Yoga-sutra with Bhoja Vritti [sanskrit]

9,596 words

The Sanskrit edition of the Rājamārtaṇḍa or Bhojavṛtti by Bhojarāja.—This represents the commentary on the yoga aphorisms of Patañjali by King Bhoja who ruled in the 11th century. The material was typed by Suryansu Ray from a traditional old manuscript belonging to the family Guru.

Sūtra 4.22

itthaṃ svasaṃviditaṃ cittaṃ sarvānugrahaṇasāmarthyena sakalavyavahāranirvāhakṣamaṃ bhaviṣyatītyāha

draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārtham || kaivalya 22 ||

vṛttiḥdraṣṭā puruṣastenoparaktaṃ tatsannidhānena tadrūpatāmiva prāpnoti dṛśyoparaktaṃ viṣayoparaktaṃ gṛhītaviṣayākārapariṇāmaṃ yadā bhavati tadā tadeva cittaṃ sarvārthagrahaṇasamarthaṃ bhavati | yathā nirmalaṃ sphaṭikadarpaṇādyeva pratibimbagrahaṇasamartham | evaṃ rajastamobhyāmanabhibhūtaṃ sattvaṃ śuddhatvāccicchāyāgrahaṇasamarthaṃ bhavati | na punaraśuddhatvādrajastamasī | tannyagbhūtarajastamorūpamaṅgitayā sattvaṃ niścalapradīpaśikhākāraṃ sadaikarūpatayā pariṇamamānaṃ cicchāyāgrahaṇasāmarthyādāmokṣaprāpteravatiṣṭhate | yathā'yaskāntasannidhāne lohasya calanamāvirbhavatyevaṃ cidrūpapuruṣasannidhāne sattvasyābhivyaṅgyamabhivyajyate caitanyam | ata evāsmindarśane dve cicchaktīnityoditā'bhivyaṅgyā ca | nityoditā cicchaktiḥ puruṣasannidhānādabhivyaktamabhivyaṅgyacaitanyaṃ sattvam | abhivyaṅgyā cicchaktistadatyantasannihitatvādantaraṅgaṃ puruṣasya bhogyatāṃ pratipadyate | tadeva śāntabrahmavādibhiḥ sāṃkhyaiḥ puruṣasya paramātmano'dhiṣṭheyaṃ karmānurūpaṃ sukhaduḥkhabhoktṛtayā vyapadiśyate | yattvanudriktatvādekasyāpi guṇasya kadācit kasyacidaṅgitvāt triguṇaṃ pratikṣaṇaṃ pariṇamamānaṃ sukhaduḥkhamohātmakamanirmalaṃ tattasmin karmānurūpe śuddhe sattve svākārasamarpaṇadvāreṇa saṃvedyatāmāpādayati tacchuddhamādyaṃ cittasattvameveti pratisaṅkrāntacicchāyamanyato gṛhītaviṣayākāreṇa cittenopaḍhaukitamākāraṃ citsaṅkrāntibalāt cetanāyamānaṃ vāstavacaitanyābhāve'pi sukhaduḥkhasvarūpaṃ bhogamanubhavati | sa evaṃ bhogo'tyantasannidhānena vivekāgrahaṇādabhokturapi puruṣasya bhoga iti vyapadiṣyate | anenaivābhiprāyeṇa vindhyavāsinoktamsattvatapyatvameva puruṣatapyatvamiti | anyatrāpipratibimbe pratibimbamānacchāyāsadṛśacchāyodbhavaḥ pratibimbaśabdenocyate | evaṃ sattve'pi pauruṣeyacicchāyāsadṛśacidabhivyaktiḥ pratisaṅkrāntiśavdārtha iti | nanu pratibimbaṃ nāma nirmalasya niyatapariṇāmasya nirmale dṛṣṭam | yathā mukhasya darpaṇe | atyantanirmalasya vyāpakasyāpariṇāminaḥ puruṣasya tasmādatyantanirmalāt puruṣādanirmale sattve kathaṃ pratibimbanamupapadyate | ucyatepratibimbanasya svarūpamanavagacchatā bhavatedamabhyadhāyi | yaiva sattvagatāyā abhivyaṅgyāyāścicchakteḥ puruṣasya sānnidhyādabhivyaktiḥ saiva pratibimbanamucyate | yādṛśī puruṣagatā cicchaktistacchāyāpyatrāvirbhavati | yadapyuktamatyantanirmalaḥ puruṣaḥ kathamanirmale sattve pratisaṃkrāmatīti tadapyanaikāntikam | nairmalyādapakṛṣṭe'pi jalādāvādityādayaḥ pratisaṃkrāntāḥ samupalabhyante | yadapyuktamanavacchinnasya nāsti pratisaṃkrāntiriti tadapyayuktaṃ vyāpakasyāpyākāśasya darpanādau pratisaṃkrāntidarśanāt | evaṃ sati na kācidanupapattiḥ pratibimbadarśanasya | nanu sāttvikapariṇāmarūpe buddhisattve puruṣasannidhānādabhivyaṅgyāyāścicchakterbāhyākārasaṃkrāntau puruṣasya sukhaduḥkharūpo bhoga ityuktam tadanupapannam | tadeva cittasattvaṃ prakṛtāvapariṇatāyāṃ kathaṃ sambhavati kimarthaśca tasyāḥ pariṇāmaḥ | athocyeta puruṣasyārthopabhogasampādanaṃ tayā kartavyam | ataḥ puruṣārthakartavyatayā'syā yukta eva pariṇāmaḥ | taccānupapannam | puruṣārthakartavyatāyā evānupapatteḥ | puruṣārtho mayā kartavya evaṃvidho'dhyavasāyaḥ puruṣārthakartavyatocyate | jaḍāyāśca prakṛteḥ kathaṃ prathamamevaṃvidho'dhyavasāyaḥ | asti cedadhyavasāyaḥ kathaṃ jaḍatvam | atrocyateanulomapratilomalakṣaṇapariṇāmadvaye sahajaṃ śaktidvayamasti | tadeva puruṣārthakartavyatocyate | ca śaktiracetanāyā api prakṛteḥ sahajaiva | tatra mahadādimahābhūtaparyanto'syā bahirmukhatayā'nulomaḥ pariṇāmaḥ | punaḥ svakāraṇānupraveśanadvāreṇāsmitā'ntaḥ pariṇāmaḥ pratilomaḥ | itthaṃ puruṣasya bhogaparisamāpteḥ [pā0 ā bhogaparisamapteḥ] sahajaśaktidvayakṣayāt kṛtārthā prakṛtirna punaḥ pariṇāmamārabhate | evaṃvidhāyāṃ ca puruṣārthakartavyatāyāṃ jaḍāyā api prakṛterna kācidanupapattiḥ | nanu yadīdṛśī śaktiḥ sahajaiva pradhānasyāsti tat kimarthaṃ mokṣārthibhirmokṣāya yatnaḥ kriyate | mokṣasya cānarthanīyatve tadupadeśakaśāstrasyānarthakyaṃ syāt | ucyateyo'yaṃ prakṛtipuruṣayoranādirbhogyabhoktṛtvalakṣaṇaḥ [pā0 bhoktṛbhābalakṣaṇaḥ] sambandhastasmin sati vyaktacetanāyāḥ prakṛteḥ kartṛtvābhimānādduḥkhānubhave sati kathamiyaṃ duḥkhanivṛttirātyantikī mama syāditi bhavatyevādhyavasāyaḥ | ato duḥkhanivṛttyupāyopadeśakaśāstropadeśāpekṣā'styeva pradhānasya | tathābhūtameva karmānurūpaṃ buddhisattvaṃ śāstropadeśasya viṣayaḥ | darśanāntareṣvapyevaṃvidha evāvidyāsvabhāvaḥ śāstre'dhikriyate [ abhidhīyate ]| sa ca mokṣāya prayatamāna evaṃvidhaśāstropadeśaṃ sahakāriṇamapekṣya mokṣākhyaṃ phalamāsādayati | sarvāṇyeva kāryāṇi prāptāyāṃ sāmagryāmātmānaṃ labhante | asya pratilomapariṇāmadvāreṇaivotpādyasya mokṣākhyasya kāryasyedṛśyeva sāmagrī pramāṇena niścitā prakārāntareṇānupapatteḥ | atastāṃ vinā kathaṃ bhavitumarhati | ataḥ sthitametatsaṃkrāntaviṣayoparāgamabhivyaktacicchāyaṃ buddhisattvaṃ viṣayaniścayadvāreṇa samagrāṃ lokayātrāṃ nirvāhayatīti | evaṃvidhameva cittaṃ paśyanto bhrāntāḥ svasaṃvedanaṃ cittaṃ cittamātraṃ ca jagadityevaṃ bruvāṇāḥ pratibodhitā bhavanti || 22 ||

[English text for commentary available]

Like what you read? Consider supporting this website: