Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
munipṛṣṭāstadā devā bhagavaṃste kimabruvan |
sarvalokahitārthāya tadākhyāhi mahāmune || 1 ||
[Analyze grammar]

śrīvyāsa uvāca |
agastivacanaṃ śrutvā bahumānapurassaram |
dhiṣaṇādhipaterāsyaṃ vibudhā vyālulokire || 2 ||
[Analyze grammar]

vākpatiruvāca |
śṛṇvagaste mahābhāga devāgamanakāraṇam |
dhanyosi kṛtakṛtyosi mānyosi mahatā mapi || 3 ||
[Analyze grammar]

pratyāśramaṃ pratinagaṃ pratyaraṇyaṃ tapodhanāḥ |
kiṃ na saṃti muniśreṣṭha kācidanyaiva te sthitiḥ || 4 ||
[Analyze grammar]

tapolakṣmīstvayīhāsti brāhmatejastvayi sthiram |
puṇyalakṣmīstvayi parā tvayyaudāryaṃ manastvayi || 5 ||
[Analyze grammar]

pativrateyaṃ kalyāṇī lopāmudrā sadharmiṇī |
tavāṃgacchāyayā tulyā yatkathāpuṇyakāriṇī || 6 ||
[Analyze grammar]

pativratāsvaruṃdhatyā sāvitryāpyanasūyayā |
śāṃḍilyayā ca satyā ca lakṣmyā ca śatarūpayā || 7 ||
[Analyze grammar]

menayā ca sunītyā ca saṃjñayā svāhayā tathā |
yathaiṣā varṇyate śreṣṭhā na tathānyeti niścitama || 8 ||
[Analyze grammar]

bhuṃkte bhukte tvayi mune tiṣṭhati tvayi tiṣṭhati |
vinidrite ca nidrāti prathamaṃ pratibudhyate || 9 ||
[Analyze grammar]

analaṃkṛtamātmānaṃ tava no darśayetkvacit |
kāryārthaṃ proṣite kvāpi sarvamaṃḍanavarjitā || 10 ||
[Analyze grammar]

na ca te nāma gṛhṇīyāttavāyuṣyavivṛddhaye |
puruṣāṃtaranāmāpi na gṛhṇāti kadācana || 11 ||
[Analyze grammar]

ākruṣṭāpi na cākrośettāḍitāpi prasīdati |
idaṃ kuru kṛtaṃ svāminmanyatāmiti vakti ca || 12 ||
[Analyze grammar]

āhūtā gṛhakāryāṇi tyaktvā gacchati satvaram |
kimarthaṃ vyāhṛtā nātha saprasādo vidhīyatām || 13 ||
[Analyze grammar]

na ciraṃ tiṣṭhati dvāri na dvāramupasevate |
adāpitaṃ tvayā kiṃcitkasmaicinna dadātyapi || 14 ||
[Analyze grammar]

pūjopakaraṇaṃ sarvamanuktā sādhayetsvayam |
niyamodakabarhīṃṣi patrapuppākṣatādikam || 15 ||
[Analyze grammar]

pratīkṣamāṇāvasaraṃ yathākālocitaṃ hi yat |
tadupasthāpayetsarvamanudvignātihṛṣṭavat || 16 ||
[Analyze grammar]

sevate bhartturucchiṣṭamiṣṭamannaṃ phalādikam |
mahāprasāda ityuktvā paridattaṃ pratīcchati || 17 ||
[Analyze grammar]

avibhajya na cāśnīyāddevapitratithiṣvapi |
paricārakavargeṣu goṣu bhikṣukuleṣu ca || 18 ||
[Analyze grammar]

saṃyatopaskarādakṣā hṛṣṭā vyaya parāṅmukhī |
kuryāttvayānanujñātā nopavāsavratādikam || 19 ||
[Analyze grammar]

dūrato varjayedeṣā samājotsavadarśanam |
na gacchettīrthayātrādi vivāhaprekṣaṇādiṣu || 20 ||
[Analyze grammar]

sukhasuptaṃ sukhāsīnaṃ ramamāṇaṃ yadṛcchayā |
āṃtareṣvapi kāryeṣu patiṃ notthāpayetkvacit || 21 ||
[Analyze grammar]

strīdharmiṇī trirātraṃ tu svamukhaṃ naiva darśa yet |
svavākyaṃ śrāvayennāpi yāvatsnātā na śuddhitaḥ || 22 ||
[Analyze grammar]

susnātā bhartṛvadanamīhatenyasya na kvacit |
athavā manasi dhyātvā patiṃ bhānuṃ vilokayet || 23 ||
[Analyze grammar]

haridrāṃ kuṃkumaṃ caiva siṃdūra kajjalaṃ tathā |
kūrpāsakaṃ ca tāṃbūlaṃ māṃgalyābharaṇaṃ śubham || 24 ||
[Analyze grammar]

keśasaṃskārakabarī karakarṇādibhūṣaṇam |
bhartturāyuṣyamicchaṃtī dūraye nna pativratā || 25 ||
[Analyze grammar]

na rajakyā na haitukyā tathā śramaṇayā na ca |
na ca durbhagayā kvāpi sakhitvaṃ kurute satī || 26 ||
[Analyze grammar]

bhartṛvidveṣiṇīṃ nārīṃ naiṣā saṃbhāṣate kvacit |
naikākinī kvacidbhūyānna nagnā snāti ca kvacit || 27 ||
[Analyze grammar]

nolūkhale na musale na varddhanyāṃ dṛṣadyapi |
na yaṃtrakena dehalyāṃ satī copaviśetkvacit || 28 ||
[Analyze grammar]

vinā vyavāyasamayaṃ prāgalbhyaṃ na kvaciccaret |
yatrayatrarucirbharttustatra premavatī sadā || 29 ||
[Analyze grammar]

idameva vrataṃ strīṇāmayamevaparo vṛṣaḥ |
iyameko devapūjā bhartturvākyaṃ na laṃghayeta || 30 ||
[Analyze grammar]

klībaṃ vā duravasthaṃvā vyādhitaṃ vṛddhameva vā |
susthitaṃ duḥsthitaṃ vāpi patimekaṃ na laṃghayeta || 31 ||
[Analyze grammar]

hṛṣṭāhṛṣṭeviṣaṇṇāsyā viṣaṇṇāsye priye sadā |
ekarūpā bhavetpuṇyā saṃpatsu ca vipatsu ca || 32 ||
[Analyze grammar]

sarpirlavaṇatailādi kṣayepi ca pativratā |
patiṃ nāstīti na brūyādāyāseṣu na yojayet || 33 ||
[Analyze grammar]

tīrthasnānārthinī nārī patipādodakaṃ pibet |
śaṃkarādapi viṣṇorvā patirekodhikaḥ striyāḥ || 34 ||
[Analyze grammar]

vratopavāsaniyamaṃ patimullaṃghya yā caret |
āyuṣyaṃ harate bhartturmṛtā nirayamṛcchati || 35 ||
[Analyze grammar]

uktā pratyuttaraṃ dadyādyā nārī krodhatatparā |
saramā jāyate grāme sṛgālī nirjane vane || 36 ||
[Analyze grammar]

strīṇāṃ hi paramaścaiko niyamaḥ samudāhṛtaḥ ||' |
abhyarcya caraṇau bhartturbhoktavyaṃ kṛtaniścayam || 37 ||
[Analyze grammar]

uccāsanaṃ na seveta na vrajetparaveśmasu |
na trapākara vākyāni vaktavyāni kadācana || 38 ||
[Analyze grammar]

apavādo na vaktavyaḥ kalahaṃ dūratastyajet |
gurūṇāṃ sannidhau kvāpi noccairbrūyānna vā haset || 39 ||
[Analyze grammar]

yā bhartāraṃ parityajya rahaścarati durmatiḥ |
ulūkī jāyate krūrā vṛkṣakoṭaraśāyinī || 40 ||
[Analyze grammar]

tāḍitā tāḍituṃ cecchetsā vyāghrī vṛṣadaṃśikā |
kaṭākṣayatiyā'nyaṃ vai kekarākṣī tu sā bhaveta || 41 ||
[Analyze grammar]

yā bhartāraṃ parityajya miṣṭama'śnāti kevalam |
grāme vāsakarī bhūyādvalgurvāpi śvaviṭbhujā || 42 ||
[Analyze grammar]

yā tvaṃ kṛtyā'priyaṃ brūte mūkā sā jāyate khalu |
yā sapatnīṃ saderṣyeta durbhagā sā punaḥpunḥ || 43 ||
[Analyze grammar]

dṛṣṭiṃ vilupya bharturyā kaṃcidanyaṃ samīkṣate |
kāṇā ca vimukhī cāpi kurūpā cāpi jāyate || 44 ||
[Analyze grammar]

bāhyādāyāṃtamālokya tvaritā ca jalāśanaiḥ |
tāṃbūlairvyajanaiścaiva pādasaṃvāhanādibhiḥ || 45 ||
[Analyze grammar]

tathaiva cāṭuvacanaiḥ khedasaṃnodanaiḥ paraiḥ |
yā priyaṃ prīṇayetprītā trilokī prīṇitā tayā || 46 ||
[Analyze grammar]

mitaṃ dadāti hi pitā mitaṃ bhrātā mitaṃ sutaḥ |
amitasya hi dātāraṃ bharttāraṃ pūjaye tsadā || 47 ||
[Analyze grammar]

bhartā devo gururbhartā dharma tīrtha vratāni ca |
tasmātsarvaṃ parityajya patimekaṃ samarcayeta || 48 ||
[Analyze grammar]

jīvahīno yathā dehaḥ kṣaṇādaśucitāṃ vrajet |
bhartṛhīnā tathā yoṣitsusnātāpyaśuciḥ sadā || 49 ||
[Analyze grammar]

amaṃgalebhyaḥ sarvebhyo vidhavā tyaktamaṃgalā |
vidhavā darśanātsiddhiḥ kvāpi jātu na jāyate || 50 ||
[Analyze grammar]

vihāya mātaraṃ caikāṃ sarvamaṃgalavarjitāma |
tadāśiṣamapi prājñastyajedāśīviṣopamāma || 51 ||
[Analyze grammar]

kanyāvivāhasamaye vācayeyuriti dvijāḥ |
bhartuḥ sahacarī bhūyājjīvato'jīvatopivā || 52 ||
[Analyze grammar]

bhartā sadānuyātavyo dehavacchāyayā striyā |
caṃdramā jyotsnayā yadvadvidyutvānvidyutā yathā || 53 ||
[Analyze grammar]

anuvrajati bhartāraṃ gṛhātpitṛvanaṃ mudā |
padepade'śvamedhasya phalaṃ prāpnotyasaṃśayama || 54 ||
[Analyze grammar]

vyālagrāhī yathā vyālaṃ balāduddharate bilāta |
evamutkramya dūtebhyaḥ patiṃ svargaṃ nayetsatī || 55 ||
[Analyze grammar]

yamadūtāḥ palāyaṃte satīmālokya dūrataḥ |
api duṣkṛtakarmāṇaṃ samutsṛjya ca tatpatim || 56 ||
[Analyze grammar]

na tathā bibhīmo vahnernatathā vidyuto yathā |
āpataṃtīṃ samālokya vayaṃ dūtāḥ pativratām || 57 ||
[Analyze grammar]

tapanastapyatetyaṃtaṃ dahanopi ca dahyate |
kaṃpaṃte sarva tejāṃsi dṛṣṭvā pātivrataṃ mahaḥ || 58 ||
[Analyze grammar]

yāvatsvalomasaṃkhyāsti tāvatkoṭyayutāni ca |
bhartrā svargasukhaṃ bhuṃkte ramamāṇā pativratā || 59 ||
[Analyze grammar]

dhanyā sā jananī loke dhanyosau janakaḥ punaḥ |
dhanyaḥ sa ca patiḥ śrīmānyeṣāṃ gehe pativratā || 60 ||
[Analyze grammar]

pitṛvaṃśyāmātṛvaṃśyāḥpativaṃśyāstrayastrayaḥ |
pativratāyāḥ puṇyena svargasaukhyāni bhuṃjate || 61 ||
[Analyze grammar]

śīlabhaṃgena durvṛttāḥ pātayaṃti kulatrayam |
piturmātustathāpatyurihāmutra ca duḥkhitāḥ || 62 ||
[Analyze grammar]

pativratāyāścaraṇo yatra yatra spṛśedbhuvam |
tatreti bhūmirmanyeta nātra bhārostipāvanī || 63 ||
[Analyze grammar]

bibhyatpativratāsparśaṃ kurute bhānumānapi |
somo gaṃdhavahaścāpi svapāvitryāya nānyathā || 64 ||
[Analyze grammar]

āpaḥ pativratā sparśamabhilaṣyaṃti sarvadā |
adya jāḍyavināśo no jātāstvadyā'nyapāvanāḥ || 65 ||
[Analyze grammar]

gṛhegṛhe na kiṃ nāryo rūpalāvaṇyagarvitāḥ |
paraṃ viśveśabhaktyaiva labhyate strī pativratā || 66 ||
[Analyze grammar]

bhāryā mūlaṃ gṛhasthasya bhāryā mūlaṃ sukhasya ca |
bhāryā dharmaphalā bhāryā saṃ tānavṛddhaye || 67 ||
[Analyze grammar]

paralokastvayaṃ loko jīyate bhāryayā dvayam |
devapitratithījyādi nābhāryaḥ karma cārhati || 68 ||
[Analyze grammar]

gṛhasthaḥ sa hi vijñeyo yasya gehe pativratā |
grasate'nyā pratipadaṃ rākṣasyā jarayāthavā || 69 ||
[Analyze grammar]

yathā gaṃgā'vagāhena śarīraṃ pāvanaṃ bhavet |
tathā pativratā dṛṣṭyā śubhayā pāvanaṃ bhavet || 70 ||
[Analyze grammar]

anuyāti na bhartāraṃ yadi daivātkathaṃcana |
tatrāpi śīlaṃ saṃrakṣyaṃ śīlabhaṃgātpatatyadhaḥ || 71 ||
[Analyze grammar]

tadvaiguṇyādapisvargātpatiḥ patati nānyathā |
tasyāḥ pitā ca mātā ca bhrātṛvargastathaiva ca || 72 ||
[Analyze grammar]

patyau mṛte ca yāyoṣidvaidhavyaṃ pālayetkvacit |
sā punaḥ prāpya bhartāraṃ svargabhogānsamaśnute || 73 ||
[Analyze grammar]

vidhavā kabarībaṃdho bhartṛbaṃdhāya jāyate |
śiraso vapanaṃ tasmātkāryaṃ vidhavayā sadā || 74 ||
[Analyze grammar]

ekāhāraḥ sadā kāryo na dvitīyaṃ kadācana |
trirātraṃ paṃcarātraṃ vā pakṣavratamathāpi vā || 75 ||
[Analyze grammar]

māsopavāsaṃ vā kuryāccāṃdrāyaṇamathāpi vā |
kṛcchraṃ varākaṃ vā kuryāttaptakṛcchramathāpi vā || 76 ||
[Analyze grammar]

yavānnairvā phalāhāraiḥ śākāhāraiḥ payovrataiḥ |
prāṇayātrāṃ prakurvīta yāvatprāṇaḥ svayaṃ vrajet || 77 ||
[Analyze grammar]

paryaṃkaśāyinī nārī vi dhavā pātayetpatim |
tasmādbhūśayanaṃ kāryaṃ patisaukhyasamīhayā || 78 ||
[Analyze grammar]

na cāṃgodvartanaṃ kāryaṃ striyā vidhavayā kvacit |
gaṃdhadravyasya saṃyogo naiva kāryastayā punaḥ || 79 ||
[Analyze grammar]

tarpaṇaṃ pratyahaṃ kāryaṃ bhartuḥ kuśatilodakaiḥ |
tatpitustatpituścāpi nāmagotrādipūrvakama || 80 ||
[Analyze grammar]

viṣṇostu pūjanaṃ kāryaṃ pati buddhyā na cānyathā |
patimeva sadā dhyāyedviṣṇurūpadharaṃ harim || 81 ||
[Analyze grammar]

yadyadiṣṭatamaṃ loke yacca patyuḥ samīhitam |
tattadguṇavate deyaṃ patiprīṇanakāmyayā || 82 ||
[Analyze grammar]

vaiśākhe kārtike māghe viśeṣaniyamāṃścaret |
snānaṃ dānaṃ tīrthayātrāṃ viṣṇornāmagrahaṃ muhuḥ || 83 ||
[Analyze grammar]

vaiśākhe jalakuṃbhāṃśca kārtike ghṛtadīpakāḥ |
māghe dhānya tilotsargaḥ svargaloke viśiṣyate || 84 ||
[Analyze grammar]

prapā kāryā ca vaiśākhe deve deyā galaṃtikā |
upānadvyajanaṃ chatraṃ sūkṣmavāsāṃsi candanam || 85 ||
[Analyze grammar]

sakarpūraṃ ca tāṃbūlaṃ puṣpadānaṃ tathaiva ca |
jalapātrāṇyanekāni tathā puṣpa gṛhāṇi ca || 86 ||
[Analyze grammar]

pānāni ca vicitrāṇi drākṣā raṃbhā phalāni ca |
deyāni dvijamukhyebhyaḥ patirme prīyatāmiti || 87 ||
[Analyze grammar]

ūrje yavānnamaśnīyādekānnamathavā punaḥ |
vṛṃtākaṃ sūraṇaṃ caiva śūkaśiṃbiṃ ca varjayet || 88 ||
[Analyze grammar]

kārtike varjayettailaṃ kārtike varjaye nmadhu |
kārtike varjayetkāṃsyaṃ kārtike cāpisaṃdhitam || 89 ||
[Analyze grammar]

kārtike maunaniyame ghaṃṭāṃ cāru pradāpayeta |
patrabhojī kāṃsyapātraṃ ghṛtapūrṇaṃ prayacchati || 90 ||
[Analyze grammar]

bhūmiśayyāvrate deyā śayyā ślakṣṇā satūlikā |
phalatyāge phalaṃ deyaṃ rasatyāge ca tadrasam || 91 ||
[Analyze grammar]

dhānyatyāge ca taddhānyamathavā śālayaḥ smṛtāḥ |
dhenūrdadyātprayatnena sālaṃkārāḥ sakāṃcanāḥ || 92 ||
[Analyze grammar]

ekataḥ sarvadānāni dīpadānaṃ tathaikataḥ |
kārtike dīpadānasya kalāṃ nārhaṃti ṣoḍaśīm || 93 ||
[Analyze grammar]

kiṃcidabhyudite sūrye māghasnānaṃ samācaret |
yathāśaktyā ca niyamānmāghasnāyī samācaret || 94 ||
[Analyze grammar]

pakvānnairbho jayedviprānyatinopi tapasvinaḥ |
laḍḍukaiḥ pheṇikābhiśca vaṭakeṃḍarikādibhiḥ || 95 ||
[Analyze grammar]

ghṛtapakvaiḥ samīracaiḥ śucikarpūravāsitaiḥ |
garbhe śarkarayā pūrṇairnetrānaṃ daiḥ sugaṃdhibhiḥ || 96 ||
[Analyze grammar]

śuṣkeṃdhanānāṃ bhārāṃśca dadyācchītāpanuttaye |
kaṃcukaṃ tūlagarbhaṃ ca tūlikāṃ sūpavītikām || 97 ||
[Analyze grammar]

maṃjiṣṭhā raktavāsāṃsi tathā tūlavatīṃ paṭīm |
jātīphala lavaṃgaiśca tāṃbūlāni bahūnyapi || 98 ||
[Analyze grammar]

kaṃbalāni vicitrāṇi nirvātāni gṛhāṇi ca |
mṛdulāḥ pādarakṣāśca sugaṃdhyudvarttanāni ca || 99 ||
[Analyze grammar]

ghṛtakaṃbalapūjābhirmahāsnānapuraḥsaram |
kṛṣṇāguruprabhṛtibhirgarbhāgāre pradhūpanaiḥ || 100 ||
[Analyze grammar]

sthūlavartipradīpaiśca naivedyairvividhaistathā |
bhartṛsvarūpo bhagavānprīyatāmiti coccaret || 1 ||
[Analyze grammar]

evaṃvidhaiśca vidhavā vividhairniyamairvrataiḥ |
vaiśākhānkārtikānmāghānevamevātivāhayet || 2 ||
[Analyze grammar]

nādhirohedanaḍvāhaṃ prāṇaiḥ kaṃṭhagatairapi |
kaṃcukaṃ na parīdadhyādvāso na vikṛtaṃ nyaset || 3 ||
[Analyze grammar]

apṛṣṭvā tu sutānkiṃcinna kuryādbhartṛtatparā |
evaṃ caryāparā nityaṃ vidhavāpi śubhā matā || 4 ||
[Analyze grammar]

evaṃ dharmasamāyuktā vidhavāpi pativratā |
patilokānavāpnoti nabhavetkvāpi duḥkhabhāk || 5 ||
[Analyze grammar]

na gaṃgayā tayā bhedo yā nārī patidevatā |
umāśivasamā sākṣātta smāttāṃ pūjayedbudhaḥ || 6 ||
[Analyze grammar]

bṛhaspatiruvāca |
gaṃgāsnānaphalaṃ tvetadyajjātaṃ tava darśanam |
lopāmudre mahāmātarbhartṛpādāṃbujekṣaṇe || 7 ||
[Analyze grammar]

iti stutvā mahābhāgāṃ rājaputrīṃ pativratām |
praṇamya ca guruḥ prāha muniṃ sarvārthakovidaḥ || 8 ||
[Analyze grammar]

praṇavastvaṃ śrutiriyaṃ kṣamaiṣā tvaṃ svayaṃ tapaḥ |
satkriyeyaṃ phalaṃ tvaṃ hi dhanyosīti mahāmune || 9 ||
[Analyze grammar]

idaṃ pātivrataṃ tejo brahmatejo bhavānparam |
tatrāpyetattapastejaḥ kimasādhyatamaṃ tava || 110 ||
[Analyze grammar]

tava nāviditaṃ kiṃcittathāpi ca vadāmyaham |
yadarthamāgatā devāstanmunetra niśāmaya || 11 ||
[Analyze grammar]

ayaṃ śatamakhaḥ śrīmānvṛtrahā kuliśāyudhaḥ |
siddhyaṣṭakaṃ hi yaddvāri dṛkprasādaṃ samīkṣate || 12 ||
[Analyze grammar]

yasyapuryāḥ parisare kāmadhenu vrajaścaret |
yatpaurāḥ kalpavṛkṣāṇāṃ nityaṃ chāyāsu śerate || 13 ||
[Analyze grammar]

yadrathyāsu ca tiṣṭhaṃti te ciṃtāmaṇikarkarāḥ |
ayamagnirjagadyonirdharmarājastvayaṃ punaḥ || 14 ||
[Analyze grammar]

nirṛtirvaruṇovāyuḥśrīdarudrādayastvamī |
ārādhyaṃte ca cāritraiḥ sarvakāmārtha mīśvarāḥ || 15 ||
[Analyze grammar]

mamabhyarthayitāromī tvaṃ yācyastu jagatkṛte |
vāṅmātrodyamasādhyaṃ tattavaviśvopakārakam || 16 ||
[Analyze grammar]

kaścicchailo viṃdhyanāmā bhānumārgāvarodhakaḥ |
vardhitaḥ spardhayā merostadvṛddhiṃ tvaṃ nivāraya || 17 ||
[Analyze grammar]

ye ca svabhāvakaṭhinā ye ca mārgāvarodhakāḥ |
ye sparddhayā vṛddhimaṃtastadvṛddhirvardhitā'śubhā || 18 ||
[Analyze grammar]

iti śrutvā gurorvākyamavicārya mahāmuniḥ |
kṣaṇaṃ muniḥsamādhāya tatheti pratyuvāca ha || 19 ||
[Analyze grammar]

sādhayiṣyāmi vaḥ kāryaṃ visarjyeti divaukasaḥ |
punaściṃtāparo bhūtvā'gastirdhyānaparobhavat || 120 ||
[Analyze grammar]

vedavyāsa uvāca |
imaṃ pativratādhyāyaṃ śrutvā strīpuruṣopivā |
pāpakaṃcukamutsṛjya śakralokaṃ prayāsyati || 121 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇe ekāśītisāhasryāṃ saṃhitāyāṃ caturthai kāśīkhaṃḍe pūrvārddhe pativratākhyānaṃnāma caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 4

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: