Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LIX

śrīrāma uvāca |
anantaraṃ nabhaḥkośakuṃṭīkoṭarato mune |
tava dhyānātprabuddhasya vṛttaṃ varṣaśatena kim || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
tato dhyānātprabuddho'haṃ śrutavāṃstatra niḥsvanam |
mṛdu vyaktapadaṃ hṛdyaṃ na ca vācyanugo yataḥ || 2 ||
[Analyze grammar]

strīsvabhāvādiva mṛdu madhuraṃ vā ninādi vā |
svalpāṅgatvādanirhrādi mayā tadvākyamūhitam || 3 ||
[Analyze grammar]

indindirarutākāraṃ tantrīraṇitarañjanam |
na rodanaṃ ca paṭhanaṃ bisakośasamasvanam || 4 ||
[Analyze grammar]

tadākarṇyāśu tatredamahaṃ cintitavānatha |
śābdikānvīkṣaṇātpaśyandiśo daśa savismayaḥ || 5 ||
[Analyze grammar]

vyomno'yaṃ siddhasaṃcāramārgaśūnyānyanantaram |
bhāgo yojanalakṣāṇi samatikramya saṃsthitaḥ || 6 ||
[Analyze grammar]

tadihedṛgvidhasya syātkutaḥ śabdasya saṃbhavaḥ |
śābdikaṃ na ca paśyāmi yatnenāpi vilokayan || 7 ||
[Analyze grammar]

anantamidamāśūnyaṃ puro me nirmalaṃ nabhaḥ |
iha bhūtaṃ prayatnena prekṣyamāṇaṃ na dṛśyate || 8 ||
[Analyze grammar]

yadeti cintayitvāhaṃ bhūyobhūyo vilokayan |
śabdeśvaraṃ na paśyāmi tadā cintitavānidam || 9 ||
[Analyze grammar]

ākāśa eva bhūtvāhamākāśenaikatāṃ gataḥ |
ākāśaguṇaśabdārthānkaromyākāśakośake || 10 ||
[Analyze grammar]

dehākāśamiha sthāpya dhyāneneha yathāsthitam |
cidākāśavapurvyomnā yāmyaikyaṃ vārivāmbunā || 11 ||
[Analyze grammar]

cintayitvetyahaṃ tyaktuṃ dehaṃ padmāsanasthitaḥ |
āsaṃ samādhimādhātuṃ punarāmīlitekṣaṇaḥ || 12 ||
[Analyze grammar]

tyaktvā bāhyārthasaṃsparśānaindriyānāntarānapi |
cittākāśo'hamabhavaṃ saṃvitspandamayātmakaḥ || 13 ||
[Analyze grammar]

kramāttadapi saṃtyajya buddhitattvapadaṃ gataḥ |
saṃpanno'haṃ cidākāśe jagajjālaikadarpaṇaḥ || 14 ||
[Analyze grammar]

tatastena svabhāvena bhūtavyomaikatāmaham |
saṃprayāto'mbunaivāmbu saurabhaṃ saurabheṇa vā o || 15 ||
[Analyze grammar]

saṃpanno'tha mahākāśaṃ vyāpyānanto'tha sarvagaḥ |
anākāro'pyanādhāraḥ sarvārthādhāratāṃ gataḥ || 16 ||
[Analyze grammar]

ahaṃ trailokyavṛndāni saṃsārāṇāṃ śatāni ca |
tatra brahmāṇḍalakṣāṇi paśyāmyagaṇitānyapi || 17 ||
[Analyze grammar]

parasparamadṛṣṭāni mithaḥ khānyamalāni ca |
nānācāravicārāṇi śūnyānyeva parasparam || 18 ||
[Analyze grammar]

svapnarūpāṇi suptānāṃ tulyakālaṃ nṛṇāmiva |
mahārambhānumṛṣṭāni śūnyāni ca parasparam || 19 ||
[Analyze grammar]

jāyamānāni naśyanti vardhamānāni bhūriśaḥ |
vartamānānyatītāni bhaviṣyanti ca sarvaśaḥ || 20 ||
[Analyze grammar]

anekacitrajālāni mahābhittīni khāni ca |
manasevograrājyāni kṛtāni vividhairjanaiḥ || 21 ||
[Analyze grammar]

nirāvaraṇarūpāṇi tathaikāvaraṇāni ca |
pañcāvaraṇayuktāni ṣaḍekāvaraṇāni ca || 22 ||
[Analyze grammar]

daśāvaraṇacitrāṇi ṣoḍaśāvaraṇāni ca |
caturviśatyāvṛtīni ṣaṭtriṃśatkhāvṛtāni ca || 23 ||
[Analyze grammar]

śūnyāni bhūtapūrṇāni pañcabhūtamayānyapi |
ekapṛthvyādibhūtāni catuḥpṛthvyādikāni ca || 24 ||
[Analyze grammar]

triḥpṛthvyādīni cānyāni dviḥpṛthvyādīnyathāpi ca |
tathā saptamahābhūtānyekajātimayāni ca || 25 ||
[Analyze grammar]

tvādṛśānubhavābhogaviruddhātidaśāni tu |
tathā nityāndhakārāṇi sūryādirahitāni ca || 26 ||
[Analyze grammar]

tathā mīlitasargāṇi ekanāthāvṛtāni ca |
vilakṣaṇaprajeśāṃśavicitrācāravanti ca || 27 ||
[Analyze grammar]

tathā nirvedaśāstrāṇi niḥśāstrāṇi tathaiva ca |
kṛmikramasamārambhadevādiprāṇimanti ca || 28 ||
[Analyze grammar]

jātyā tu pāramparyeṇa saṃketācāravanti ca |
tathā nityaprakāśāni jvalitāgnimayāni ca || 29 ||
[Analyze grammar]

tathā jalaikapūrṇāni pavanaikamayāni ca |
stabdhāni paramākāśe vahanti ca tathāniśam || 30 ||
[Analyze grammar]

jāyamānāni puṣyanti paripuṣṭāni cābhitaḥ |
tiryaggacchanti cānyāni pūrṇasarvamayānyapi || 31 ||
[Analyze grammar]

devamātraikasargāṇi naramātramayāni ca |
daityavṛndamayānyeva kṛminirvivarāṇi ca || 32 ||
[Analyze grammar]

antarantastadantaśca svakośe'pyaṇukaṃ prati |
jātāni jāyamānāni kadalīdalapīṭhavat || 33 ||
[Analyze grammar]

parasparamadṛṣṭāni nānubhūtāni vai mithaḥ |
sainikasvapnajālāni jātānīva mahāntyapi || 34 ||
[Analyze grammar]

vividhānyapyanantāni svacchākāśātmakānyalam |
anyonyamanyavṛttīni na mitho'nyasthitīni ca || 35 ||
[Analyze grammar]

mithaścānyānyaśāstrāṇi mitho'nantāni yāni ca |
anyonyasanniveśāni mitho'nyonyāni yāni ca || 36 ||
[Analyze grammar]

anyonyaṃ paralokāni mithaḥ siddhapurāṇi ca |
anyādṛśamahābhūtānyanyādṛgdiggirīṇi ca || 37 ||
[Analyze grammar]

tvādṛśānubhavehānāmagamyābhyāgatāni ca |
asamañjasarūpāṇi kathyamānāni mādṛśaiḥ o || 38 ||
[Analyze grammar]

aṇuvatseṣyamāṇāni cidādityāṃśumaṇḍale |
paramārthaśriyo vyomni raśmijālāni kuṇḍale || 39 ||
[Analyze grammar]

kānicittāni tānyeva bhūtvā bhūtvā bhavatyalam |
kānicittādṛśānyeva jātāni vanaparṇavat || 40 ||
[Analyze grammar]

anyonyatvācca sadṛśānyanyāni sadṛśānyapi |
kaṃcitkālaṃ susadṛśānyanyānyeva ca kānicit || 41 ||
[Analyze grammar]

phalāni tānyanantāni paramārthamahātaroḥ |
ananyānyeva cānyāni tanmayānyeva vai tataḥ || 42 ||
[Analyze grammar]

kānicitsvalpakalpāni dīrghakalpāni kānicit |
anyānyaniyataṃ bhūri niyataṃ bhūri kānicit || 43 ||
[Analyze grammar]

anyānyajñātakālāni yadṛcchāvaśataḥ svayam |
jāyamānāni puṣṭāni susthirāṇi sthitāni ca || 44 ||
[Analyze grammar]

tāni śūnyatvajālāni paramākāśakośake |
aparijñātakālāni rūḍhānyajñātadoṣake || 45 ||
[Analyze grammar]

abdhyarkākāśamervādi śatairāvalitānyalam |
ciccamatkārakhe svapnajālānyābhānti cāvilam || 46 ||
[Analyze grammar]

anubhūterbhramātmatvātkāraṇānāmabhāvataḥ |
pṛthvyādīnāmahetūnāmatyantaṃ santyasanti ca || 47 ||
[Analyze grammar]

mṛgatṛṣṇāmbubharavaddvicandravyomavarṇavat |
saṃpannāni na satyāni satyānyapyanubhūtitaḥ || 48 ||
[Analyze grammar]

citsaṃkalpanabhasyeva bhāsamānāni bhūriśaḥ |
vāsanāvātanunnāni viluṭhantyātmaceṣṭitaiḥ || 49 ||
[Analyze grammar]

surāsurādimaśakā bahuśodumbaradrume |
phalāni rasapūrṇāni ghūrṇamānāni mārutaiḥ || 50 ||
[Analyze grammar]

abhijātasvabhāvasya sargārambhakarasya ca |
śuddhacittattvabālasya saṃkalpanagarāṇi khe || 51 ||
[Analyze grammar]

tvamahaṃ sa idaṃ ceti dhiyā baladṛḍhānyalam |
saṃpannānyarkadīptyeva paṅkakrīḍanakāni ca || 52 ||
[Analyze grammar]

vṛttāni rasaśālinyā niyatyā nityatṛptayā |
vanānyugraphalānīva vasantarasaleravayā || 53 ||
[Analyze grammar]

mahākartṛṇyakartṝṇi na kṛtānyeva khāni vā |
svayaṃ saṃpannarūpāṇi cidvyonyeva kṛtāni vā || 54 ||
[Analyze grammar]

paramārthamayānyeva tadanyadvoditānyapi |
alabdhānyeva labdhāni sadā'santyeva santi ca || 55 ||
[Analyze grammar]

caturdaśadaśaikādividhabhūtagaṇāni ca |
punastānyeva tānyantaranyānyanyānyatho bahiḥ || 56 ||
[Analyze grammar]

narakasvargapātālabandhumitramayānyapi |
mahārambhamayānyeva śūnyāni paramārthataḥ || 57 ||
[Analyze grammar]

kṣīrāmbudherjalānīva snehasārāṇi sarvataḥ |
taraṅgabhaṅgurāṇyantarbahiścāvṛttimanti ca || 58 ||
[Analyze grammar]

ābhāsamātrarūpāṇi tejasyātmavivasvataḥ |
jātānīva svatastāni spandanāni nabhasvataḥ || 59 ||
[Analyze grammar]

vṛkṣarūpāṇi patrāṇāṃ buddhyahaṃkāracetasām |
asatāmapyasantyeva svapne nyastanṛṇāmiva || 60 ||
[Analyze grammar]

purāṇavedasiddhāntakalpanātalpapāliṣu |
ghananidrāṇi suptāni bibhranti śavatāmiva || 61 ||
[Analyze grammar]

paramārthamahāraṇye cidgandharvakṛtāni vai |
sūryadīpakadīptāni gṛhāṇi gahanātmani || 62 ||
[Analyze grammar]

prajāyamānāni nabhasyanante viśīryamāṇāni ca nirnimittam |
tadā tvahaṃ vai timirākṣadṛṣṭakeśoṇḍrakānīva jagantyapaśyam || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: