Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter II

śrīvasiṣṭha uvāca |
advaitaikyaṃ vimananaṃ śāntamātmanyavasthitam |
yathā paṅkamayaṃ sainyaṃ tathā śivamayaṃ jagat || 1 ||
[Analyze grammar]

manohaṃkārabuddhyādicittameva ca tanmayam |
kālākārakriyāśabdaśaktisaṃdarbhasaṃyutam || 2 ||
[Analyze grammar]

śivapaṅkamayā eva rūpālokamanaḥkramāḥ |
tanmayatvādanantatvādataḥ kiṃ kena cetyate || 3 ||
[Analyze grammar]

mātṛmeyapramāṇādideśakālau digādi ca |
bhāvābhāvavivartādiśivapaṅkamayātmakam || 4 ||
[Analyze grammar]

ahaṃmametyataḥ sārānnetaratparameśvarāt |
asaṃsaktamatistiṣṭha hā śilodaramaunavat || 5 ||
[Analyze grammar]

śrīrāma uvāca |
ahaṃmametyasadrūpaṃ jñasyābhāvayataḥ prabho |
aśubhaṃ karmaṇāṃ tyāgādanuṣṭhānācca kiṃ śubham || 6 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
pṛcchāmi yadahaṃ tattvaṃ kathayāśu mamānagha |
yadi jānāsi tattvena karma tāvatkimucyate || 7 ||
[Analyze grammar]

vistāraḥ karmaṇaḥ kīdṛṅ mūlaṃ tasya ca kiṃ bhavet |
nāśanīyaṃ ca nipuṇaṃ kathaṃ kathaya nāśyate || 8 ||
[Analyze grammar]

śrīrāma uvāca |
yannāśanīyaṃ nipuṇaṃ tannūnaṃ ca vināśyate |
mūlakāṣeṇa bhagavanna śākhādivikartanaiḥ || 9 ||
[Analyze grammar]

śubhāśubhaṃ nāśanīyaṃ svakarma khalu dhīmatā |
mūlakāṣavināśena tacca naṣṭaṃ bhavatyalam || 10 ||
[Analyze grammar]

karmavṛkṣasya vakṣyāmi brahmanmūlāni me śrṛṇu |
yannikāṣeṇa nirmūlo na sa bhūyaḥ prarohati || 11 ||
[Analyze grammar]

dehastāvadayaṃ brahmankarmavṛkṣaḥ samutthitaḥ |
rūḍhaḥ saṃsāravipine vicitrāṅgalatāñcitaḥ || 12 ||
[Analyze grammar]

karmabījaṃ tarorasya sukhaduḥkhaphalāvaleḥ |
kṣaṇatāruṇyakāntasya jarākusumahāsinaḥ || 13 ||
[Analyze grammar]

muhūrtaṃ prati kālogramarkaṭadhvaṃsitākṛteḥ |
nidrāhemantajaṭharalīnasvapnadalodgateḥ || 14 ||
[Analyze grammar]

svavārdhakaśaracchāntaśīrṇehāparṇasaṃtateḥ |
jagajjaṃgalajātasya kalatropatṛṇāvaleḥ || 15 ||
[Analyze grammar]

pallavāvayavā hastapādapṛṣṭhādayo'ruṇāḥ |
patrāṇi tanuvṛttāni surekhāṇi calāni ca || 16 ||
[Analyze grammar]

aruṇāḥ pavanālolā mṛdvyo masṛṇamūrtayaḥ |
snāyvasthidigdhasarasā aṅgulyo bālapallavāḥ || 17 ||
[Analyze grammar]

mṛdvyo masṛṇatīkṣṇāgrā vṛttā rūḍhāḥ punaḥpunaḥ |
dvitīyendukalākārāḥ kalikā nakhapaṅktayaḥ || 18 ||
[Analyze grammar]

karmaṇaḥ pariphullasya deharūpatayeti hi |
karmendriyāṇi mūlāni duṣṭāni granthimanti ca || 19 ||
[Analyze grammar]

sthirāsthigranthinaddhāni paṅkamagnātmakāni ca |
vāsanārasapītāni nijaraktarasāni ca || 20 ||
[Analyze grammar]

gulphavanti dṛḍhāṅgāni sutvañci masṛṇāni ca |
teṣāmapi ca mūlāni viddhi buddhīndriyāṇi hi || 21 ||
[Analyze grammar]

sudūramapi jātāni pañcastambāni tāni tu |
vāsanāpaṅkamagnāni rasavanti mahānti ca || 22 ||
[Analyze grammar]

teṣāṃ mūlaṃ bṛhatstambhaṃ mano vyāptajagattrayam |
pañcasrotaḥśirākṛṣṭamuktānantarasadravam || 23 ||
[Analyze grammar]

tasya mūlaṃ vidurjīvaṃ cetyonmukhacidātmakam |
cetyasya cetanaṃ mūlaṃ sarvamūlaikakāraṇam || 24 ||
[Analyze grammar]

citestu brahma mūlaṃ yattasya mūlaṃ na vidyate |
anākhyatvādanantatvācchuddhatvātsatyarūpiṇaḥ || 25 ||
[Analyze grammar]

sarveṣāṃ karmaṇāmevaṃ vedanaṃ bījamuttamam |
svarūpaṃ cetayitvāntastataḥ spandaḥ pravartate || 26 ||
[Analyze grammar]

mune cetanamevādyaṃ karmaṇāṃ bījamucyate |
tasminsati mahāśākho jāyate dehaśālmaliḥ || 27 ||
[Analyze grammar]

etaccetanaśabdārthabhāvanāvalitaṃ yadi |
tatkarma bījatāmeti no cetsatparamaṃ padam || 28 ||
[Analyze grammar]

citiścetanaśabdārthabhāvanāvalitā yadi |
tatkarma bījatāmeti no cedādyaṃ paraṃ padam || 29 ||
[Analyze grammar]

tasmādvedanameveha karma kāraṇamākṛteḥ |
yadetatkarmaṇāṃ proktaṃ tvayaivoktaṃ munīśvara || 30 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
asya rāghava sūkṣmasya karmaṇo vedanātmanaḥ |
kastyāgaḥ kimanuṣṭhānaṃ yāvaddehamiti sthitam || 31 ||
[Analyze grammar]

yaccetyate nu tenāśu bahirantaśca bhūyate |
satyākāramasatyaṃ vā bhavatvāhitavibhramam || 32 ||
[Analyze grammar]

na cetyate cettadalaṃ bhramādasmādvimucyate |
bhramaḥ satyo'stvasatyo vā kiṃ vicāraṇayānayā || 33 ||
[Analyze grammar]

etaccetanamevāntarvikasatyudbhavabhramaiḥ |
vāsanecchāmanaḥkarmasaṃkalpādyabhidhātmabhiḥ || 34 ||
[Analyze grammar]

prabuddhasyāprabuddhasya dehino dehagehake |
ādehaṃ vidyate cittaṃ tyāgastasya na vidyate || 35 ||
[Analyze grammar]

jīvatāṃ tasya saṃtyāgaḥ kathaṃ nāmopapadyate |
kevalaṃ karmaśabdārthabhāvanābhāvane sati || 36 ||
[Analyze grammar]

karmākarmatvamutsṛjya svayameva bhavatyajam |
asaṃbhavati saṃtyāge karmaṇo yaḥ karoti hi || 37 ||
[Analyze grammar]

idaṃ kartavyatātyāgaṃ na kiṃcittena tatkṛtam |
bodhādidaṃtāsaṃvitteḥ svayaṃ vilayanāttu yat || 38 ||
[Analyze grammar]

jagatastaṃ vidustyāgamasaṅgaṃ mokṣameva ca |
vedanaṃ sati saṃvedye sargādāveva vedyadṛk || 39 ||
[Analyze grammar]

notpannā vidyate naiva tasmātkiṃ kveva vedanam |
vedyonmukhatvaṃ saṃtyajya rūpaṃ yadvedanasya vai || 40 ||
[Analyze grammar]

na vedanaṃ tanno karma tacchāntaṃ brahma kathyate |
cetanaṃ procyate karma saṃsṛtyābhravikāsitam || 41 ||
[Analyze grammar]

acetanaṃ vidurmokṣaṃ jñaṃ pratyevopadeśagīḥ |
tyāgo hi karmaṇāṃ tasmādādehaṃ nopapadyate || 42 ||
[Analyze grammar]

yaistu saṃpūjyate karma tanmūlaṃ tairna mucyate |
mūlaṃ svakarmaṇaḥ saṃvinmanaso vāsanātmanaḥ || 43 ||
[Analyze grammar]

sā cādehaṃ samucchettumṛte bodhānna śakyate |
rāma kevalameṣāntaḥ karmamūlakarā parā || 44 ||
[Analyze grammar]

sūkṣmasaṃvidasaṃvittyā svayatnena nikṛntyate |
yena saṃvidasaṃvittyā svayatnena vicāryate || 45 ||
[Analyze grammar]

tena saṃsṛtivṛkṣasya mūlakāṣo vitanyate || 46 ||
[Analyze grammar]

acetanākāśamananyadekaṃ tadevamasti tvidamarthahīnam |
tadvyomarūpaṃ yata etadevaṃ nirāmayaṃ cetanasāramāhuḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter II

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: