Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter III

śrīrāma uvāca |
avedanaṃ vedanasya munīndra kriyate katham |
nāsato vidyate bhāvo nābhāvo vidyate sataḥ || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
nāsato vidyate bhāvo nābhāvo vidyate sataḥ |
yadā tadaiva sukaraṃ vedanāvedanaṃ svayam || 2 ||
[Analyze grammar]

etau vedanaśabdārthau rajjusarpabhramopamau |
asatyāvuditau viddhi mṛgatṛṣṇāmbhasā samau || 3 ||
[Analyze grammar]

abodhastvanayoḥ śreyānbodho duḥkhāya caitayoḥ |
tasmātsadeva buddhyasva mā'sadbuddhyasva rāghava || 4 ||
[Analyze grammar]

jantorvedanaśabdārthabodho duḥkhakaraḥ paraḥ |
niṣkṛtya jñaptiśabdārthabodhaṃ tiṣṭha yathāsthitam || 5 ||
[Analyze grammar]

sarvāvabodhāvasare jñaptiśabdārthayoriha |
nirvāṇodaya ityeva paramomiti śāmyatām || 6 ||
[Analyze grammar]

śubhāśubhātmakarma svaṃ nāśanīyaṃ vivekinā |
tannāstītyavabodhena tattvajñānena sidhyati || 7 ||
[Analyze grammar]

karmamūlanikāṣeṇa saṃsāraḥ pariśāmyati |
suvicāritamanviṣṭaṃ yāvatkarma na vidyate || 8 ||
[Analyze grammar]

cidrūpo bilvamajjāntaścittasaṃjñāṃ yadātmani |
karoti tadyathā bilvānna svalpamapi bhidyate || 9 ||
[Analyze grammar]

na yathā saṃniveśāntaḥ saṃniveśastataḥ pṛthak |
tathā nabhorthādi pṛthaṅ na parasmānmanāgapi || 10 ||
[Analyze grammar]

yadevāmbhastadevāntardravatvamapṛthagyathā |
cittvameva tathā cittaṃ tadrūpatvāttadarthayoḥ || 11 ||
[Analyze grammar]

yathā dravatvaṃ payasi yathā''lokaśca tejasi |
tathā brahmaṇyatadbhāvaṃ cittvaṃ cittaṃ ca vidyate || 12 ||
[Analyze grammar]

cetanaṃ karma tatsvāntarnnirmūlaṃ bhramayakṣavat |
udetyahetukaṃ taccennoditaṃ tanna vidyate || 13 ||
[Analyze grammar]

cetanaṃ karma taccetadbhāti spanda ivānilaḥ |
ahetukaṃ yadātmaitadbahirantaśca sārthadhīḥ || 14 ||
[Analyze grammar]

vistāraḥ karmaṇāṃ dehaḥ so'haṃtātmā sasaṃsṛtiḥ |
acetanānahantvena śāmyatyaspandavātavat || 15 ||
[Analyze grammar]

acetanādanantātmā bhūtvā jño'pyupalopamaḥ |
saṃsāramūlakaṣaṇaṃ kuru kroḍamukhāgravat || 16 ||
[Analyze grammar]

karmabījakalākośatyāga evaṃ kṛto bhavet |
nānyathā rāghavāntaste śāntamastu sadā sthitam || 17 ||
[Analyze grammar]

karmabījakalātyāge tvetasmāditarātmani |
avidyamāne jīvasya tajjñairviditavastubhiḥ || 18 ||
[Analyze grammar]

śāntairna gṛhyate kiṃcinna ca saṃtyajyate'pi ca |
tyāgādānena jānanti tatastaiḥ śāntamānasam || 19 ||
[Analyze grammar]

ākāśaśūnyahṛdayairjñairyathāsthitamāsyate |
kriyate ca yathāprāptaṃ nāpyetaiḥ kriyatepi ca || 20 ||
[Analyze grammar]

pravāhapatitaṃ sarvaṃ spandate śāntamānasam |
teṣāṃ karmendriyāṇyevamardhasaṃsuptabālavat || 21 ||
[Analyze grammar]

rase nirvāsane labdhe rasā apyatinīrasāḥ |
nāntastiṣṭhanti na bahirajñānanipuṇā iva || 22 ||
[Analyze grammar]

karmaṇo vedanaṃ tyāgaḥ sa ca siddhaḥ prabodhataḥ |
avastu netareṇārthaḥ kiṃ kṛtenākṛtena vā || 23 ||
[Analyze grammar]

avedanamasaṃvedyaṃ yadavāsanamāsitam |
śāntaṃ samamanullekhaṃ sa karmatyāga ucyate || 24 ||
[Analyze grammar]

apunaḥsmaraṇaṃ samyak ciravismṛtakarma tat |
sthitaṃ stambhodarasamaṃ sa karmatyāga ucyate || 25 ||
[Analyze grammar]

atyāgaṃ tyāgamiti ye kurvate vyarthabodhinaḥ |
sā bhuṅkte tānpaśūnajñānkarmatyāgapiśācikā || 26 ||
[Analyze grammar]

samūlakarmasaṃtyāgenaiva ye śāntimāsthitāḥ |
naiva teṣāṃ kṛtenārtho nākṛteneha kaścana || 27 ||
[Analyze grammar]

samūlamalamuddhṛtya karmabījakalāmiti |
nityamekasamādhānāstajjñāstiṣṭhantyataḥ sukham || 28 ||
[Analyze grammar]

pravāhapatite kārye īṣatspandā atanmayāḥ |
ghūrṇamānā iva kṣībā yantrasaṃcāritā iva || 29 ||
[Analyze grammar]

mokṣalakṣmyā vilāsinyā vyasanopahatā iva |
ardhasuptaprabuddhābhāḥ kāmapyavanimāgatāḥ || 30 ||
[Analyze grammar]

yatsamūlaṃ parityaktaṃ tattyaktamiti kathyate |
amūlakāṣastyāgo yaḥ sa śākhālavanopamaḥ || 31 ||
[Analyze grammar]

akṛṣṭamūlaśākhāgralavanaḥ karmapādapaḥ |
punaḥ śākhāsahasreṇa duḥkhāya parivardhate || 32 ||
[Analyze grammar]

avedanātmanā tena karmatyāgo'ṅga sidhyati |
krameṇa netareṇāta etadevāharanbhava || 33 ||
[Analyze grammar]

ye tvevaṃ karmasaṃtyāgamakṛtvānyatprakurvate |
atyāgaṃ tyāgarūpātma gaganaṃ mārayanti te || 34 ||
[Analyze grammar]

bodhātmakatayā karmatyāgaḥ saṃpadyate svayam |
dagdhabījā niricchoccairakriyaiva bhavetkriyā || 35 ||
[Analyze grammar]

buddhīndriyehitaṃ karma saphalaṃ rasabhāvanāt |
veṣṭitavyaṃ kudāmneva spando'nyo niṣphalo'ṅgajaḥ || 36 ||
[Analyze grammar]

karmatyāge sthite bodhājjīvanmukto vivāsanaḥ |
gṛhe tiṣṭhatvaraṇye vā śāmyatvabhyetu vodayam || 37 ||
[Analyze grammar]

gehamevopaśāntasya vijanaṃ dūrakānanam |
aśāntasyāpyaraṇyāni vijanā sajanā purī || 38 ||
[Analyze grammar]

pariśāntamaterjñasya svapne'pyaprāptamānavā |
nirmalā vitatā hṛdyā hṛdyeva vanabhūmikā || 39 ||
[Analyze grammar]

jñasya nirvāṇadṛśyasya nispandārthā nabhomayī |
śāntāśeṣaviśeṣārthā jagadeva mahāṭavī || 40 ||
[Analyze grammar]

anantasaṃkalpavato hṛdayasthajagatsthiteḥ |
hṛdyevāvartate bhūmirajñasyākhilasāgarā || 41 ||
[Analyze grammar]

janasyājñasya dīnasya vividhadvandvasaṃkaṭā |
sārambhā vividhākārā hṛdyeva grāmamaṇḍalī || 42 ||
[Analyze grammar]

vividhakāryavikāradaśāmayī sapurapattanamaṇḍalaparvatā |
mukurakośa iva pratibimbitā hṛdi bhavatyamalā maline mahī || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter III

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: