Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter VI

śrīvālmīkiruvāca |
ityukte munināthena saṃdehavati pārthive |
khedavatyāsthite maunaṃ kiṃcitkālapratīkṣaṇe || 1 ||
[Analyze grammar]

parikhinnāsu sarvāsu rājñīṣu nṛpasadmasu |
sthitāsu sāvadhānāsu rāmaceṣṭāsu sarvataḥ || 2 ||
[Analyze grammar]

etasminneva kāle tu viśvāmitra iti śrutaḥ |
maharṣirabhyagāddraṣṭuṃ tamayodhyānarādhipam || 3 ||
[Analyze grammar]

tasya yajño'tha rakṣobhistathā vilulupe kila |
māyāvīryabalonmattairdharmakāryasya dhīmataḥ || 4 ||
[Analyze grammar]

rakṣārthaṃ tasya yajñasya draṣṭumaicchatsa pārthivam |
nahi śaknotyavighnena samāptuṃ sa muniḥ kratum || 5 ||
[Analyze grammar]

tatasteṣāṃ vināśārthamudyatastapasāṃ nithiḥ |
viśvāmitro mahātejā ayodhyāmabhyagātpurīm || 6 ||
[Analyze grammar]

sa rājño darśanākāṅkṣī dvārādhyakṣānuvāca ha |
śīghramākhyāta māṃ prāptaṃ kauśikaṃ gādhinaḥ sutam || 7 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā dvāsthā rājagṛhaṃ yayuḥ |
saṃbhrāntamanasaḥ sarve tena vākyena coditāḥ || 8 ||
[Analyze grammar]

te gatvā rājasadanaṃ viśvāmitramṛṣiṃ tataḥ |
prāptamāvedayāmāsuḥ pratīhārāḥ patestadā || 9 ||
[Analyze grammar]

athāsthānagataṃ bhūpaṃ rājamaṇḍalamālinam |
samupetya tvarāyukto yāṣṭīko'sau vyajijñapat || 10 ||
[Analyze grammar]

deva dvāri mahātejā bālabhāskarabhāsuraḥ |
jvālāruṇajaṭājūṭaḥ pumāñchrīmānavasthitaḥ || 11 ||
[Analyze grammar]

sabhāsurapatākāntaṃ sāśvebhapuruṣāyudham |
kṛtavāṃstaṃ pradeśaṃ yastejobhiḥ kīrṇakāñcanam || 12 ||
[Analyze grammar]

vīkṣyamāṇe tu yāṣṭīke nivedayati rājani |
viśvāmitro muniḥ prāpta ityanuddhatayā girā || 13 ||
[Analyze grammar]

iti yāṣṭīkavacanamākarṇya nṛpasattamaḥ |
sa samantrī sasāmantaḥ prottasthau hemaviṣṭarāt || 14 ||
[Analyze grammar]

padātireva sahasā rājñāṃ vṛndena mālitaḥ |
vasiṣṭhavāmadevābhyāṃ saha sāmantasaṃstutaḥ || 15 ||
[Analyze grammar]

jagāma tatra yatrāsau viśvāmitro mahāmuniḥ |
dadarśa muniśārdūlaṃ dvārabhūmāvavasthitam || 16 ||
[Analyze grammar]

kenāpi kāraṇenorvītalamarkamupāgatam |
brāhmeṇa tejasākrāntaṃ kṣātreṇa ca mahaujasā || 17 ||
[Analyze grammar]

jarājaraṭhayā nityaṃ tapaḥprasararūkṣayā |
jaṭāvalyā vṛtaskandhaṃ sasaṃdhyābhramivācalam || 18 ||
[Analyze grammar]

upaśāntaṃ ca kāntaṃ ca dīptamapratighāti ca |
nibhṛtaṃ corjitākāraṃ dadhānaṃ bhāsvaraṃ vapuḥ || 19 ||
[Analyze grammar]

peśalenātibhīmena prasannenākulena ca |
gambhīreṇātipūrṇena tejasā rañjitaprabham || 20 ||
[Analyze grammar]

anantajīvitadaśāsakhīmekāmaninditām |
dhārayantaṃ kare ślakṣṇāṃ kuṇḍīmamlānamānasam || 21 ||
[Analyze grammar]

karuṇākrāntacetattavātprasannairmadhurākṣaraiḥ |
vīkṣaṇairamṛteneva saṃsiñcantamimāḥ prajāḥ || 22 ||
[Analyze grammar]

yuktayajñopavītāṅga dhavalapronnatasruvam |
anantaṃ vismayaṃ cāntaḥ prayacchantamivekṣituḥ || 23 ||
[Analyze grammar]

sunimālokya bhūpālo dūrādevānatākṛtiḥ |
praṇanāma galanmaulimaṇimānitabhūtalam || 24 ||
[Analyze grammar]

munirapyavanīnāthaṃ bhāsvāniva śatakratum |
tatrābhivādayāṃcakre madhurodārayā girā || 25 ||
[Analyze grammar]

tato vasiṣṭhapramukhāḥ sarva eva dvijātayaḥ |
svāgatādikrameṇainaṃ pūjayāmāsurādṛtāḥ || 26 ||
[Analyze grammar]

daśaratha uvāca |
aśaṅkitopanītena bhāsvatā darśanena te |
sādho svanugṛhītāḥ smo raviṇevāmbujākarāḥ || 27 ||
[Analyze grammar]

yadanādi yadakṣuṇṇaṃ yadapāyavivarjitam |
tadānandasukhaṃ prāptaṃ mayā tvaddarśanānmune || 28 ||
[Analyze grammar]

adya vartāmahe nūnaṃ dhanyānāṃ dhuri dharmataḥ |
bhavadāgamanasyeme yadvayaṃ lakṣyamāgatāḥ || 29 ||
[Analyze grammar]

evaṃ prakathayanto'tra rājāno'tha maharṣayaḥ |
āsaneṣu sabhāsthānamāsādya samupāviśan || 30 ||
[Analyze grammar]

sa dṛṣṭvā mālitaṃ lakṣmyā bhītastamṛṣisattamam |
prahṛṣṭavadano rājā svayamarghyaṃ nyavedayat || 31 ||
[Analyze grammar]

sa rājñaḥ pratigṛhyārghyaṃ śāstradṛṣṭena karmaṇā |
pradakṣiṇaṃ prakurvantaṃ rājānaṃ paryapūjayat || 32 ||
[Analyze grammar]

sa rājñā pūjitastena prahṛṣṭavadanastadā |
kuśalaṃ cāvyayaṃ caiva paryapṛcchannarādhipam || 33 ||
[Analyze grammar]

vasiṣṭhena samāgamya prahasya munipuṃgavaḥ |
yathārhaṃ cārcayitvainaṃ papracchānāmayaṃ tataḥ || 34 ||
[Analyze grammar]

kṣaṇaṃ yathārhamanyonyaṃ pūjayitvā sametya ca |
te sarve hṛṣṭamanaso mahārājaniveśane || 35 ||
[Analyze grammar]

yathocitāsanagatā mithaḥ saṃvṛddhatejasaḥ |
paraspareṇa papracchuḥ sarve'nāmayamādarāt || 36 ||
[Analyze grammar]

upaviṣṭāya tasmai sa viśvāmitrāya dhīmate |
pādyamarghyaṃ ca gāṃ caiva bhūyobhūyo nyavedayat || 37 ||
[Analyze grammar]

arcayitvā tu vidhivadviśvāmitramabhāṣata |
prāñjaliḥ prayato vākyamidaṃ prītamanā nṛpaḥ || 38 ||
[Analyze grammar]

yathā'mṛtasya saṃprāptiryathā varṣamavarṣake |
yathāndhasyekṣaṇaprāptirbhavadāgamanaṃ tathā || 39 ||
[Analyze grammar]

yatheṣṭadārasaṃparkātputrajanmā'prajāvataḥ |
svapnadṛṣṭārthalābhaśca bhavadāgamanaṃ tathā || 40 ||
[Analyze grammar]

yathepsitena saṃyoga iṣṭasyāgamanaṃ yathā |
praṇaṣṭasya yathā lābho bhavadāgamanaṃ tathā || 41 ||
[Analyze grammar]

yathā harṣo nabhogatyā mṛtasya punarāgamāt |
tathā tvadāgamādbrahmansvāgataṃ te mahāmune || 42 ||
[Analyze grammar]

brahmalokanivāso hi kasya na prītimāvahet |
mune tavāgamastadvatsatyameva bravīmi te || 43 ||
[Analyze grammar]

kaśca te paramaḥ kāmaḥ kiṃ ca te karavāṇyaham |
pātrabhūto'si me vipra prāptaḥ paramadhārmikaḥ || 44 ||
[Analyze grammar]

pūrvaṃ rājarṣiśabdena tapasā dyotitaprabhaḥ |
brahmarṣitvamanuprāptaḥ pūjyo'si bhagavanmayā || 45 ||
[Analyze grammar]

gaṅgājalābhiṣekeṇa yathā prītirbhavenmama |
tathā tvaddarśanātprītirantaḥ śītayatīva mām || 46 ||
[Analyze grammar]

vigatecchābhayakrodho vītarāgo nirāmayaḥ |
idamatyadbhutaṃ brahmanyadbhavānmāmupāgataḥ || 47 ||
[Analyze grammar]

śubhakṣetragataṃ cāhamātmānamapakalmaṣam |
candrabimba ivonmagnaṃ vedavedyavidāṃvara || 48 ||
[Analyze grammar]

sākṣādiva brahmaṇo me tavābhyāgamanaṃ matam |
pūto'smyanugṛhītaśca tavābhyāgamanānmune || 49 ||
[Analyze grammar]

tvadāgamanapuṇyena sādho yadanurañjitam |
adya me saphalaṃ janma jīvitaṃ tatsujīvitam || 50 ||
[Analyze grammar]

tvāmihābhyāgataṃ dṛṣṭvā pratipūjya praṇamya ca |
ātmanyeva namāmyantardṛṣṭvenduṃ jaladhiryathā || 51 ||
[Analyze grammar]

yatkāryaṃ yena vārthena prāpto'si munipuṅgava |
kṛtamityeva tadviddhi mānyo'sīti sadā mama || 52 ||
[Analyze grammar]

svakārye na vimarśaṃ tvaṃ kartumarhasi kauśika |
bhagavannāstyadeyaṃ me tvayi yatpratipadyate || 53 ||
[Analyze grammar]

kāryasya na vicāraṃ tvaṃ kartumarhasi dharmataḥ |
kartā cāhamaśeṣaṃ te daivataṃ paramaṃ bhavān || 54 ||
[Analyze grammar]

idamatimadhuraṃ niśamya vākyaṃ śrutisukhamātmavidā vinītamuktam |
prathitaguṇayaśāguṇairviśiṣṭaṃ munivṛṣabhaḥ paramaṃ jagāma harṣam || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter VI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: