Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLIII

śrīvasiṣṭha uvāca |
ahaṃtādijagaccedaṃ parijñānādasatyatām |
yāti sānubhavo mohātsatyamevānyathādhiyām || 1 ||
[Analyze grammar]

ajñānajvaramuktasya bodhaśītalitātmanaḥ |
etadeva bhaveccihnaṃ yadbhogāmbu na rocate || 2 ||
[Analyze grammar]

alamanyaiḥ parijñānairvācyavācakavibhramaiḥ |
anahaṃvedanāmātraṃ nirvāṇaṃ tadvibhāvyatām || 3 ||
[Analyze grammar]

parijñātā yathā svapne padārthā rasayanti no |
na ca santi tathaivāsminnahaṃ jagadidaṃbhrame || 4 ||
[Analyze grammar]

yathā svabhāvanādyakṣastarau sasvajanaṃ puram |
paśyatyasatyamevaivaṃ jīvaḥ paśyati saṃsṛtim || 5 ||
[Analyze grammar]

vibhramātmā yathā yakṣo yakṣalokaśca te mithaḥ |
sadrūpau susthitau mithyā tathāhaṃtvajagadbhramau || 6 ||
[Analyze grammar]

anāvaraṇato'raṇye yakṣā vibhramarūpiṇaḥ |
yathā sphuranti bhūtāni tathemāni caturdaśa || 7 ||
[Analyze grammar]

bhramamātramahaṃ mithyaiveti buddhvā vibhāvayan |
yakṣo'yakṣatvamāyāti cittaṃ cittattvatāmidam || 8 ||
[Analyze grammar]

nirastakalanāśaṅkaṃ tyāgagrahaṇavarjitam |
avisārisamastecchaṃ śāntamāsva yathāsthitam || 9 ||
[Analyze grammar]

asattāsaṃbhavaṃ dṛśyaṃ draṣṭrātmakamidaṃ tatam |
athavā naiva draṣṭrātma sadavācyaṃ kimāsyate || 10 ||
[Analyze grammar]

vasantarasapūrasya yathā viṭapagulmatā |
svarūpamātrabharitasaṃvidaḥ sargatā tathā || 11 ||
[Analyze grammar]

yadidaṃ jagadābhāsaṃ śuddhaṃ cinmātravedanam |
kātraikatā dvitā kā vā nirvāṇamalamāsyatām || 12 ||
[Analyze grammar]

bhūyatāṃ cinmayavyomnā pīyatāṃ paramo rasaḥ |
sthīyatāṃ vigatāśaṅkaṃ nirvāṇānandanandane || 13 ||
[Analyze grammar]

kimetāsvatiśūnyāsu saṃsārāraṇyabhūmiṣu |
mānavā vātahariṇā bhramatho bhrāntabuddhayaḥ || 14 ||
[Analyze grammar]

jagattrayamarīcyambu vipralabdhāndhabuddhayaḥ |
mā dhāvata gatavyagramāśayopahratāśayāḥ || 15 ||
[Analyze grammar]

rūpālokamanaskāramṛgatṛṣṇāmbupāyinaḥ |
vyarthamāyāsamāyūṃṣi mā mā kṣapayataiṇakāḥ || 16 ||
[Analyze grammar]

jagadgandharvanagaragurugarveṇa naśyatha |
sukharūpāṇi duḥkhāni nāśanāyaiva paśyatha || 17 ||
[Analyze grammar]

jagatkeśoṇḍrakabhrāntyai mā mahāmbaramadhyagam |
avalokayatābhrānte svarūpe pariṇamyatām || 18 ||
[Analyze grammar]

mānavā vātaloloccapatraprāptāmbubhaṅgura |
mānavāsu na cāsvandhagarbhaśayyāsu supyatām || 19 ||
[Analyze grammar]

avirāmamanādyante svabhāve śāntamāsyatām |
draṣṭṭadṛśyadaśādoṣādasvabhāvādvinaśyatām || 20 ||
[Analyze grammar]

ajñāvabuddhaḥ saṃsāraḥ sa hi nāsti manāgapi |
avaśiṣṭaṃ ca yatsatyaṃ tasya nāma na vidyate || 21 ||
[Analyze grammar]

troṭayitvā tu tṛṣṇāyaḥśṛṅkhalāvalitaṃ balāt |
saṃsārapañjaraṃ tiṣṭha sarvasyordhvaṃ mṛgendravat || 22 ||
[Analyze grammar]

ātmātmīyagrahabhrāntiśāntimātrā vimuktatā |
yathā tathā sthitasyāpi so svasattaiva yoginaḥ || 23 ||
[Analyze grammar]

nirvāṇatā'vāsanatā parā'patāpatājñatā |
saṃsārādhvani khinnasya śāntā viśrāmabhūmayaḥ || 24 ||
[Analyze grammar]

tajjñajñāto na mūrkhāṇāṃ mūrkhajñāto na tadvidām |
vidyate jagadartho'sāvavācyārthamayo mithaḥ || 25 ||
[Analyze grammar]

viśvatā bhrāntisaṃśāntau saṃsthitaiva na labhyate |
mahārṇavāmbuvalitā putrikeva payomayī || 26 ||
[Analyze grammar]

bhrāntiśāntau prabuddhasya vinirvāṇasya viśvatā |
yathāsthitaiva galitā vidyate ca yathāsthitam || 27 ||
[Analyze grammar]

nirdagdhatṛṇabhasmālī kvāpi yāti yathānilaiḥ |
satāṃ svabhāvaviśrāmaiḥ kvāpi yāti tathā jagat || 28 ||
[Analyze grammar]

jagadbrahmapadārthasya saṃniveśaḥ sa tūttamaḥ |
brahmaśabdārtharūpātmā na jagacchabdakāryabhāk || 29 ||
[Analyze grammar]

avijñātasya bālasya padārthā yādṛśā ime |
viduṣastādṛśā eva tiṣṭhataḥ kṣīṇavāsanam || 30 ||
[Analyze grammar]

yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī |
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ || 31 ||
[Analyze grammar]

sthitamevā'virāmī yajjāgradasya suṣuptavat |
citrāvalokita iva jāgratyo'sya rasaiṣaṇāḥ || 32 ||
[Analyze grammar]

jātyandharūpānubhavasamaṃ bhuvanavedanam |
bhrāntaprāyamasadrūpaṃ jñasya bhāti na bhāti ca || 33 ||
[Analyze grammar]

vimūḍhaduḥkhaṃ trijagadvimūḍhaviṣayaṃ na sat |
svapne svapnatayā jñāte rūpālokamanaḥkriyāḥ || 34 ||
[Analyze grammar]

na svadante yathā tadvajjāgratsvapre sphurantu mā |
nirvibhāgaḥ samāśvasto'virodhaṃ paramāgataḥ || 35 ||
[Analyze grammar]

āśītalāntaḥkaraṇo nirvāṇo jño'vatiṣṭhate |
tajjñasyākṛṣṭamuktasya samaṃ dhyānaṃ vinā sthitiḥ || 36 ||
[Analyze grammar]

nimnaṃ vinaiva toyasya na saṃbhavati kācana |
artha eva manaskāro mana evārtharañjanam || 37 ||
[Analyze grammar]

eṣa evaiṣa ābhāsaḥ sabāhyābhyantarātmakaḥ |
āsamudraṃ nadīvāhaśatasaṃghamayātmakam || 38 ||
[Analyze grammar]

yathaikaśleṣapiṇḍātma vahatyambu taraṅgiṇām |
sabāhyābhyantarākāramarthānarthamayātmakam || 39 ||
[Analyze grammar]

mana eva sphuratyarthanirbhāsaṃ vyātataṃ tathā |
nāstyarthamanasordvitvaṃ yathā jalataraṅgayoḥ || 40 ||
[Analyze grammar]

ekābhāve dvayoḥ śāntiḥ pavanaspandayoriva |
nūnamekopaśāntyaiva niḥsāre paramārthataḥ || 41 ||
[Analyze grammar]

ekatvādarthamanasī samamevāśu śāmyataḥ |
arthaḥ saṃkalparūpātmā nehitavyo vijānato || 42 ||
[Analyze grammar]

manaśca samyagjñānena śāntirevaṃ bhavettayoḥ |
anaṣṭe naśyataścaitai jñasyārthamanasī svataḥ || 43 ||
[Analyze grammar]

mṛnmaye dviṣati jñānāddviṣadbhāvabhaye yathā |
yathāsaṃkhyaṃ sthite eva jñasyārthamanasī sadā || 44 ||
[Analyze grammar]

kimapyapūrvamevānyatsaṃpanne bhāvarūpiṇi |
saṃhitārthajagatkālo'pyajño'jñaviṣayo'pyasat || 45 ||
[Analyze grammar]

pārśvasuptanarasvapna iva klībāgrayakṣavat |
jñasya sājñaṃ jagannāsti vīrasyeva piśācadhīḥ || 46 ||
[Analyze grammar]

jñamajño bhāvayatyajñaṃ ciraṃ vandhyāpi vardhate |
vinaiva jñātaśabdārthamarthabhāvamivāgatam || 47 ||
[Analyze grammar]

sthitaṃ bodhamanādyantaṃ svabhāvaṃ sargagaṃ viduḥ |
manaḥ śabdārtharahitaṃ vibhāgāntavivarjitam || 48 ||
[Analyze grammar]

bodhavārimanobuddhitaraṅgamiva nirmalam |
kva saṃbhavata evāntaḥ ke vārthamanasī kila || 49 ||
[Analyze grammar]

nirarthikaiva vibhrāntiḥ svabhāvamayamāsyatām |
śuddhabodhasvabhāvasthairākāśamiva śāradaiḥ || 50 ||
[Analyze grammar]

jāgratsvapnasuṣuptāntairmanastvaṃ nānubhūyate |
vidhūyānantanānātvamasadbhāvamanāmaye || 51 ||
[Analyze grammar]

jñeyaṃ rajjurivāśeṣaṃ svabhāve tiṣṭha cidghane |
jñaptirevāntaraṃ bāhyaṃ cārthatvamadhitiṣṭhati || 52 ||
[Analyze grammar]

bījaṃ śākhāphalānīva kvāto'rthamanasī vada |
jñeyāsaṃbhavato jñaptirapyanākhyaṃ padaṃ gatā || 53 ||
[Analyze grammar]

śāntāśeṣaviśeṣātmā tena śeṣo'sti satsvabhāḥ |
artha eva manaskāraḥ sa cābhāvātmako bhramaḥ || 54 ||
[Analyze grammar]

mana evārthasaṃskāraḥ sa cābhāvātmako bhramaḥ |
sarvātmatvādajasyaitadapyakāraṇakaṃ manaḥ || 55 ||
[Analyze grammar]

bhramānubhavato'rthaśca mithyaivāstīva bhāsate |
akāraṇakamevārthanirbhāsaṃ bhāsate manaḥ || 56 ||
[Analyze grammar]

vidyudvilasitākāramasthiraṃ taralāyate |
tvaṃ manaskāramātrātmā saṃsṛtau vibhramāyase || 57 ||
[Analyze grammar]

svabhāvaikaparijñānānnāsi nāpi bhramāyase |
manasaiva hi saṃsāra ātmabodhena śāmyati || 58 ||
[Analyze grammar]

śuktirūpyabhramākāro jano mithyaiva tāmyati |
abhāvabhāvastu paraṃ bodharūpamasaṃsṛtiḥ || 59 ||
[Analyze grammar]

nirvāṇāditarā sattā duḥkhāyāhamiti bhramaḥ |
mṛgatṛṣṇāmburūpo'hamasacchūnyasvarūpakaḥ || 60 ||
[Analyze grammar]

ityevātmaparijñānādahamityeva śāmyati |
jñātvā jñānamayo bhūtvā sabāhyābhyantarārthatām || 61 ||
[Analyze grammar]

gataṃ svamatyajadrūpaṃ taraṅgatvaṃ yathā payaḥ |
mūlaśākhāgraparyantā sattā viṭapino yathā || 62 ||
[Analyze grammar]

nirvikāramalaṃ jñapterjñeyāntaikaiva bhāsate |
yathā yojanalakṣābhamekamevāmalaṃ nabhaḥ || 63 ||
[Analyze grammar]

ekameva tathā jñānaṃ jñeyāntaṃ bhātyakhaṇḍitam |
śūnyatvādekamamalaṃ yathā sarvagameva kham || 64 ||
[Analyze grammar]

tathaikamamalaṃ jñātvā jñānajñeyadaśāsvapi |
ghṛtenātmā ghanībhūya pāṣāṇīkriyate yathā || 65 ||
[Analyze grammar]

citā cetyatayātmaiva svacittīkriyate tathā |
deśakālaṃ vinaivātmā bodhābodhena cittatām || 66 ||
[Analyze grammar]

abuddho nīyate nyāyairekamevaiṣa susthitaḥ |
atra yadyapyabodhādeḥ saṃbhavo nāsti kaścana |
tathāpi kalpyate'traiva bodhanāya parasparam || 67 ||
[Analyze grammar]

mahānubhāvā vigatābhimānā vimūḍhabhāvopaśame galanti |
nirbhrāntayo'nantatayaiva śāntā nityaṃ samādhānamayā bhavanti || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: