Yoga-sutra with Bhoja Vritti [sanskrit]
9,596 words
The Sanskrit edition of the Rājamārtaṇḍa or Bhojavṛtti by Bhojarāja.—This represents the commentary on the yoga aphorisms of Patañjali by King Bhoja who ruled in the 11th century. The material was typed by Suryansu Ray from a traditional old manuscript belonging to the family Guru.
Sūtra 1.2
yogaścittavṛttinirodhaḥ || samādhi 2 ||
vṛttiḥ — cittasya nirmalasattvapariṇāmarūpasya yā vṛttayo'ṅgāṅgibhāvapariṇāmarūpāstāsāṃ nirodho bahirmukhatayā pariṇativicchedādantarmukhatayā pratilomapariṇāmena svakāraṇe layo yoga ityākhyāyate | sa ca nirodhaḥ sarvāsāṃ cittabhūmināṃ sarvaprāṇināṃ dharmaḥ kadācit kasyāñcidbhūmavāvirbhavati | tāśca kṣiptaṃ mūḍhaṃ vikṣiptam ekāgraṃ niruddhamiti cittasya bhūmayaścittasyāvasthāviśeṣāḥ | tatra kṣiptaṃ rajasa udrekādasthiraṃ bahirmukhatayā sukhaduḥkhādiviṣayeṣu vikalpiteṣu vyavahiteṣu vā rajasā preritam | tacca sadaiva daityadānavādīnām | mūḍhaṃ tamasa udrekāt kṛtyākṛtyavibhāgamantareṇa krodhādibhirviruddhakṛtyeṣveva niyamitam | tacca sadaiva rakṣaḥpiśācādīnām | vikṣiptaṃ tu sattvodrekādvaiśiṣṭyena parihṛtya duḥkhasādhanaṃ sukhasādhaneṣveva śabdādiṣu pravṛttam | tacca sadaiva devānām | etaduktaṃ bhavati — rajasā pravṛttirūpaṃ tamasā parāpakāraniyataṃ sattvena sukhamayaṃ cittaṃ bhavati | etāstisraścittāvasthāḥ samādhāvanupayoginyaḥ | ekāgraniruddharūpe dve ca sattvotkarṣādyathottaramavasthitattvāt samādhāvupayogaṃ bhajete | sattvādikramavyutkrame tvayamabhiprāyaḥ — dvayorapi rajastamasoratyantaheyatve'pyetadarthaṃ rajasaḥ prathamamupādānam | yāvanna pravṛttirdarśitā tāvannivṛttirna śakyate darśayitumiti dvayorvyatyayena pradarśanam | sattvasya tvetadarthaṃ paścāt pradarśanaṃ yat tasyotkarṣeṇottare dve bhūmī yogopayoginyāviti | anayordvayorekāgraniruddhayorbhūmyoryaścittasyaikāgratārūpaḥ pariṇāmaḥ sa yoga ityuktaṃ bhavati | ekāgre bahirvṛttinirodhaḥ | niruddhe ca sarvāsāṃ vṛttināṃ saṃskārāṇāṃ ca pravilaya ityanayoreva bhūmyoryogasya sambhavaḥ || 2 ||