Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter I

śrīrāma uvāca |
naiṣkarmyātkalpanātyāgāttanuḥ patati dehinaḥ |
kathametadato brahmansaṃbhavatyāśu jīvataḥ || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
jīvataḥ kalpanātyāgo yujyate na tvajīvataḥ |
rūpamasya yathātattvaṃ śrṛṇu śravaṇabhūṣaṇam || 2 ||
[Analyze grammar]

ahaṃbhāvanamevāhuḥ kalpanaṃ kalpanāvidaḥ |
nabhorthabhāvanaṃ tasya saṃkalpatyāga ucyate || 3 ||
[Analyze grammar]

padārtharasamevāhuḥ kalpanaṃ kalpanāvidaḥ |
nabhorthabhāvanaṃ tasya saṃkalpatyāga ucyate || 4 ||
[Analyze grammar]

idaṃ vastviti saṃvegamāhuḥ kalpanamuttamāḥ |
nabhorthabhāvanaṃ tasya saṃkalpatyāga ucyate || 5 ||
[Analyze grammar]

smaraṇaṃ viddhi saṃkalpaṃ śivamasmaraṇaṃ viduḥ |
tacca prāganubhūtaṃ ca nānubhūtaṃ ca bhāvyate || 6 ||
[Analyze grammar]

anubhūtāṃ nānubhūtāṃ smṛtiṃ vismṛtya kāṣṭhavat |
sarvamevāśu vismṛtya gūḍhastiṣṭha mahāmate || 7 ||
[Analyze grammar]

sarvāsmaraṇamātrātmā tiṣṭhāyāteṣu karmasu |
ardhasuptaśiśuspanda ivābhyastopapattiṣu || 8 ||
[Analyze grammar]

niḥsaṃkalpapravāheṇa cakraṃ praspandate yathā |
spandasvakarmasvanaghaprāksaṃskāravaśāttathā || 9 ||
[Analyze grammar]

avidyamānacittastvaṃ sattvasaṃskāramāgataḥ |
pravāhapatiteṣveva spandasva sveṣu karmasu || 10 ||
[Analyze grammar]

ūrdhvabāhurviraumyeṣa na ca kaścicchṛṇoti me |
asaṃkalpaḥ paraṃ śreyaḥ sa kimantarna bhāvyate || 11 ||
[Analyze grammar]

aho mohasya māhātmyaṃ yadayaṃ sarvaduḥkhahā |
cintāmaṇirvicārākhyo hṛtstho'pi tyajyate janaiḥ || 12 ||
[Analyze grammar]

avedanamasaṃkalpastanmayenaiva bhūyatām |
etāvatparamaṃ śreyaḥ svayamevānubhūyatām || 13 ||
[Analyze grammar]

kila tūṣṇīṃ sthitenaiva tatpadaṃ prāpyate param |
paramaṃ yatra sāmrājyamapi rāma tṛṇāyate || 14 ||
[Analyze grammar]

gamyadeśaikaniṣṭhasya yathā pānthasya pādayoḥ |
spando vigatasaṃkalpastathā spandasva karmasu || 15 ||
[Analyze grammar]

sarvakarmaphalābhogamalaṃ vismṛtya suptavat |
pravāhapatite kārye spandasva gatavedanam || 16 ||
[Analyze grammar]

spandasvākṛtasaṃkalpaṃ sukhaduḥkhānyabhāvayan |
pravāhapatite kārye ceṣṭitonmuktaśaṣpavat || 17 ||
[Analyze grammar]

rasabhāvanamantaste mālaṃ bhavatu karmasu |
dāruyantramayasyeva parārthamiva kurvataḥ || 18 ||
[Analyze grammar]

nīrasā eva te santu samastendriyasaṃvidaḥ |
ākāramātrasaṃlakṣyā hemantartau latā iva || 19 ||
[Analyze grammar]

bodhārkapītarasayā spandan ṣaḍvargasattayā |
yantraspandopamastiṣṭha vallyeva śiśire drumaḥ || 20 ||
[Analyze grammar]

cidāntararasānyeva pravṛttānyapi dhāraya |
svayatnenendriyāṇyāśu hemantartustarūniva || 21 ||
[Analyze grammar]

sarasendriyavṛtteste kurvato'kurvatastathā |
saṃsārānarthasārtho'yaṃ na kadācana śāmyati || 22 ||
[Analyze grammar]

niḥsaṃkalpamarujjvālāyantrāmbuspandavadyadi |
spandase tadanantāya śreyase parikalpase || 23 ||
[Analyze grammar]

etadeva paraṃ dhairyaṃ janmajvaranivāraṇam |
yadavāsanamabhyastā nijakarmasu kartṛtā || 24 ||
[Analyze grammar]

avāsanamasaṃkalpaṃ yathāprāptānuvṛttimān |
śanaiścakrabhramābhoga iva spandasva karmasu || 25 ||
[Analyze grammar]

mā karmaphalabuddhirbhūrmā te saṅgo'stvakarmaṇi |
ubhayaṃ vā tyajaitattvamubhayaṃ vā samāśraya || 26 ||
[Analyze grammar]

bahunātra kimuktena saṃkṣepādidamucyate |
saṃkalpanaṃ manobandhastadabhāvo vimuktatā || 27 ||
[Analyze grammar]

neha kāryaṃ na vā'kāryamasti kiṃcinna kutracit |
sarvaṃ śivamajaṃ śāntamanantaṃ prāgvadāsyatām || 28 ||
[Analyze grammar]

paśyankarmaṇyakarmatvamakarmaṇi ca karmatām |
yathābhūtārthacidrūpaḥ śāntamāsva yathāsukham || 29 ||
[Analyze grammar]

avedanaṃ viduryogaṃ cittakṣayamakṛtrimam |
atyantaṃ tanmayo bhūtvā tathā tiṣṭha yathāsi bhoḥ || 30 ||
[Analyze grammar]

same śānte śive sūkṣme dvaitaikyaparivarjite |
tate'nante pare śuddhe kiṃ kena kila khidyate || 31 ||
[Analyze grammar]

nodetu tvayi saṃkalpo marubhūmāvivāṅkuraḥ |
icchā nodetu bhavati latikevopalodare || 32 ||
[Analyze grammar]

avedanasya śāntasya jīvato vāpyajīvataḥ |
neha kiṃcitkṛtenārtho nākṛtenāpi kaścana || 33 ||
[Analyze grammar]

yatkarmākarma śānte'ntaḥ śāśvatābhedarūpiṇi |
na karmaṇi ca karmāṇi na kartaryapi kartṛtā || 34 ||
[Analyze grammar]

ahaṃmameti saṃvidanna duḥkhato vimucyase |
asaṃvidanvimucyase yadīpsitaṃ tadācara || 35 ||
[Analyze grammar]

ahaṃ mameti nāstyalaṃ yadasti tacchivaṃ param |
parātparaṃ tvidaṃ śivādaśabdamartharūpakam || 36 ||
[Analyze grammar]

yaddṛśyate jagadidaṃ khalu kiṃcidetadhemno'ṅgadatvamiva bhāti na vidyamānam |
asya kṣayaṃ viduravedanameva paścātsatyaṃ tadeva paramārthamathāvaśiṣṭam || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter I

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: