Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLI

śrīvasiṣṭha uvāca |
asvabhāvasvabhāvo'yaṃ sarvo'haṃtādivedanaḥ |
svabhāvaikasvabhāvena nirvāṇīkriyatāṃ svayam || 1 ||
[Analyze grammar]

yatrādityo bhavettatra yathālokastathā bhavet |
paraṃ viṣayavairasyaṃ tatra yatra prabuddhadhīḥ || 2 ||
[Analyze grammar]

akartṛkarmakaraṇamadṛśyadraṣṭṛdarśanam |
jagadagrāhyasaṃbhāramabhittau citramutthitam || 3 ||
[Analyze grammar]

na cotthitaṃ kiṃca na vā śānte śāntaṃ yathāsthitam |
anāmayaṃ paraṃ brahma satyamavyayameva tat || 4 ||
[Analyze grammar]

ciccamatkāramātrātmakalpanāraṅgarañjanāḥ |
saṃkhyātuṃ kena śakyante khe jagaccitraputrikāḥ || 5 ||
[Analyze grammar]

rasabhāvavikārāḍhyaṃ nṛtyantyabhinayairnavaiḥ |
paramāṇuprati prāyaḥ khe sphurantyambarātmikāḥ || 6 ||
[Analyze grammar]

sarvartuśekharadharā digbāhulatikākulāḥ |
pātālapādalatikā brahmalokaśirodharāḥ || 7 ||
[Analyze grammar]

candrārkalolanayanāstārotkaratanūruhāḥ |
saptalokāṅgalatikāḥ paritocchāmbarāmbarāḥ || 8 ||
[Analyze grammar]

dvīpāmburāśivalayā lokālokādrimekhalāḥ |
bhūtabhāracalajjīvapravahatprāṇamārutāḥ || 9 ||
[Analyze grammar]

vanopavanavinyāsahārakeyūrabhūṣitāḥ |
purāṇavedavacanāḥ kriyāphalavinodanāḥ || 10 ||
[Analyze grammar]

trijagatputrikānṛtyaṃ yadidaṃ dṛśyate puraḥ |
brahmavāridravatvaṃ tattadbrahmānilavepanam || 11 ||
[Analyze grammar]

asvabhāvasthitaivāsya kāraṇaṃ kāraṇātmakam |
asuṣuptaṃ sthitā svāpe svapnasyeva satīva sā || 12 ||
[Analyze grammar]

asuṣuptasuṣuptasthaḥ svabhāvaṃ bhāvayanbhava |
jāgratyapi gatavyagro mā svapnamidamāśraya || 13 ||
[Analyze grammar]

yajjāgrati suṣuptatvaṃ bodhādarasavāsanam |
taṃ svabhāvaṃ vidustajjñā muktistatpariṇāmitā || 14 ||
[Analyze grammar]

akartṛkarmakaraṇamadṛśyadraṣṭṛdarśanam |
arūpālokamananaṃ sthitaṃ brahma jagattayā || 15 ||
[Analyze grammar]

kānte kāntaṃ prakacati pūrṇe pūrṇaṃ vyavasthitam |
dvitvaikyarahite bhāti dvitvaikyaparivarjitam || 16 ||
[Analyze grammar]

satyaṃ satye sthitaṃ śāntaṃ sargātmanyātmani svayam |
ākāśakośasadṛśaṃ śilājaṭharasaṃnibham || 17 ||
[Analyze grammar]

suratnajaṭharākāraṃ ghanamapyambaropamam |
pratibimbamiva kṣubdhamapyakṣubdhamasacca sat || 18 ||
[Analyze grammar]

bhaviṣyannavanirmāṇaṃ cetasīva sthitaṃ puram |
brahma bṛṃhitabhārūpamabhedīkṛtamānasam || 19 ||
[Analyze grammar]

yathā saṃkalpanagaraṃ saṃkalpānnaiva bhidyate |
tathāyaṃ jagadābhāsaḥ paramārthānna bhidyate || 20 ||
[Analyze grammar]

hemapīṭhamivānekabhaviṣyatsaṃniveśavat |
lakṣyamāṇamapi sphāraṃ śāntamavyayamāsthitam || 21 ||
[Analyze grammar]

ajasranāśotpādāḍhyamekarūpamanāmayam |
anāśotpādamajaramanekamiva kāntimat || 22 ||
[Analyze grammar]

brahmaiva śāntighanabhāvagataṃ vibhāti sargodayena vigatāstamayodayena |
vyomeva śūnyavibhavena galatsvabhāvalābhaṃ prati prasabhameva nanu prabuddhe || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: