Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLII

śrīvasiṣṭha uvāca |
cittavatkacanaṃ śānte yattattasmānna bhidyate |
avyākṛtāmalatayā kvā'taḥ sargādisaṃbhavaḥ || 1 ||
[Analyze grammar]

cittadīpe gate yānti bhrāntivadbhānti khe sthite |
rūpālokamanaskārasaṃvido'mbudravormayaḥ || 2 ||
[Analyze grammar]

nirastakaraṇāpekṣaṃ marutaḥ spandanaṃ yathā |
yathā visaraṇaṃ bhāsastathā jagadidaṃ pare || 3 ||
[Analyze grammar]

dravatvamiva kīlāle śūnyatvamiva cāmbare |
spandatvaṃ marutīvedaṃ kimapyātmamayaṃ pare || 4 ||
[Analyze grammar]

mahāciti mahākāśe yadidaṃ bhāsate jagat |
taccittvameva kacati nirmalatvaṃ maṇāviva || 5 ||
[Analyze grammar]

yathā dravatvaṃ payasi yathā śūnyatvamambare |
yathā praspandanaṃ vāyau mahāciti tathā jagat || 6 ||
[Analyze grammar]

vetti vāyuryathā spandaṃ tathā vetti jagaccitiḥ |
na dvaitaikyādibhedānāṃ manāgapyatra saṃbhavaḥ || 7 ||
[Analyze grammar]

avivekavivekābhyāṃ bhāsuraṃ bhaṅguraṃ jagat |
bodhe sadaiva sadrūpamabhāsuramabhaṅguram || 8 ||
[Analyze grammar]

jñaptimātrādṛte śuddhādādimadhyāntavarjitāt |
nānyadastīha nirṇītaṃ mahācinmātrarūpiṇaḥ || 9 ||
[Analyze grammar]

tatkasyacicchivaṃ śāntaṃ kasyacidbrahma śāśvatam |
kasyacicchūnyatāmātraṃ kasyacijjñaptimātrakam || 10 ||
[Analyze grammar]

tadanantātma cidrūpaṃ cetyatāmiva bhāvayat |
svasaṃsthameva jñeyatvamajñatvamiva gacchati || 11 ||
[Analyze grammar]

cittayā nāsti sattā ca cittatā nāsti tāṃ vinā |
vinā vinā yathā vāyoryathā spandeṣu kāraṇam || 12 ||
[Analyze grammar]

tathā mahācitocchāyāḥ sargasaṃvittivṛttiṣu |
nityaṃ sattvamasattvaṃ vā hetoranyānapekṣaṇāt || 13 ||
[Analyze grammar]

ityatrārtho'bhaviṣyatsa dvitvaikatvāstitāvaśāt |
ko'tra kalpayitā dvitvamekatvaṃ vā mahāmbare || 14 ||
[Analyze grammar]

viṣvagviśvamapāraikaparamākāśakośatā |
yathā spandāniladvitvaṃ śābdameva na vāstavam || 15 ||
[Analyze grammar]

viśvaviśveśvaradvitvaṃ tathaivāsanmayātmakam |
sadevāsaṃbhavaddvitvaṃ mahācinmātrakaṃ ca yat || 16 ||
[Analyze grammar]

viśvābhāsaṃ tadevedaṃ na viśvaṃ sanna viśvatā |
deśakālādimattvena kadāciddhemni satyatā || 17 ||
[Analyze grammar]

kaṭakatvasya bhinnasya viśvasya ca tathā pare |
dvitvaikyāsaṃbhave cātra kāryakāraṇatā kutaḥ || 18 ||
[Analyze grammar]

syāccettatkalpanāmātramevaitannānyavastutā |
śūnyatā nabhasīvātra dravatvamiva cāmbhasi || 19 ||
[Analyze grammar]

khe khalekhāpyabhinneva kilāsti jagadāditā |
yadrūpaṃ brahma tadrūpaṃ jagatkvātra dvitaikate || 20 ||
[Analyze grammar]

yadrūpaṃ vyoma tadrūpamevaṃ śūnyaṃ kilākhilam |
ekātmani tate svacche cinmātre sarvarūpiṇi || 21 ||
[Analyze grammar]

śilāputrakasenāyāṃ pāṣāṇatva ivāsthite |
kāryakāraṇavaicitryaṃ kathaṃ saṃbhavati kva vā || 22 ||
[Analyze grammar]

kathamavyomatā vyomni dvitīyāsaṃbhavādbhavet |
pratibhātmaiva bhārūpo bhāti sargo mahāciti || 23 ||
[Analyze grammar]

putrikevopalotkīrṇā tanmayatvāttadātmikā |
sādho yathāsthitasyaivaṃ buddhvā viśvaṃ pralīyate || 24 ||
[Analyze grammar]

kāṣṭhamaunadaśābhāsaṃ saṃsāramavaśiṣyate |
yathā nimīlitākṣasya rūpālokamanobhramaḥ || 25 ||
[Analyze grammar]

svapne jāgratyanagrastho'pyasannevāstibhāvanāt |
tathaivonmīlitākṣasya rūpālokamanobhramaḥ || 26 ||
[Analyze grammar]

svapne jāgratyanagrastho'pyasannevāstibhāvanāt |
bhāvanopaśamaṃ kṛtvā śilībhūya yathāsthitam || 27 ||
[Analyze grammar]

aśilībhūtamevāntaḥ svabhāvaṃ samamāsyatām |
āvivekopahāreṇa yathāprāptārthapūjanaiḥ || 28 ||
[Analyze grammar]

bodhāya pūjyatāṃ buddhyā svabhāvaḥ parameśvaraḥ |
vivekapūjitaḥ svātmā sadyaḥ sphāravarapradaḥ || 29 ||
[Analyze grammar]

rudropendrādipūjātra jarattṛṇalavāyate |
vicāraśamasatsaṅgabalipuṣpaikapūjitaḥ || 30 ||
[Analyze grammar]

sadyomokṣaphalaḥ sādho svātmaiva parameśvaraḥ |
satyālokanamātraikapūjito'nuttamārthadaḥ || 31 ||
[Analyze grammar]

yatrāstyātmeśvarastatra mūḍhaḥ ko'nyaṃ samāśrayet |
satsaṅgaśamasaṃtoṣavivekāpūjitātmanaḥ || 32 ||
[Analyze grammar]

śirīṣakusumāyante śastrāhiviṣavahnayaḥ |
devārcanatapastīrthadānānyatikṛtānyapi || 33 ||
[Analyze grammar]

bhasmāyante nirarthatvādavivekāmahātmanām |
etānyapi vivekena kriyante saphalāni cet || 34 ||
[Analyze grammar]

viveka eva tatkasmātsphuṭamantarna sādhyate |
yathābhūtārthavijñānādvāsanoparame pare || 35 ||
[Analyze grammar]

yatno vivekaśabdākhyo bhavatyātmaprasādataḥ |
tathā tathā viveko'ntarvṛddhiṃ neyaḥ śamāmṛtaiḥ || 36 ||
[Analyze grammar]

yathā yathā punaḥ śoṣamupayāti na vibhramaiḥ |
dehasattāmanādṛtya yathā bhūtārthadarśanāt || 37 ||
[Analyze grammar]

lajjāṃ bhayaṃ viṣāderṣye sukhaṃ duḥkhaṃ jayetsamam |
jagadādi śarīrādi nāstyevādau kuto'dya tat || 38 ||
[Analyze grammar]

kāryaṃ cetkāraṇasyaitattathāpi brahmamātrakam |
pratibhāmātramevācchaṃ na tu jñapterghaṭādi sat || 39 ||
[Analyze grammar]

jñānātmikaiva pratibhā jñaptirevākhilaṃ jagat |
jñaptirapyātmatattvaśrīḥ parijñātopaśāmyati || 40 ||
[Analyze grammar]

jñeyābhāve tvanirvācyā śiṣyate śāśvataṃ śivam |
aśarīrādyaviśvātma sarvaṃ śāntamidaṃ tatam || 41 ||
[Analyze grammar]

jñānajñeyajñaptimuktaṃ dṛṣanmaunamiva sthitam |
śāntāntaḥkaraṇāḥ svasthāḥ śilāputrakakośavat || 42 ||
[Analyze grammar]

calantaścālayantaśca jñarūpā eva tiṣṭhata |
ajñeyajñatvasadrūpāḥ sadasatsārarūpiṇaḥ || 43 ||
[Analyze grammar]

ākāśakośaviśadā bhavatā bhavabhūmayaḥ |
yathāsthitaṃ ca tiṣṭhanti gacchantaśca yathāgatam || 44 ||
[Analyze grammar]

yathāprāptaikakarmāṇaḥ saṃpadyante budhāḥ param |
athavā sarvasaṃtyāgaśāntāntaḥkaraṇojjvalāḥ || 45 ||
[Analyze grammar]

ekānteṣveva tiṣṭhantu citrakarmārpitā iva |
saṃkalpaśāntau saṃkalpapuravatsarvadākhilam || 46 ||
[Analyze grammar]

svapnavacca prabuddhasya sadaivāstaṃ gataṃ jagat |
sanetrarūpānubhavaṃ jātito'ndha iva bhramaiḥ || 47 ||
[Analyze grammar]

nirvāṇaṃ varṇayannajñastāpyate'ntarna śāmyati |
kalpanāṃśopadeśena loko'vidyāmayātmanā || 48 ||
[Analyze grammar]

yena kenacidajñatvātkṛtārtho'smīti manyate |
akṛtārthaḥ kṛtārthatvaṃ jānanmaurkhyavimohitaḥ || 49 ||
[Analyze grammar]

vijñāsyatyakṛtārthatvaṃ kṣaṇāntarakadarthanaiḥ |
upāyaṃ kalpanātmānamanupāyaṃ vidurbudhāḥ || 50 ||
[Analyze grammar]

duḥkhadatvānnimeṣeṇa bhāvābhāvaiṣaṇabhramaiḥ |
jagadbhramaṃ parijñāya yadavāsanamāsitam |
virasāśeṣaviṣayaṃ taddhi nirvāṇamucyate || 51 ||
[Analyze grammar]

ākhyāyikārthapratibhānametya saṃvetsyacidvāri bharāddravātmā |
avedyacidrūpamaśeṣamaccha paśyanvinirvāsi jagatsvarūpam || 52 ||
[Analyze grammar]

jātyandharūpānubhavānurūpaṃ yadāgamairbuddhamabodharūpam |
adhaspadīkṛtya tadāntare'sminbodhe nipatyānubhavo bhavābhūḥ || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: