Yoga-sutra with Bhasya [sanskrit]

9,932 words

The Sanskrit edition of the Patañjali: Yogasūtra with Bhāṣya (= Pātañjalayogaśāstra). Based on the edition by Kāśinātha Śāstrī Āgāśe. The Yoga Sutras of Patañjali is a collection of Sanskrit aphorisms (Sūtras) on the theory and practice of Yoga. It includes the theory of ashtanga (eight elements of practice culminating in samadhi)—Yama (abstinences), Niyama (observances), Āsana (yoga posture), Prāṇāyāma (breath control), Pratyāhāra (withdrawal of the senses), Dhāraṇā (concentration of the mind), Dhyāna (meditation) and Samādhi (absorption).

Sūtra 3.17

śabdārthapratyayānāmitaretarādhyāsātsaṃkarastatpravibhāgasaṃyamātsarvabhūtarutajñānam || YS_3.17 ||

tatra vāgvarṇeṣvevārthavatī. śrotraṃ ca dhvanipariṇāmamātraviṣayam. padaṃ punarnādānusaṃhārabuddhinirgrāhyamiti. varṇā ekasamayāsaṃbhavitvātparasparaniranugrahātmānaste padamasaṃspṛśyānupasthāpyāvirbhūtāstirobhūtāśceti pratyekamapadasvarūpā ucyante. varṇaḥ punarekaikaḥ padātmā sarvābhidhānaśaktipracitaḥ sahakārivarṇāntarapratiyogitvādvaiśvarūpyamivāpannaḥ pūrvaścottareṇottaraśca pūrveṇa viśeṣe'vasthāpita ityevaṃ bahavo varṇāḥ kramānurodhino'rthasaṃketenāvacchinnā iyanta ete sarvābhidhānaśaktiparivṛtā gakāraukāravisarjanīyāḥ sāsnādimantamarthaṃ dyotayantīti. tadeteṣāmarthasaṃketenāvacchinnānāmupasaṃhṛtadhvanikramāṇāṃ ya eko buddhinirbhāsastatpadaṃ vācakaṃ vācyasya saṃketyate. tadekaṃ padamekabuddhiviṣaya ekaprayatnākṣiptamabhāgamakramamavarṇaṃ bauddhamantyavarṇapratyayavyāpāropasthāpitaṃ paratra pratipipādayiṣayā varṇairevābhidhīyamānaiḥ śrūyamāṇaiśca śrotṛbhiranādivāgvyavahāravāsanānuviddhayā lokabuddhyā siddhavatsaṃpratipattyā pratīyate. tasya saṃketabuddhitaḥ pravibhāga etāvatāmevaṃjātīyako'nusaṃhāra ekasyārthasya vācaka iti. saṃketastu padapadārthayoritaretarādhyāsarūpaḥ smṛtyātmako yo'yaṃ śabdaḥ so'yamartho yo'yamarthaḥ so'yaṃ śabda iti. evamitaretarādhyāsarūpaḥ saṃketo bhavatīti. evamete śabdārthapratyayā itaretarādhyāsātsaṃkīrṇā gauriti śabdo gaurityartho gauriti jñānam. ya eṣāṃ pravibhāgajñaḥ sa sarvavit. sarvapadeṣu cāsti vākyaśaktivṛkṣa ityukte'stīti gamyate. na sattāṃ padārtho vyabhicaratīti. tathā na hyasādhanā kriyāstīti. tathā ca pacatītyukte sarvakārakāṇāmākṣepo niyamārtho'nuvādaḥ kartṛkaraṇakarmaṇāṃ caitrāgnitaṇḍulānāmiti. dṛṣṭaṃ ca vākyārthe padaracanaṃ śrotriyaśchando'dhīte, jīvati prāṇāndhārayati. tatra vākye padārthābhivyaktistataḥ padaṃ pravibhajya vyākaraṇīyaṃ kriyāvācakaṃ kārakavācakaṃ . anyathā bhavatyaśvo'jāpaya ityevamādiṣu nāmākhyātasārūpyādanirjñātaṃ kathaṃ kriyāyāṃ kārake vyākriyeteti. teṣāṃ śabdārthapratyayānāṃ pravibhāgaḥ. tadyathā śvetate prāsāda iti kriyārthaḥ, śvetaḥ prāsāda iti kārakārthaḥ śabdaḥ, kriyākārakātmā tadarthaḥ pratyayaśca. kasmātso'yamityabhisaṃbandhādekākāra eva pratyayaḥ saṃketa iti. yastu śveto'rthaḥ sa śabdapratyayayorālambanībhūtaḥ. sa hi svābhiravasthābhirvikriyamāṇo na śabdasahagato na buddhisahagataḥ. evaṃ śabda evaṃ pratyayo netaretarasahagata ityanyathā śabdo'nyathārtho'nyathā pratyaya iti vibhāgaḥ. evaṃ tatpravibhāgasaṃyamād yoginaḥ sarvabhūtarutajñānaṃ saṃpadyata iti. 3.17

[English text for commentary available]

Like what you read? Consider supporting this website: