Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXIX

śrīvasiṣṭha uvāca |
ityuktvā rākṣasī praśnānsā vaktumupacakrame |
ucyatāmiti rājñokte tānimānśṛṇu rāghava || 1 ||
[Analyze grammar]

rākṣasyuvāca |
ekasyānekasaṃkhyasya kasyāṇorambudheriva |
antarbrahmāṇḍalakṣāṇi līyante budbudā iva || 2 ||
[Analyze grammar]

kimākāśamanākāśaṃ na kiṃcitkiṃcideva kim |
ko'hamevāsi saṃpannaḥ ko bhavānapyahaṃ sthitaḥ || 3 ||
[Analyze grammar]

gacchanna gacchati ca kaḥ ko'tiṣṭhannapi tiṣṭhati |
kaścetano'pi pāṣāṇaḥ kaścidvyomni vicitrakṛt || 4 ||
[Analyze grammar]

vahnitāmajahaccaiva kaśca vahniradāhakaḥ |
avahnerjāyate vahniḥ kasmādrājannirantaram || 5 ||
[Analyze grammar]

acandrārkāgnitāro'pi ko'vināśaḥ prakāśakaḥ |
anetralabhyātkasmācca prakāśaḥ saṃpravartate || 6 ||
[Analyze grammar]

latāgulmāṅkurādīnāṃ jātyandhānāṃ tathaiva ca |
anyeṣāmapyanakṣāṇāmālokaḥ ka ivottamaḥ || 7 ||
[Analyze grammar]

janakaḥ ko'mbarādīnāṃ sattāyāḥ kaḥ svabhāvadaḥ |
ko jagadratnakośaḥ syātkasya kośo maṇerjagat || 8 ||
[Analyze grammar]

ko'ṇustamaḥprakāśaḥ syātko'ṇurasti ca nāsti ca |
ko'ṇurdūre'pyadūre ca ko'ṇureva mahāgiriḥ || 9 ||
[Analyze grammar]

nimeṣa eva kaḥ kalpaḥ kaḥ kalpo'pi nimeṣakaḥ |
kiṃ pratyakṣamasadrūpaṃ kiṃ cetanamacetanam || 10 ||
[Analyze grammar]

kaśca vāyuravāyuśca kaḥ śabdo'śabda eva kaḥ |
kaḥ sarvaṃ na ca kiṃcicca ko'haṃ nāhaṃ ca kiṃ bhavet || 11 ||
[Analyze grammar]

kiṃ prayatnaśataprāpyaṃ labdhvāpi bahujanmani |
labdhaṃ na kiṃcidbhavati kiṃtu sarvaṃ na labhyate || 12 ||
[Analyze grammar]

svasthena jīvitenoccaiḥ kenātmaivāpahāritaḥ |
kenāṇunāntaḥ kriyate merustribhuvanaṃ tṛṇam || 13 ||
[Analyze grammar]

kenāpyaṇukamātreṇa pūritā śatayojanī |
ko'ṇureva bhavanmāti na yojanaśateṣvapi || 14 ||
[Analyze grammar]

kenālokanamātreṇa jagadvālaḥ pranāṭyate |
kasyāṇorudare santi kilāvanibhṛtāṃ ghaṭāḥ || 13 ||
[Analyze grammar]

aṇutvamajahatko'ṇurmeroḥ sthūlatarākṛtiḥ |
vālāgraśatabhāgātmā ko'ṇuruccaiḥ śiloccayaḥ || 16 ||
[Analyze grammar]

ko'ṇuḥ prakāśatamasāṃ dīpaḥ prakaṭanapradaḥ |
kasyāṇorudare santi samagrānubhavāṇavaḥ || 17 ||
[Analyze grammar]

ko'ṇuratyantaniḥsvādurapi saṃsvadate'niśam |
kena saṃtyajatā sarvamaṇunā sarvamāśritam || 18 ||
[Analyze grammar]

kenātmācchādanāśaktenāṇunācchāditaṃ jagat |
jagallaye na kasyāṇoḥ sadbhūtamapi jīvati || 19 ||
[Analyze grammar]

ajātāvayavaḥ ko'ṇuḥ sahasrakaralocanaḥ |
ko nimeṣo mahākalpaḥ kalpakoṭiśatāni ca || 20 ||
[Analyze grammar]

aṇau jaganti tiṣṭhanti kasminbīja iva drumaḥ |
bījāni niṣkalāntāni sphuṭānyanuditānyapi || 21 ||
[Analyze grammar]

kalpaḥ kasya nimeṣasya bījasyevāntarasthitaḥ |
kaḥ prayojanakartṛtvamapyanāśritya kārakaḥ || 22 ||
[Analyze grammar]

dṛśyasaṃpattaye draṣṭā svātmānaṃ dṛśyatāṃ nayan |
dṛśyaṃ paśyansvamātmānaṃ ko hi paśyatyanetravān || 23 ||
[Analyze grammar]

antargalitadṛśyaṃ ca ka ātmānamakhaṇḍitam |
dṛśyāsaṃpattaye paśyanpuro dṛśyaṃ na paśyati || 24 ||
[Analyze grammar]

ātmānaṃ darśanaṃ dṛśyaṃ ko bhāsayati dṛśyavat |
kaṭakādīni hemneva vikīrṇaṃ kena ca trayam || 25 ||
[Analyze grammar]

kasmānna kiṃcicca pṛthagūrmyādīva mahāmbhasaḥ |
kasyecchayā pṛthakcāsti vīciteva mahāmbhasaḥ || 26 ||
[Analyze grammar]

dikkālādyanavacchinnādekasmādasataḥ sataḥ |
dvaitamapyapṛthakkasmāddravateva mahāmbhasaḥ || 27 ||
[Analyze grammar]

ātmānaṃ darśanaṃ dṛśyaṃ sadasacca jagattrayam |
ko'ntarbījamivāntasthaṃ sthitaḥ kṛtvā trikālagaḥ || 28 ||
[Analyze grammar]

bhūtaṃ bhavadbhaviṣyacca jagadvṛndaṃ bṛhadbhramam |
nityaṃ samasya kasyāntarbījasyāntariva drumaḥ || 29 ||
[Analyze grammar]

bījaṃ drumatayevāśu drumo bījatayeva ca |
svamekamajahadūpamudetyanudito'pi kaḥ || 30 ||
[Analyze grammar]

bisatanturmahāmerurbho rājanyadapekṣayā |
tasya kasyodare santi merumandarakoṭayaḥ || 31 ||
[Analyze grammar]

kenedamātatamanekacideva viśvaṃ kiṃsāra evamativalgasi haṃsi pāsi |
kiṃdarśanena na bhavasyathavā sadaiva nūnaṃ bhavasyamaladṛgvadanaḥ svaśāntyai || 32 ||
[Analyze grammar]

eṣo'sau pragalatu saṃśayo mamoccaiścittaśrīmukhamihikāmalānulepaḥ |
yasyāgre na galati saṃśayaḥ samūlo naivāsau kvacidapi paṇḍitoktimeti || 33 ||
[Analyze grammar]

evaṃ me yadi na vineṣyathaḥ kramoktaṃ saṃśāntaṃ laghutarasaṃśayaṃ subuddhī |
tadrakṣojaraṭhahutāśanendhanatvaṃ nirvighnaṃ jhaṭiti gamiṣyathaḥ kṣaṇena || 34 ||
[Analyze grammar]

paścāttāṃ janapadamaṇḍalīṃ samantādbhāvatkīmurujaṭharā kṣaṇādgrase'ham |
evaṃ te bhavatu surājateti manye mūrkhāṇāmatirasa eva saṃkṣayāya || 35 ||
[Analyze grammar]

ityuktvā vipulagabhīrameghanādaprollāsaprakaṭagirā niśācarī sā |
tūṣṇīmapyativikaṭākṛtistadāsīcchuddhāntaḥ śaradamalābhramaṇḍalīva || 36 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: