Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LVIII

śrīrāma uvāca |
aho nu vitatodārā vimalā vipulācalā |
bhavatā bhagavanbhūtyai bhūyo dṛṣṭirudāhṛtā || 1 ||
[Analyze grammar]

sarvathā sarvadā sarvaṃ sarvaṃ sarvatra sarvadā |
sadityeva sthitaṃ satyaṃ samaṃ samanubhūtitaḥ || 2 ||
[Analyze grammar]

ayamasti mama brahmansaṃśayastaṃ nivāraya |
kimidaṃ bhagavannāma pāṣāṇākhyānamucyate || 3 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
sarvatra sarvadā sarvamastīti pratipādane |
pāṣāṇākhyānadṛṣṭānto mayāyaṃ tava kathyate || 4 ||
[Analyze grammar]

nīrandhraikaghanāṅgasya pāṣāṇasyāpi koṭare |
santi sargasahasrāṇi kathayeti pradarśyate || 5 ||
[Analyze grammar]

bhūtākāśe mahatyasminkhaśūnyatvamanujjhati |
santi sargasahasrāṇi kathayeti pradarśyate || 6 ||
[Analyze grammar]

antargulmāṅkurādīnāṃ prāṇivāyvambutejasām |
santi sargasahasrāṇi kathayeti pradarśyate || 7 ||
[Analyze grammar]

śrīrāma uvāca |
kuḍyādau santi sagauṃghā iti cetkathyate mune |
tatkhe vibhānti sargaughā iti kiṃ na pradṛśyate || 8 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
etatte varṇitaṃ rāma mukhyameva mayākhilam |
yo'yamālakṣyate sargaḥ sa kha eva khamāsthitam || 9 ||
[Analyze grammar]

ādāveva hi notpannamadyāpi na ca vidyate |
dṛśyaṃ yaccāvabhātīdaṃ tadbrahma brahmaṇi sthitam || 10 ||
[Analyze grammar]

nāsti bhūraṇumātrāpi sargairnirvivarā na yā |
na ca kvacana vidyante sargā brahmakhameva te || 11 ||
[Analyze grammar]

na tejaso'ṇurapyasti sagairnirvivaro na yaḥ |
na ca kvacana sargāste santi brahmakhameva tat || 12 ||
[Analyze grammar]

na vāyoraṇurapyasti sargairnirvivaro na yaḥ |
na ca kvacana vidyante sargā brahmakhameva tat || 13 ||
[Analyze grammar]

khaṃ nāṇumātramapyasti sargairnirvivaraṃ na yat |
na ca kvacana sargāste santi brahmakhameva tat || 14 ||
[Analyze grammar]

na sā mahābhūtatāsti sargairnirvivarā na yā |
na ca kvacana vidyante sargā brahmakhameva tat || 15 ||
[Analyze grammar]

śailānāṃ nāṇurapyasti sa sargairyo na nirghanaḥ |
na ca kvacana vidyante sargā brahmakhameva tat || 16 ||
[Analyze grammar]

brahmaṇo nāṇurapyasti sagairnirvivaro na yaḥ |
na ca kvacana sargāste santi brahmakhameva tat || 17 ||
[Analyze grammar]

sargeṣu nāṇurapyasti na brahmātmaiva yaḥ sadā |
brahmasargāstathetyeṣa vāci bhedo na vastuni || 18 ||
[Analyze grammar]

sargā eva paraṃbrahma paraṃ brahmaiva sargatā |
manāgapyasti na dvaitamatrāgnyarkauṣṇyayoriva || 19 ||
[Analyze grammar]

ime sargā idaṃ brahma te'tyantāvācyadṛṣṭayaḥ |
vidāryadāruravavadbhāntyarthaparivarjitāḥ || 20 ||
[Analyze grammar]

dvaitamaikyaṃ ca yatrāsti na manāgapi tatra te |
sargabrahmādiśabdārthāḥ kathaṃ kasyeva bhāntu ke || 21 ||
[Analyze grammar]

śāntamekamanādyantamidamacchamanāmayam |
vyavahāravato'pyaṅga jñasya maunaṃ śilāghanam || 22 ||
[Analyze grammar]

nirvāṇamevamakhilaṃ nabha eva dṛśyaṃ tvaṃ cāhamadrinicayāśca surāsurāśca |
tādṛgjagatsamavalokaya yādṛgaṅga svapne'tha jantumanasi vyavahārajālam || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: