Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

parāśara uvāca |
tato dhyānena viśveśamālokya sa munīśvaraḥ |
sūta provāca tāṃ puṇyāṃ lopāmudrāmidaṃ vacaḥ || 1 ||
[Analyze grammar]

ayi paśya varārohe kimetatsamupasthitam |
kva tatkāryaṃ kva ca vayaṃ munimārgānusāriṇaḥ || 2 ||
[Analyze grammar]

yena gotrabhidā gotrā vipakṣā helayā kṛtāḥ |
bhavetkuṃṭhitasāmarthyaḥ sa kathaṃ girimātrake || 3 ||
[Analyze grammar]

kalpavṛkṣoṃ'gaṇe yasya kuliśaṃ yasya cāyudham |
siddhyaṣṭakaṃ hi yaddvāri sa siddhyai prārthayeddvijam || 4 ||
[Analyze grammar]

kriyaṃte vyākulāḥ śailā aho dāvāgninā priye |
tadvṛddhistaṃbhane śaktiḥ kva gatāsā'śuśukṣaṇeḥ || 5 ||
[Analyze grammar]

niyantā sarvabhūtānāṃ yosau daṇḍadharaḥ prabhuḥ |
sa kiṃ daṃḍayituṃ nālamekaṃ taṃ grāvamātrakam || 6 ||
[Analyze grammar]

ādityā vasavo rudrāstuṣitāḥ sa marudgaṇāḥ |
viśvedevāstathā dasrau ye cānyepi divaukasaḥ || 7 ||
[Analyze grammar]

yeṣāṃ dṛkpātamātreṇa pataṃti bhuvanānyapi |
te kiṃ samarthā no kāṃte nagavṛddhiniṣedhane || 8 ||
[Analyze grammar]

ājñātaṃ kāraṇaṃ tacca smṛtaṃ vākyaṃ subhāṣitam |
kāśīmuddiśya yadgītaṃ munibhistattvadarśibhiḥ || 9 ||
[Analyze grammar]

avimuktaṃ na moktavyaṃ sarvathaiva mumukṣubhiḥ |
kiṃtu vighnā bhaviṣyaṃti kāśyāṃ nivasatāṃ satām || 10 ||
[Analyze grammar]

upasthitoyaṃ kalyāṇi soṃ'tarāyo mahāniha |
na śakyate'nyathākartuṃ viśveśo vimukho yataḥ || 11 ||
[Analyze grammar]

kāśīdvijāśīrbhiraho yadāptā kastāṃ mumukṣuryadivāmumukṣuḥ |
grāsaṃ karasthaṃ sa visṛjya hṛdyaṃ svakūrparaṃ leḍhi vimūḍhacetāḥ || 12 ||
[Analyze grammar]

aho janā bāliśavatkimetāṃ kāśīṃ tyajeyuḥ sukṛtaikarāśim |
śālūkakaṃdaḥ pratimajjanaṃ kiṃ labheta tadvatsulabhā kimeṣā || 13 ||
[Analyze grammar]

bhavāṃtarā varjita puṇyarāśiṃ kṛcchairmahadbhirhyavagam yakāśīm |
prāpyāpi kiṃ mūḍhadhiyonyato vai yiyāsavo durgatimudyiyāsavaḥ || 14 ||
[Analyze grammar]

kva kāśikā viśvapadaprakāśikā kva kāryamanyatparitotiduḥkham |
tatpaṃḍitonyatra kutaḥ prayāti kiṃ yāti kūṣmāṃḍaphalaṃ hyajāsye || 15 ||
[Analyze grammar]

kāśīṃ prakāśīṃ kṛtapuṇyarāśiṃ hā śīghranāśī visṛjennaraḥ kim |
nūnaṃ svanūnaṃ sukṛtaṃ tadīyaṃ madīyamevaṃ vivṛṇoti cetaḥ || 16 ||
[Analyze grammar]

naro na rogī yadihāvihāya sahāyabhūtāṃ sakalasya jaṃtoḥ || |
kāśīmanāśī sukṛtaikarāśimanyatra yātuṃ yatatāṃ na cānyaḥ || 17 ||
[Analyze grammar]

vitrastapāpāṃ tridaśairdurāpāṃ gaṃgāṃ sadāpāṃ bhavapāśaśāpām |
śivāvimuktāmamṛtaikaśuktiṃ bhuktāvimuktānaparityajanti || 18 ||
[Analyze grammar]

haṃho kimaṃho nicitāḥ pralabdhā baṃhīyasāyāsa bhareṇa kāśīm |
prabhūtapuṇyadraviṇaikapaṇyāṃ prāpyāpi hitvā kva ca gaṃtumudyatāḥ || 19 ||
[Analyze grammar]

aho janānāṃ jaḍatā vihāya kāśīṃ yadanyatra na yaṃti cetaḥ |
parisphuradgāṃgajalābhirāmāṃ kāmāriśūlāgradhṛtāṃ layepi || 20 ||
[Analyze grammar]

rere bhave śokajalaikapūrṇe pāpesmalokāḥ patitābdhimadhye |
vidrāṇanidrāṇavirodhipāpāṃ kāśīṃ parityajyatariṃ kimartham || 21 ||
[Analyze grammar]

na satpathenāpi na yogayuktyā dānairnavā naiva tapobhirugraiḥ |
kāśī dvijāśīrbhiraho sulabhyā kiṃvā prasādena ca viśvabhartuḥ || 22 ||
[Analyze grammar]

dharmastu saṃpattibharaiḥ kilohyatepyartho hi kāmairbahudānabhogakaiḥ |
anyatrasarvaṃ sa ca mokṣa ekaḥ kāśyāṃ na cānyatra tathāyathātra || 23 ||
[Analyze grammar]

kṣetraṃ pavitraṃ hi yathā'vimuktaṃ nānyattathāyacchrutibhiḥ prayuktam |
na dharmaśāstrairna ca taiḥpurāṇaistasmāccharaṇyaṃ hi sadā'vimuktam || 24 ||
[Analyze grammar]

sahovāceti jābālirāruṇesiriḍāmatā |
varaṇāpiṃgalā nāḍī tadaṃtastvavimuktakam || 25 ||
[Analyze grammar]

sā suṣumṇā parānāḍī trayaṃ vārāṇasītvasau |
tadatrotkramaṇe sarvajaṃtūnāṃ hi śrutau haraḥ || 26 ||
[Analyze grammar]

tārakaṃ brahmavyācaṣṭe tena brahma bhavaṃti hi |
evaṃ śloko bhavatyeṣa āhurvai vedavādinaḥ || 27 ||
[Analyze grammar]

bhagavānaṃtakāle'tra tārakasyopadeśataḥ |
avimuktesthitāñjantūnmocayennātra saṃśayaḥ || 28 ||
[Analyze grammar]

nāvimuktasamaṃkṣetraṃ nāvimuktasamā gatiḥ |
nāvimuktasamaṃ liṃgaṃ satyaṃ satyaṃ punaḥpunaḥ || 29 ||
[Analyze grammar]

avimuktaṃ parityajya yonyatra kurute ratim |
muktiṃ karatalānmuktvā sonyāṃ siddhiṃ gaveṣayet || 30 ||
[Analyze grammar]

itthaṃ suniścitya munirmahātmā kṣetraprabhāvaṃ śrutitaḥ purāṇāt |
śrīviśvanāthena samaṃ na liṃgaṃ purī na kāśī sadṛśī trikoṭyām || 31 ||
[Analyze grammar]

śrīkālarājaṃ ca tataḥ praṇamya vijñāpayāmāsa munīśavaryaḥ |
āpṛcchanāyāhamihāgatosmi śrīkāśipuryāstu yataḥ prabhustvam || 32 ||
[Analyze grammar]

hā kālarājaprati bhūtamatra pratyaṣṭamipratyavanīsutārkam |
nārādhaye mūlaphalaprasūnaiḥ kiṃ mayyanāgasyaparādhadṛksyāḥ || 33 ||
[Analyze grammar]

hā kālabhairava bhavānabhito bhayārtānmābhaiṣṭa ce tibhaṇanaiḥ svakaraṃ prasārya |
mūrtiṃ vidhāya vikaṭāṃ kaṭupāpabhoktrīṃ vārāṇasīsthitajanānparipāti kiṃ na || 34 ||
[Analyze grammar]

he yakṣarāja rajanīkara cārumūrte śrīpūrṇabhadrasutanāyaka daṃḍapāṇe |
tvaṃ vai tapojanitaduḥkhamavaipi sarvaṃ kiṃ māṃ bahirnayasi kāśinivāsirakṣin || 35 ||
[Analyze grammar]

tvamannadastvaṃ kila jīvadātā tvaṃ jñānadastvaṃ kila mokṣadopi |
tvamaṃtyabhūṣāṃ kuruṣe janānāṃ jaṭākalāpairurageṃdrahāraiḥ || 36 ||
[Analyze grammar]

gaṇau tvadīyau kila saṃbhramodbhramāvatrasthavṛttāṃta vicārakovidau |
saṃbhrāṃtimutpādyaparāmasādhūnkṣetrātkṣaṇaṃ dūrayatastvamuṣmāt || 37 ||
[Analyze grammar]

śṛṇu prabho ḍhuṃḍhivināyaka tvaṃ vācaṃ madīyāṃ turaṭāmyanāthavat |
tvatsthāḥ samastāḥ kila vighnapūgāḥ kimatra durvṛttavadāsthitoham || 38 ||
[Analyze grammar]

śṛṇvaṃtvamī paṃca vināyakāśca ciṃtāmaṇiścāpi kapardināmā |
āśāgajākhyau ca vināyakau tau śṛṇotvasau siddhivināyakaśca || 39 ||
[Analyze grammar]

parāpavādo na mayā kiloktaḥ parāpakāropi mayā kṛto na |
parasvabuddhiḥ paradārabuddhiḥ kṛtā mayā nātra ka eṣa pākaḥ || 40 ||
[Analyze grammar]

gaṃgā trikālaṃ parisevitā mayā śrīviśvanāthopi sadā vilokitaḥ |
yātrāḥ kṛtāstāḥ pratiparvasarvataḥ koyaṃvipāko mama vighnahetuḥ || 41 ||
[Analyze grammar]

mātarviśālākṣi bhavānimaṃgale jyeṣṭheśisaubhāgyavidhānasuṃdari |
viśvevidhe viśvabhuje namostu te śrīcitraghaṃṭe vikaṭe ca durgike || 42 ||
[Analyze grammar]

sākṣiṇya etā kilakāśidevatāḥ śṛṇvaṃtu na svārthamahaṃ vrajāmyataḥ |
abhyarthito devagaṇaiḥ karo mi kiṃ paropakārāya na kiṃ vidhīyate || 43 ||
[Analyze grammar]

dadhīcirasthīni na kiṃ purā dadau jagattrayaṃ kiṃ na dade'rthine baliḥ |
dattaḥ sma kiṃ no madhukaiṭabhau śiro babhūva tārkṣyopi ca viṣṇuvāhanam || 44 ||
[Analyze grammar]

āpṛcchya sarvānsamunīnmunīśvaraḥ sabālavṛddhānapi tatravāsinaḥ |
tṛṇāni vṛkṣāṃścalatāḥ samastāḥ purīṃ parikramya ca niryayau ca || 45 ||
[Analyze grammar]

proṣitasya paritopi lakṣaṇairnīcavartmaparivartinopi vā |
caṃdramaulimavalokya yāsyataḥ kasya siddhiriha no parisphuret || 46 ||
[Analyze grammar]

varaṃ hi kāśyāṃ tṛṇavṛkṣagulmakāścaraṃti pāpaṃ na caraṃti nānyataḥ |
vayaṃ carāṇāṃ prathamā dhigastu no vārāṇasīṃhādya vihāya gacchataḥ || 47 ||
[Analyze grammar]

asiṃ hyupaspṛśya punaḥpunarmuniḥ prāsādamālāḥ parito vilokayan |
uvāca netre sarale prapaśyataṃ kāśīṃ yuvāṃ kvakva purī tviyaṃ bata || 48 ||
[Analyze grammar]

svairaṃ hasaṃtvadya vidhāya tālikāṃ mithaḥkareṇāpi karaṃ pragṛhya |
sīmācarā bhūtagaṇā vrajāmyahaṃ vihāya kāśīṃ sukṛtaikarāśim || 49 ||
[Analyze grammar]

itthaṃ vilapya bahuśaḥ sa munistvagastyastatkrauṃcayugmavadaho abalāsahāyaḥ |
mūrcchāmavāpa mahatīṃ virahī vajalpanhākāśikāśi punarehi ca dehi dṛṣṭim || 50 ||
[Analyze grammar]

sthitvā kṣaṇaṃ śivaśiveti śiveti coktvā yāvaḥpriyeti kaṭhināhi divaukasaste |
kiṃ na smarestrijagatī sukhadānadakṣaṃ tryakṣaṃ prahityamadanaṃ yadakāritaistu || 51 ||
[Analyze grammar]

yāvadvrajettricaturāṇi padāni khedātsvedodabiṃdukaṇikāṃcitabhāladeśaḥ |
pratyudgamā'karaṇataḥ kila me vināśastāvaddharābhayavarādiva saṃcukoca || 52 ||
[Analyze grammar]

tapoyānamivāruhya nimeṣārdhena vai muniḥ |
agre dadarśa taṃ viṃdhyaṃ ruddhāṃbaramathonnatam || 53 ||
[Analyze grammar]

cakaṃpe cācalastūrṇaṃ dṛṣṭvaivāgrasthitama munim |
tamagastyaṃ sapatnīkaṃ vātāpīlvala vairiṇam || 54 ||
[Analyze grammar]

tapaḥkrodhasamutthābhyāṃ kāśīvirahajanmanā |
pralayānalavattīvraṃ jvalaṃtaṃ tribhiragnibhiḥ || 55 ||
[Analyze grammar]

giriḥ kharvataro bhūtvā vivikṣuravanīmiva |
ājñāprasādaḥ kriyatāṃ kiṃkarosmīti cābravīta || 56 ||
[Analyze grammar]

agastya uvāca |
viṃdhya sādhurasi prājña māṃ ca jānāsi tattvataḥ |
punarāgamanaṃ cenme tāvatkharvataro bhava || 57 ||
[Analyze grammar]

ityuktvā dakṣiṇāmāśāṃ sanāthāmakaronmuniḥ |
nijaiścaraṇavinyāsaistayā sādhvyā taponidhiḥ || 58 ||
[Analyze grammar]

gate tasminmunivare vepamānastadā giriḥ |
paśyatyutkaṃṭhamiva ca gataścetsādhvabhūttataḥ || 59 ||
[Analyze grammar]

adyājātaḥ punarahaṃ na śapto yadagastinā |
na mayā sadṛśo dhanya iti mene sa vai giriḥ || 60 ||
[Analyze grammar]

aruṇopi ca tatkāle kālajño 'śvānakālayat |
jagatsvāsthyamavāpoccaiḥ pūrvavadbhānusaṃcaraiḥ || 61 ||
[Analyze grammar]

adya śvo vā paraśvo vāpyāgamipyati vai muniḥ |
iti ciṃtāmahābhārairgirirākrāṃtavatsthitaḥ || 62 ||
[Analyze grammar]

nādyāpi munirāyāti nādyāpigiriredhate |
yathā khalajanānāṃ hi manorathamahīruhaḥ || 63 ||
[Analyze grammar]

vivardhiṣati yo nīcaḥ parāsūyāṃ samudvahan |
dūre tadvṛddhivārtā'stāṃ prāgvṛddherapi saṃśayaḥ || 64 ||
[Analyze grammar]

manorathā na siddhyeyuḥ siddhā naśyaṃtyapi dhruvam |
khalānāṃ tena kuśali viśvaṃ viśveśarakṣitam || 65 ||
[Analyze grammar]

vidhavānāṃ stanā yadvaddhṛdyeva vilayaṃti ca |
unnamyonnamya tatroccaistadvatkhalamanorathāḥ || 66 ||
[Analyze grammar]

bhavetkūlaṃkapā yadvadalpavarṣeṇakannadī |
khalardhiralpavarṣeṇa tadvatsyātsvakulaṃkapā || 67 ||
[Analyze grammar]

avijñāyānya sāmarthyaṃ svasāmarthyaṃ pradarśayeta |
upahāsamavāpnoti tathaivāyamihācalaḥ || 68 ||
[Analyze grammar]

vyāsa uvāca |
godāvarītaṭaṃ ramyaṃ vicarannapi vai muniḥ |
na tatyāja ca taṃ tāpaṃ kāśīvirahajaṃ param || 69 ||
[Analyze grammar]

udīcī dikspṛśamapi sa munirmātariśvanam |
prasārya bāhū saṃśliṣya kāśyāḥ pṛcchedanāmayam || 70 ||
[Analyze grammar]

lopāmudre na sā mudrā kāpīha jagatītale |
vārāṇasyāḥ pradṛśyeta tatkartā na yato vidhiḥ || 71 ||
[Analyze grammar]

kvacittiṣṭhankvacijjalpankvaciddhāvankvacitskhalan |
kvaccicopaviśaṃśceti babhrāmetastato muniḥ || 72 ||
[Analyze grammar]

tato vrajandadarśāgre puṇyarāśistapodhanaḥ |
caṃcaccaṃdragatābhāsāṃ bhāgyavāniva suśriyam || 73 ||
[Analyze grammar]

vijityabhānu nābhānuṃ divāpi samuditvarām |
nirvāpayaṃtīmiva tāṃ svacetastāpasaṃtatim || 74 ||
[Analyze grammar]

tatrāgastyo mahālakṣmīṃ dadṛśe suciraṃ sthitām || 75 ||
[Analyze grammar]

rātrāvabjeṣu saṃkoco darśeṣvabjaḥ kvacidvrajet |
kṣīrode maṃdaratrāsāttadatrādhyuṣitāmiva || 76 ||
[Analyze grammar]

yadārabhya dadhāraināṃ mādhavo mānataḥ kila |
tadārabhya sthitāṃ nūnaṃ sapatnīrṣyāvaśādiva || 77 ||
[Analyze grammar]

trailokyaṃ kolarūpeṇa trāsayaṃtaṃ mahāsuram |
vinihatya sthitāṃ tatra ramye kolāpure pure || 78 ||
[Analyze grammar]

saṃprāpyātha mahālakṣmīṃ munivaryaḥ praṇamya ca |
tuṣṭāva vāgbhiriṣṭābhiriṣṭadāṃ hṛṣṭamānasaḥ || 79 ||
[Analyze grammar]

agastiruvāca |
mātarnamāmi kamale kamalāyatākṣi śrīviṣṇuhṛtkamalavāsini viśvamātaḥ |
kṣīrodaje kamalakomalagarbha gauri lakṣmi prasīda satataṃ namatāṃ śaraṇye || 80 ||
[Analyze grammar]

tvaṃ śrīrupeṃdrasadane madanaikamātarjyotsnāsi caṃdramasi caṃdramanoharāsye |
sūrye prabhāsi ca jagattritaye prabhāsi lakṣmi prasīda satataṃ namatāṃ śaraṇye || 81 ||
[Analyze grammar]

tvaṃ jātavedasi sadā dahnātmaśaktirvedhāstvayā jagadidaṃ vividhaṃ vidadhyāt |
viśvaṃbharopi bibhṛyādakhilaṃ bhavatyā lakṣmi prasīda satataṃ namatāṃ śaraṇye || 82 ||
[Analyze grammar]

tvattyaktametadamale harate haropi tvaṃ pāsi haṃsi vidadhāsi parāvarāsi |
īḍyo babhūva harirapyamale tvadāptyā lakṣmi prasīda satataṃ namatāṃ śaraṇye || 83 ||
[Analyze grammar]

śūraḥ sa eva sa guṇī budhaḥ dhanyo mānyaḥ sa eva kulaśīla kalākalāpaiḥ |
ekaḥ śuciḥ sa hi pumānsakalepi loke yatrāpatettava śubhe karuṇākaṭākṣaḥ || 84 ||
[Analyze grammar]

yasminvaseḥ kṣaṇamahopuruṣe gaje'śve straiṇe tṛṇe sarasi devakule gṛhe'nne |
ratne patattriṇi paśau śayane dharāyāṃ saśrīkameva sakale tadihāstinānyat || 85 ||
[Analyze grammar]

tvatspṛṣṭameva sakalaṃ śucitāṃ labheta tvattyaktameva sakalaṃ tvaśucīha lakṣmi |
tvannāma yatra ca sumaṃgalameva tatra śrīviṣṇupatni kamale kamalālaye'pi || 86 ||
[Analyze grammar]

lakṣmīṃ śriyaṃ ca kamalāṃ kamalālayāṃ ca padmāṃ ramāṃ nalinayugmakarāṃ ca māṃ ca |
kṣīrodajāmamṛtakuṃbhakarāmirāṃ ca viṣṇupriyāmiti sadājapatāṃ kva duḥkham || 87 ||
[Analyze grammar]

iti stutvā bhagavatīṃ mahālakṣmīṃ haripriyām |
praṇanāma sapatnīkaḥ sāṣṭāṃgaṃ daṃḍavanmuniḥ || 88 ||
[Analyze grammar]

śrīruvāca |
uttiṣṭhottiṣṭha bhadraṃ te mitrāvaruṇasaṃbhava |
pativrate tvamuttiṣṭha lopāmudre śubhavrate || 89 ||
[Analyze grammar]

stutyānayā prasannohaṃ vriyatāṃ yaddhṛdīpsitam |
rājaputri mahābhāge tvamihopaviśāmale || 90 ||
[Analyze grammar]

tvadaṃgalakṣaṇairebhiḥ supavitraiśca te vrataiḥ |
nirvāpayitumicchāmi daityāstraistāpitāṃ tanum || 91 ||
[Analyze grammar]

ityuktvā munipatnīṃ tāṃ samāliṃgya haripriyā |
alaṃcakāra ca prītyā bahusaubhāgyamaṃḍanaiḥ || 92 ||
[Analyze grammar]

punarāha mune jāne tava hṛttāpakāraṇam |
sacetanaṃ dunotyeva kāśīviśleṣajo'nalaḥ || 93 ||
[Analyze grammar]

yadā sa devo viśveśo maṃdaraṃ gatavānpurā |
tadā kāśīviyogena jātā tasyedṛśī daśā || 94 ||
[Analyze grammar]

tatpravṛttiṃ punarjñātuṃ brahmāṇaṃ keśavaṃ gaṇān |
gaṇeśvaraṃ ca devāṃśca preṣayāmāsa śūladhṛk || 95 ||
[Analyze grammar]

te ca kāśīguṇānsarve vicārya ca punaḥpunaḥ |
vrajaṃtyadyāpi na kvāpi tādṛgasti kva vā purī || 96 ||
[Analyze grammar]

iti śrutvātha sa muniḥ pratyuvāca śriyaṃ tataḥ |
praṇipatya mahābhāgo bhaktigarbhamidaṃ vacaḥ || 97 ||
[Analyze grammar]

yadi deyo varo mahyaṃ varayogyosmyahaṃ yadi |
tadā vārāṇasī prāptiḥ punarastveṣa me varaḥ || 98 ||
[Analyze grammar]

ye paṭhiṣyaṃti ca stotraṃ tvadbhaktyā matkṛtaṃ sadā |
teṣāṃ kadācitsaṃtāpo māstu māstu daridratā || 99 ||
[Analyze grammar]

māstu ceṣṭaviyogaśca māstu saṃpatti saṃkṣayaḥ |
sarvatra vijayaścāstu vicchedo māstu saṃtateḥ || 100 ||
[Analyze grammar]

śrīruvāca |
evamastu mune sarvaṃ yattvayā paribhāṣitam |
etatstotrasya paṭhanaṃ mama sānnidhya kāraṇam || 1 ||
[Analyze grammar]

alakṣmīḥ kālakarṇī ca tadgehe na viśetkvacit |
gajāśvapaśuśāṃtyarthametatstotraṃ sadā japet || 2 ||
[Analyze grammar]

bālagrahābhibhūtānāṃ vālānāṃśāṃtikṛtparam |
bhūrjapatre likhitvā tu badhnīyātkaṃṭhadeśataḥ || 3 ||
[Analyze grammar]

idaṃ bījarahasyaṃ me rakṣaṇīyaṃ prayatnataḥ |
śraddhāhīne na dātavyaṃ na deyaṃ cāśucau kvacit || 4 ||
[Analyze grammar]

anyacca śṛṇu vipreṃdra bhaviṣye dvāpare bhavān |
ekonatriṃśake brahmansatyavyāso bhaviṣyati || 5 ||
[Analyze grammar]

tadā vārāṇasīṃ prāpya siddhiṃ prāpsyasyabhīpsitām |
vyasya vedānpurāṇāni dharmā nsamupadiśya ca || 6 ||
[Analyze grammar]

hitaṃ ca te vadāmyekaṃ sāṃprataṃ tatsamācara |
paśya kiṃcidito gatvā skaṃdamagre sthitaṃ prabhum || 7 ||
[Analyze grammar]

vārāṇasyā rahasyaṃ ca yathāva cchivabhāṣitam |
tava tuṣṭikaraṃ brahmankathayiṣyati ṣaṇmukhaḥ || 8 ||
[Analyze grammar]

iti labdhvā varaṃ sotha mahālakṣmīṃ praṇamya ca |
yayāvagastiryatrāsti kumāraśikhivāhanaḥ || 109 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāharuyāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārddhe agastyaprasthānaṃ nāma paṃcamo 'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 5

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: