhukaiṭabham |
ekatra padmamañjūṣāsuptabālanavābjajam || 39 ||
[Analyze grammar]

ekatraikārṇavodagravṛkṣaviśrāntamādhavam |
ekatra kalparajanīniḥśūnyatimirākulam || 40 ||
[Analyze grammar]

śilājaṭharanispandaṃ vyomaiva vitatākṛti |
suṣuptajaṭharākāramaprajñātamalakṣaṇam || 41 ||
[Analyze grammar]

apratarkyamavijñeyaṃ suṣuptamiva sarvataḥ |
ekatra pakṣavikṣubdhaśailakākākulāmbaram || 42 ||
[Analyze grammar]

ekatra vajraniṣpeṣadravadbhūdharabhāsuram |
ekatrodvṛttamattābdhihriyamāṇadharācalam || 43 ||
[Analyze grammar]

ekatra puravṛtrāndhavalisaṃgarasaṃkulam |
ekatra mattapātālagajakampivasundharam || 44 ||
[Analyze grammar]

ekatra śeṣaśirasaḥ kalpāntaluṭhitāvani |
kvacidalpena rāmeṇa hatarāvaṇarākṣasam || 45 ||
[Analyze grammar]

rakṣasā rāvaṇenaiva kvacidvihatarāghavam |
bhūsthapādena devādriśirasthaśirasā param || 46 ||
[Analyze grammar]

paśyāmyambaramākrāntaṃ kvacidvai kālaneminā |
kvaciccāpasurairnityaṃ dānavaireva pālitam || 47 ||
[Analyze grammar]

kvacicca bhraṣṭadanujairamaraireva pālitam |
jiṣṇuyuktena guptena viṣṇupāṇḍavakauravaiḥ || 48 ||
[Analyze grammar]

kvacidbhāratayuddhena nihatākṣauhiṇīgaṇam |
śrīrāma uvāca |
kimahaṃ bhagavanpūrvamabhavaṃ kathayeti me || 49 ||
[Analyze grammar]

abhavaṃ cedanenaiva saṃniveśena tatkatham |
śrīvasiṣṭha uvāca |
sarva eva vivartante rāma bhāvāḥ punaḥpunaḥ || 50 ||
[Analyze grammar]

pūryamāṇā yathā māṣāḥ krameṇānyena tena vā |
sarvakramasamāḥ kecittayaivānyena vā mithaḥ || 51 ||
[Analyze grammar]

sphurantyarthasamā bhāvāḥ kecidabdhitaraṅgavat |
punastvaṃ punarevāhaṃ punaḥ punarime janāḥ || 52 ||
[Analyze grammar]

na kadācana naivānye saṃbhavantyakhilaṃ pare |
ta evānye'thavāmbhodhau taraṅgā iva nirṇayaḥ || 53 ||
[Analyze grammar]

yadvanna jāyate tadvadbhūtānāṃ bhramatāṃ bhavet |
āyānti yāntyanantāni bhūtānīha bhavadbhramaiḥ || 54 ||
[Analyze grammar]

tānyevānyāni cānyāni samāni viṣamāṇi ca |
āvṛttimanti tānyeva tathaivānyāni cābhitaḥ || 55 ||
[Analyze grammar]

viddhi sīkarajālāni bhūtāni jagadambudheḥ |
vittabandhuvayaḥkarmavidyāvijñānaceṣṭitaiḥ || 56 ||
[Analyze grammar]

taireva kecijjāyante bhūyobhūyaḥ śarīriṇaḥ |
ardhaistaiḥ sadṛśāḥ kecitkecitpādena taiḥ samāḥ || 57 ||
[Analyze grammar]

tajjīvāstairvisadṛśā bhavantyanyaśarīriṇaḥ |
sarvairebhiḥ samāḥ kecitkālenaiva vilakṣaṇāḥ |
kālena sadṛśāḥ kecidanena ca vilakṣaṇāḥ || 58 ||
[Analyze grammar]

kālenākulaceṣṭayānya iva te gacchantyadhordhvaṃ punadehālekhanakheditānyagaṇitānyanyāni cānyānyalam |
bhūtāmbūni vahanti saṃsṛtimaye tānyambudhau cañcale cakrāvṛttimayāni saṃkalayituṃ śaknoti kastānyalam || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: