Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXXVIII

śrīvasiṣṭha uvāca |
bhūpīṭhena satā tatra mayā tadanu mānava |
anubhūtaṃ nadanadīsvasaṃvedanasaṃsthiteḥ || 1 ||
[Analyze grammar]

kvacinmaraṇasākrandanārīkaruṇavedanam |
kvaciduttāṇḍavastraiṇamahotsavamahāsukham || 2 ||
[Analyze grammar]

kvaciddurvāradurbhikṣadurākrandaṃ durīhitam |
kvacitsakalasasyaughasaṃpannaghanasauhṛdam || 3 ||
[Analyze grammar]

kvacidagnimahādāhadagdhadehogravedanam |
kvacijjalaplavālūnapurapattanakhaṇḍakam || 4 ||
[Analyze grammar]

kvaciccapalasāmantakṛtaluṇṭhanamaṇḍalam |
kvaciduddāmadaurātmyarakṣaḥpaiśācamaṇḍalam || 5 ||
[Analyze grammar]

kvacijjalāśayollāsavellanotpulakāgrakam |
kandarodaraniṣkrāntavātavellitavāridam || 6 ||
[Analyze grammar]

saṃvidbodhonnamatsvāṅgakeśotthāṅkuralomakam |
vārivāhanavikṣobhanatonnatalasattalam || 7 ||
[Analyze grammar]

saśṛṅgabhairavaśvabhrapurādrivanapattanam |
saṃvinmaṇḍalasaṃcālalekhāṅkamṛdukampanam || 8 ||
[Analyze grammar]

kvacitsāmantasaṃkṣubdhasainyasaṃharaṇaṃ raṇe |
kvacitsaumyasukhāsīnasarvasāmantamaṇḍalam || 9 ||
[Analyze grammar]

araṇyaṃ kvacidāśūnyamullasadvātajhaṃkṛti |
jaṃgalaṃ kvacidālūnavyuptasaṃpannasasyakam || 10 ||
[Analyze grammar]

haṃsakāraṇḍavākīrṇasaraḥ phullāmbujaṃ kvacit |
kvacinmarusthalasthūlastambhanārjunamārutam || 11 ||
[Analyze grammar]

kvacinnadanadīvāhahelānikaṣaghargharam |
kvacidaṅkurakāryāṅgasiktabījasya jṛmbhaṇam || 12 ||
[Analyze grammar]

kvacidantastu kīṭāsyamṛduspandanavedanam |
māṃ tvamevāśu buddhveha trāyasvetīva bodhanam || 13 ||
[Analyze grammar]

śākhāparikarābhogaṃ mṛdbhāgāṅganipīḍanaiḥ |
mūlajālamavaṣṭabhya kvacidviṭapadhāriṇam || 14 ||
[Analyze grammar]

anyonyamalamākramya diktaṭāṅganipīḍanaiḥ |
kvacidadrya sthinibiḍairarṇavollāsavellitam || 15 ||
[Analyze grammar]

śuṣkapallavasaṃkocanibiḍāṅganipīḍanam |
amarṣaṇaiḥ karairārkaiḥ svarasākarṣaṇaṃ kvacit || 16 ||
[Analyze grammar]

śṛṅgamandiramātaṅgaprahārāśanibhūruhām |
nibiḍāṅgotkaṭasthairyaparuṣāpatanaṃ kvacit || 17 ||
[Analyze grammar]

nimīlitaikṣaṇānandatanūnāmasamākramam |
kvacitsūkṣmatarollekhamaṅkurollāsanaṃ navam || 18 ||
[Analyze grammar]

makṣikāyaukamaśakanivāsasadṛśaṃ kvacit |
kuḍyaleśakubhṛṅgārihalahelānikarṣaṇam || 19 ||
[Analyze grammar]

śītaṃ śītaviśīrṇāṅgajarjaratvagvikīrṇavat |
pāṣāṇībhūtasalilaṃ kvacitparuṣamārutam || 20 ||
[Analyze grammar]

uddālībhūtamṛdvaṅgamajjadantaḥkṛmivrajam |
kvacidudbhavadaṅgādimūlaṃ jalanimajjanam || 21 ||
[Analyze grammar]

śanairantarnilīnāmbukṛtāhlādaṃ bahiśca rasonnāmāṅkuraromaughaṃ kvacidvarṣavijṛmbhitam || 22 ||
[Analyze grammar]

tanutarapavanavikampitakomalanalinīdalāstaraṇaiḥ |
viharaṇamiva me vihitaṃ sarobhiraṅgeṣu nirvāṇam || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXXVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: