Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LX

śrīvasiṣṭha uvāca |
tato'hamabhito bhrāntastādṛśaṃ pravicārayan |
bahukālamasaṃruddhasaṃvidākāśatāṃ gataḥ || 1 ||
[Analyze grammar]

śabdaṃ paścāttamaśrauṣamahaṃ vīṇāsvanopamam |
kramātsphuṭapadaṃ jātaṃ tata āryātvamāgatam || 2 ||
[Analyze grammar]

śabdadeśapatadvṛṣṭirdṛṣṭavānvanitāmaham |
pārśve kanakaniṣpandaprabhayā bhāsitāmbarām || 3 ||
[Analyze grammar]

ālolamālyavasanāmalakākulalocanām |
loladdhammillavalanāmanyāṃ śriyamivāgatām || 4 ||
[Analyze grammar]

kāntakāñcanagaurāṅgīṃ mārgasthanavayauvanām |
vanadevīmivāmodisarvāvayavasundarīm || 5 ||
[Analyze grammar]

sā pūrṇacandravadanā puṣpaprakarahāsinī |
yauvanoddāmavadanā pakṣmalakṣaṇaśālinī || 6 ||
[Analyze grammar]

ākāśakośasadanā śaśāṅkakarasundarī |
muktākalāparacanā kāntā madanusāriṇī || 7 ||
[Analyze grammar]

svareṇa madhureṇaivamāryāmāryavilāsinī |
papāṭhākaṭhinaṃ vāmā matpārśve mṛduhāsinī || 8 ||
[Analyze grammar]

asaducitariktacetanasaṃsṛtisariti pramuhyamānānām |
avalambanataṭaviṭapinamabhinaumi bhavantameva mune || 9 ||
[Analyze grammar]

ityākarṇyāhamālokya tāṃ cāruvadanasvanām |
lalaneyaṃ kimanayetyanādṛtyaiva tāṃ gataḥ || 10 ||
[Analyze grammar]

tato jagadvṛndamayīṃ māyāṃ saṃprekṣya vismitaḥ |
anādṛtyaiva tāṃ vyomni vihartumahamudyataḥ || 11 ||
[Analyze grammar]

tatastāṃ tatkṛtāṃ cintāmalamutsṛjya khe sthitām |
jaganmāyāṃ kalayituṃ vyomātmāhaṃ pravṛttavān || 12 ||
[Analyze grammar]

yāvattāni tathogrāṇi jaganti sakalāni kham |
śūnyameva yathā svapne saṃkalpe kathane tathā || 13 ||
[Analyze grammar]

na paśyanti na śṛṇvanti kadācitkānicitkvacit |
tāni kalpamahākalpamahājanmaikatānyatha || 14 ||
[Analyze grammar]

pramattapuṣkarāvartānunmattotpātamārutān |
sphuṭitādrīndṛḍhākāraghaṭitabrahmamaṇḍapān || 13 ||
[Analyze grammar]

jvalatkalpāgnivisphoṭacaṭadaiḍaviḍāspadān |
pratapaddvādaśākārakandumārtaṇḍamaṇḍalān || 16 ||
[Analyze grammar]

luṭhatsurapuravrātavitatākrandaghargharān |
raṇasarvādrikaṭakaśreṇīnigiraṇodbhaṭān || 17 ||
[Analyze grammar]

kalpāgnijvalanollāsapaṭhatpaṭapaṭāravān |
ātmabhraṃśabṛhatkṣobhakṣubdhāmbaramahārṇavān || 18 ||
[Analyze grammar]

devāsuranarāgāraghargharākrandakarkaśān |
saptārṇavamahāpūrapūritārkendumaṇḍalān || 19 ||
[Analyze grammar]

na vicetanti kalpāntānsarvāṇyevaparasparam |
ekamandirasaṃsuptāḥ svapne raṇarayāniva || 20 ||
[Analyze grammar]

tatra rudrasahasrāṇi brahmakoṭiśatāni ca |
dṛṣṭāni viṣṇulakṣāṇi kalpavṛndānyalaṃ mayā || 21 ||
[Analyze grammar]

tatra kvacidanāditye nirahorātrabhūtale |
ākalpayugavarṣānte jagatyūhaiḥ kṣayodayaḥ || 22 ||
[Analyze grammar]

citi sarvaṃ citaḥ sarvaṃ citsarvaṃ sarvataśca cit |
citsatsarvātmiketyetaddṛṣṭaṃ tatra mayākhilam || 23 ||
[Analyze grammar]

tvaṃ kiṃciditi cedvakṣi tatra kiṃ cidivāṅga cit |
sā hi śūnyatamā vyomno na ca nāma na kiṃcana || 24 ||
[Analyze grammar]

tadākāśamidaṃ bhāti jagadityabhiśabditam |
tenaiva śabdanabhasā sarve hi paramaṃ nabhaḥ || 25 ||
[Analyze grammar]

dṛśyadṛṣṭiriyaṃ bhrāntirākāśatarumañjarī |
cidvyomāṅga kameveti tatrāhamanubhūtavān || 26 ||
[Analyze grammar]

buddhyākāśaikarūpeṇa vyāpinā bodharūpiṇā |
tatrānantena saṃkalpamanubhūtamidaṃ mayā || 27 ||
[Analyze grammar]

brahmavyoma jagajjālaṃ brahmavyoma diśo daśa |
brahmavyoma kalākāladeśadravyakriyādikam || 28 ||
[Analyze grammar]

tatrāhamiva saṃsāraśate bhāte munīśvarāḥ |
dṛṣṭā vasiṣṭhanāmāno brahmaputrāḥ saduttamāḥ || 29 ||
[Analyze grammar]

brahmandvāsaptatistretāḥ sarvā eva sarāghavāḥ |
tatra dṛṣṭaṃ kṛtaśataṃ dvāparāṇāṃ śataṃ tathā || 30 ||
[Analyze grammar]

bhedodayena vai dṛṣṭāstāstāḥ sargadaśāstathā |
bodhena cettadatyacchamekaṃ brahma nabhastatam || 31 ||
[Analyze grammar]

nedaṃ brahmaṇi nāmāsti jagadbrahmaṇyatha tvidam |
brahmaivājamanādyantaṃ tatsarvaṃ tatpadādikam || 32 ||
[Analyze grammar]

pāṣāṇamaunapratimaṃ nakiṃcidabhiśabditam |
yattatkiṃciditi dyotarūpaṃ brahma jagatsmṛtam || 33 ||
[Analyze grammar]

vibhātyacetyaṃ cidvyomni svasattaiva jagattayā |
nirākāre nirākārā svapnānubhavasaṃnibhā || 34 ||
[Analyze grammar]

ananyamātmano brahma sarvaṃ bhāmātrarūpakam |
prakāśanamivālokaḥ karoti na karoti ca || 35 ||
[Analyze grammar]

teṣu nāmānubhūyante jagallakṣeṣu tatra vai |
uṣṇāni candrabimbāni sūryāḥ śītalamūrtayaḥ || 36 ||
[Analyze grammar]

prajāstamasi paśyanti paśyantyeva na tejasi |
ulūkasya samācārāstasyaiva sadṛśasvarāḥ || 37 ||
[Analyze grammar]

itaḥ śubhena naśyanti yānti pāpaistathā divam |
viṣāśanena jīvanti mriyante'mṛtabhojanaiḥ || 38 ||
[Analyze grammar]

yadyathā budhyate bodhe yathodetyathavā svataḥ |
tathāśu sphuṭatāmeti sadvāsadvā tadeva tat || 39 ||
[Analyze grammar]

viṭapākāramūlaughadarśanādvajraśobhibhiḥ |
ghūrṇate patrapuṣpābhaiḥ pādapairvyomni kānanam || 40 ||
[Analyze grammar]

sikatāḥ pīḍitāḥ satyaḥ sravanti snehajaṃ rasam |
śilāphalakakebhyaśca jāyante kamalānyalam || 41 ||
[Analyze grammar]

dāruṇyaśmani bhittau ca cañcalāḥ śālabhañjikāḥ |
devāṅganābhiḥ sahitaṃ gāyanti kathayanti ca || 42 ||
[Analyze grammar]

meghānparidadhatyuccairbhūtānyuccaiḥ paṭāniva |
prativarṣaṃ vijātīyānyutpadyante phalānyage || 43 ||
[Analyze grammar]

saṃniveśairna niyatairaṅgānāṃ vividhāṅgakaiḥ |
śirobhiḥ sarvabhūtāni parikrāmanti bhūmigaiḥ || 44 ||
[Analyze grammar]

śāstravedavihīnāni nirdharmāṇyeva kānicit |
yatkiṃcanaikakārīṇi tiryagvanti jagantyadhaḥ || 45 ||
[Analyze grammar]

kāmasaṃvittihīnāni niḥstrījātāni kānicit |
bhūtaiḥ saṃśuṣkahṛdayairvyāptānyaśmamayairiva || 46 ||
[Analyze grammar]

pavanāśanabhūtāni samaratnāśmakāni ca |
ajātārthānyalubdhāni nigarvāṇīva kāni ca || 47 ||
[Analyze grammar]

kvacitpratyekamātmānaṃ paśyatyāpnoti netarat |
bahubhūtakamapyasti jagadityekabhūtakam || 48 ||
[Analyze grammar]

nakhakeśādike yadvattadvadanyatra saṃsthitaḥ |
ātmavatsarvabhūtānāmekībhūtātmabhāvanā || 49 ||
[Analyze grammar]

anantāpāraparyanta śūnyameva bahu kvacit |
yatnataḥ saṃvidāpnoti tasyānte na jagatpunaḥ || 50 ||
[Analyze grammar]

atyantābuddhabuddhāni mokṣaśabdārthadṛṣṭiṣu |
dāruyantramayāśeṣabhūtaughānīva kānicit || 51 ||
[Analyze grammar]

ṛkṣacakravihīnāni niṣkālakalanāni ca |
mūkasaṃketasārāṇi bhūtajālāni kānicit || 52 ||
[Analyze grammar]

kānicidvarjitānyeva netraśabdārthasaṃvidā |
vyarthadīptātmatejāṃsi bhūtānītyekacintayā || 53 ||
[Analyze grammar]

prāṇasaṃvidvihīnāni vyarthāmodāni kānicit |
mūkāni śabdavaiyarthyācchrutihīnāni kānicit || 54 ||
[Analyze grammar]

vākyasaṃvidvihīnatvānmūkānyanyāni kānicit |
sparśasaṃvidvihīnatvādaśmāṅgānīva kānicit || 55 ||
[Analyze grammar]

saṃvinmātramayānyeva dṛṣṭānyapi ca kānicit |
vyavahārīṇyapyagrāhyāṇyeva nityaṃ piśācavat || 56 ||
[Analyze grammar]

bhūmayānyekaniṣṭhāni niṣpiṇḍānyeva kānicit |
kānicidvāripūrṇāni vahnipūrṇāni kānicit || 57 ||
[Analyze grammar]

kānicidvātapūrṇāni sarvākārāṇi kānicit |
jaganti vyomarūpāṇi vata tatra kacanti khe || 58 ||
[Analyze grammar]

dharāpīṭhaikapūrṇeṣu tiṣṭhantyanyeṣu dehinaḥ |
bhekā iva śilākośe kīṭā iva dharodare || 59 ||
[Analyze grammar]

jalaikaparipūrṇeṣu tiṣṭhantyurvīvanādriṣu |
bhramantyanyeṣu bhūtāni nityamevogramīnavat || 60 ||
[Analyze grammar]

anyeṣvagnyekapūrṇeṣu jalādirahitānyapi |
bhūtānyagnimayānyeva sphurantyalamalātavat || 61 ||
[Analyze grammar]

anyeṣvanilapūrṇeṣu bhūtānyastetarāṇyapi |
vātamātramayāṅgāni sphurantyarjunavātavat || 62 ||
[Analyze grammar]

anyeṣu vyomamātrātmadeheṣu vyomarūpiṇaḥ |
prāṇinaḥ santi sargeṣu darśanavyavahāriṇaḥ || 63 ||
[Analyze grammar]

pātālapātiṣu tathāmbaramutpatatsu tiṣṭhatsu vibhramapadeṣvatha diṅmukheṣu |
nānājagatsu kimivāsti mayā na dṛṣṭaṃ yannāma cijjaladhicañcalabudbudeṣu || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: