Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLI

śrīvasiṣṭha uvāca |
asvabhāvasvabhāvo'yaṃ sarvo'haṃtādivedanaḥ |
svabhāvaikasvabhāvena nirvāṇīkriyatāṃ svayam || 1 ||
[Analyze grammar]

yatrādityo bhavettatra yathālokastathā bhavet |
paraṃ viṣayavairasyaṃ tatra yatra prabuddhadhīḥ || 2 ||
[Analyze grammar]

akartṛkarmakaraṇamadṛśyadraṣṭṛdarśanam |
jagadagrāhyasaṃbhāramabhittau citramutthitam || 3 ||
[Analyze grammar]

na cotthitaṃ kiṃca na vā śānte śāntaṃ yathāsthitam |
anāmayaṃ paraṃ brahma satyamavyayameva tat || 4 ||
[Analyze grammar]

ciccamatkāramātrātmakalpanāraṅgarañjanāḥ |
saṃkhyātuṃ kena śakyante khe jagaccitraputrikāḥ || 5 ||
[Analyze grammar]

rasabhāvavikārāḍhyaṃ nṛtyantyabhinayairnavaiḥ |
paramāṇuprati prāyaḥ khe sphurantyambarātmikāḥ || 6 ||
[Analyze grammar]

sarvartuśekharadharā digbāhulatikākulāḥ |
pātālapādalatikā brahmalokaśirodharāḥ || 7 ||
[Analyze grammar]

candrārkalolanayanāstārotkaratanūruhāḥ |
saptalokāṅgalatikāḥ paritocchāmbarāmbarāḥ || 8 ||
[Analyze grammar]

dvīpāmburāśivalayā lokālokādrimekhalāḥ |
bhūtabhāracalajjīvapravahatprāṇamārutāḥ || 9 ||
[Analyze grammar]

vanopavanavinyāsahārakeyūrabhūṣitāḥ |
purāṇavedavacanāḥ kriyāphalavinodanāḥ || 10 ||
[Analyze grammar]

trijagatputrikānṛtyaṃ yadidaṃ dṛśyate puraḥ |
brahmavāridravatvaṃ tattadbrahmānilavepanam || 11 ||
[Analyze grammar]

asvabhāvasthitaivāsya kāraṇaṃ kāraṇātmakam |
asuṣuptaṃ sthitā svāpe svapnasyeva satīva sā || 12 ||
[Analyze grammar]

asuṣuptasuṣuptasthaḥ svabhāvaṃ bhāvayanbhava |
jāgratyapi gatavyagro mā svapnamidamāśraya || 13 ||
[Analyze grammar]

yajjāgrati suṣuptatvaṃ bodhādarasavāsanam |
taṃ svabhāvaṃ vidustajjñā muktistatpariṇāmitā || 14 ||
[Analyze grammar]

akartṛkarmakaraṇamadṛśyadraṣṭṛdarśanam |
arūpālokamananaṃ sthitaṃ brahma jagattayā || 15 ||
[Analyze grammar]

kānte kāntaṃ prakacati pūrṇe pūrṇaṃ vyavasthitam |
dvitvaikyarahite bhāti dvitvaikyaparivarjitam || 16 ||
[Analyze grammar]

satyaṃ satye sthitaṃ śāntaṃ sargātmanyātmani svayam |
ākāśakośasadṛśaṃ śilājaṭharasaṃnibham || 17 ||
[Analyze grammar]

suratnajaṭharākāraṃ ghanamapyambaropamam |
pratibimbamiva kṣubdhamapyakṣubdhamasacca sat || 18 ||
[Analyze grammar]

bhaviṣyannavanirmāṇaṃ cetasīva sthitaṃ puram |
brahma bṛṃhitabhārūpamabhedīkṛtamānasam || 19 ||
[Analyze grammar]

yathā saṃkalpanagaraṃ saṃkalpānnaiva bhidyate |
tathāyaṃ jagadābhāsaḥ paramārthānna bhidyate || 20 ||
[Analyze grammar]

hemapīṭhamivānekabhaviṣyatsaṃniveśavat |
lakṣyamāṇamapi sphāraṃ śāntamavyayamāsthitam || 21 ||
[Analyze grammar]

ajasranāśotpādāḍhyamekarūpamanāmayam |
anāśotpādamajaramanekamiva kāntimat || 22 ||
[Analyze grammar]

brahmaiva śāntighanabhāvagataṃ vibhāti sargodayena vigatāstamayodayena |
vyomeva śūnyavibhavena galatsvabhāvalābhaṃ prati prasabhameva nanu prabuddhe || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: