Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXIX

śrīvasiṣṭha uvāca |
ityuktvā rākṣasī praśnānsā vaktumupacakrame |
ucyatāmiti rājñokte tānimānśṛṇu rāghava || 1 ||
[Analyze grammar]

rākṣasyuvāca |
ekasyānekasaṃkhyasya kasyāṇorambudheriva |
antarbrahmāṇḍalakṣāṇi līyante budbudā iva || 2 ||
[Analyze grammar]

kimākāśamanākāśaṃ na kiṃcitkiṃcideva kim |
ko'hamevāsi saṃpannaḥ ko bhavānapyahaṃ sthitaḥ || 3 ||
[Analyze grammar]

gacchanna gacchati ca kaḥ ko'tiṣṭhannapi tiṣṭhati |
kaścetano'pi pāṣāṇaḥ kaścidvyomni vicitrakṛt || 4 ||
[Analyze grammar]

vahnitāmajahaccaiva kaśca vahniradāhakaḥ |
avahnerjāyate vahniḥ kasmādrājannirantaram || 5 ||
[Analyze grammar]

acandrārkāgnitāro'pi ko'vināśaḥ prakāśakaḥ |
anetralabhyātkasmācca prakāśaḥ saṃpravartate || 6 ||
[Analyze grammar]

latāgulmāṅkurādīnāṃ jātyandhānāṃ tathaiva ca |
anyeṣāmapyanakṣāṇāmālokaḥ ka ivottamaḥ || 7 ||
[Analyze grammar]

janakaḥ ko'mbarādīnāṃ sattāyāḥ kaḥ svabhāvadaḥ |
ko jagadratnakośaḥ syātkasya kośo maṇerjagat || 8 ||
[Analyze grammar]

ko'ṇustamaḥprakāśaḥ syātko'ṇurasti ca nāsti ca |
ko'ṇurdūre'pyadūre ca ko'ṇureva mahāgiriḥ || 9 ||
[Analyze grammar]

nimeṣa eva kaḥ kalpaḥ kaḥ kalpo'pi nimeṣakaḥ |
kiṃ pratyakṣamasadrūpaṃ kiṃ cetanamacetanam || 10 ||
[Analyze grammar]

kaśca vāyuravāyuśca kaḥ śabdo'śabda eva kaḥ |
kaḥ sarvaṃ na ca kiṃcicca ko'haṃ nāhaṃ ca kiṃ bhavet || 11 ||
[Analyze grammar]

kiṃ prayatnaśataprāpyaṃ labdhvāpi bahujanmani |
labdhaṃ na kiṃcidbhavati kiṃtu sarvaṃ na labhyate || 12 ||
[Analyze grammar]

svasthena jīvitenoccaiḥ kenātmaivāpahāritaḥ |
kenāṇunāntaḥ kriyate merustribhuvanaṃ tṛṇam || 13 ||
[Analyze grammar]

kenāpyaṇukamātreṇa pūritā śatayojanī |
ko'ṇureva bhavanmāti na yojanaśateṣvapi || 14 ||
[Analyze grammar]

kenālokanamātreṇa jagadvālaḥ pranāṭyate |
kasyāṇorudare santi kilāvanibhṛtāṃ ghaṭāḥ || 13 ||
[Analyze grammar]

aṇutvamajahatko'ṇurmeroḥ sthūlatarākṛtiḥ |
vālāgraśatabhāgātmā ko'ṇuruccaiḥ śiloccayaḥ || 16 ||
[Analyze grammar]

ko'ṇuḥ prakāśatamasāṃ dīpaḥ prakaṭanapradaḥ |
kasyāṇorudare santi samagrānubhavāṇavaḥ || 17 ||
[Analyze grammar]

ko'ṇuratyantaniḥsvādurapi saṃsvadate'niśam |
kena saṃtyajatā sarvamaṇunā sarvamāśritam || 18 ||
[Analyze grammar]

kenātmācchādanāśaktenāṇunācchāditaṃ jagat |
jagallaye na kasyāṇoḥ sadbhūtamapi jīvati || 19 ||
[Analyze grammar]

ajātāvayavaḥ ko'ṇuḥ sahasrakaralocanaḥ |
ko nimeṣo mahākalpaḥ kalpakoṭiśatāni ca || 20 ||
[Analyze grammar]

aṇau jaganti tiṣṭhanti kasminbīja iva drumaḥ |
bījāni niṣkalāntāni sphuṭānyanuditānyapi || 21 ||
[Analyze grammar]

kalpaḥ kasya nimeṣasya bījasyevāntarasthitaḥ |
kaḥ prayojanakartṛtvamapyanāśritya kārakaḥ || 22 ||
[Analyze grammar]

dṛśyasaṃpattaye draṣṭā svātmānaṃ dṛśyatāṃ nayan |
dṛśyaṃ paśyansvamātmānaṃ ko hi paśyatyanetravān || 23 ||
[Analyze grammar]

antargalitadṛśyaṃ ca ka ātmānamakhaṇḍitam |
dṛśyāsaṃpattaye paśyanpuro dṛśyaṃ na paśyati || 24 ||
[Analyze grammar]

ātmānaṃ darśanaṃ dṛśyaṃ ko bhāsayati dṛśyavat |
kaṭakādīni hemneva vikīrṇaṃ kena ca trayam || 25 ||
[Analyze grammar]

kasmānna kiṃcicca pṛthagūrmyādīva mahāmbhasaḥ |
kasyecchayā pṛthakcāsti vīciteva mahāmbhasaḥ || 26 ||
[Analyze grammar]

dikkālādyanavacchinnādekasmādasataḥ sataḥ |
dvaitamapyapṛthakkasmāddravateva mahāmbhasaḥ || 27 ||
[Analyze grammar]

ātmānaṃ darśanaṃ dṛśyaṃ sadasacca jagattrayam |
ko'ntarbījamivāntasthaṃ sthitaḥ kṛtvā trikālagaḥ || 28 ||
[Analyze grammar]

bhūtaṃ bhavadbhaviṣyacca jagadvṛndaṃ bṛhadbhramam |
nityaṃ samasya kasyāntarbījasyāntariva drumaḥ || 29 ||
[Analyze grammar]

bījaṃ drumatayevāśu drumo bījatayeva ca |
svamekamajahadūpamudetyanudito'pi kaḥ || 30 ||
[Analyze grammar]

bisatanturmahāmerurbho rājanyadapekṣayā |
tasya kasyodare santi merumandarakoṭayaḥ || 31 ||
[Analyze grammar]

kenedamātatamanekacideva viśvaṃ kiṃsāra evamativalgasi haṃsi pāsi |
kiṃdarśanena na bhavasyathavā sadaiva nūnaṃ bhavasyamaladṛgvadanaḥ svaśāntyai || 32 ||
[Analyze grammar]

eṣo'sau pragalatu saṃśayo mamoccaiścittaśrīmukhamihikāmalānulepaḥ |
yasyāgre na galati saṃśayaḥ samūlo naivāsau kvacidapi paṇḍitoktimeti || 33 ||
[Analyze grammar]

evaṃ me yadi na vineṣyathaḥ kramoktaṃ saṃśāntaṃ laghutarasaṃśayaṃ subuddhī |
tadrakṣojaraṭhahutāśanendhanatvaṃ nirvighnaṃ jhaṭiti gamiṣyathaḥ kṣaṇena || 34 ||
[Analyze grammar]

paścāttāṃ janapadamaṇḍalīṃ samantādbhāvatkīmurujaṭharā kṣaṇādgrase'ham |
evaṃ te bhavatu surājateti manye mūrkhāṇāmatirasa eva saṃkṣayāya || 35 ||
[Analyze grammar]

ityuktvā vipulagabhīrameghanādaprollāsaprakaṭagirā niśācarī sā |
tūṣṇīmapyativikaṭākṛtistadāsīcchuddhāntaḥ śaradamalābhramaṇḍalīva || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: