Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pārāśarya uvāca |
śṛṇu sūta mahābhāga kathāṃ śrutisahodarām |
yāṃ vai hṛdi nidhāyeha puruṣaḥ puruṣārthabhāk || 1 ||
[Analyze grammar]

tataḥ śrīdarśa nānaṃda sudhādhārādhunīṃ muniḥ |
avagāhya sapatnīkaḥ parāṃ mudamavāpa saḥ || 2 ||
[Analyze grammar]

vahnikuṃḍasamudbhūta sūtanirmalamānasa |
śṛṇuṣvaikaṃ purā vidbhirbhāṣitaṃ yatsubhā ṣitam || 3 ||
[Analyze grammar]

paropakaraṇaṃ yeṣāṃ jāgarti hṛdaye satām |
naśyaṃti vipadasteṣāṃ saṃpadaḥ syuḥ padepade || 4 ||
[Analyze grammar]

tīrthasnānairna sā śuddhirbahudānairna tatphalam |
tapobhirugraistannāpyamupakṛtyāya dāpyate || 5 ||
[Analyze grammar]

paropakṛtyā yo dharmo dharmo dānādisaṃbhavaḥ |
ekatra tulitau dhātrā tatra pūrvo bhavadguruḥ || 6 ||
[Analyze grammar]

parinirmathya vāgjālaṃ nirṇītamidameva hi |
nopakārātparo dharmo nāpakārādavaṃ param || 7 ||
[Analyze grammar]

upakarturagastyasya jātametannidarśanam |
kva tādṛkkāśijaṃ duḥkhaṃ kva tādṛkśrīmukhekṣaṇam || 8 ||
[Analyze grammar]

karikarṇāgracapalaṃ jīvitaṃ vividhaṃ vasu |
tasmātparopakaraṇaṃ kāryamekaṃ vipaścitā || 9 ||
[Analyze grammar]

yallakṣmīnāmamātrāptyā naro no māti kutracit |
sākṣātsamīkṣyatāṃ lakṣmīṃ kṛtakṛtyo bhavanmuniḥ || 10 ||
[Analyze grammar]

gacchanyadṛcchayāsotha dūrācchrīśailamaikṣata |
yatra sākṣānnivasati devaḥ śrītripurāṃtakaḥ || 11 ||
[Analyze grammar]

uvāca vacanaṃ patnīṃ tadā prītamanā muniḥ || |
ihasthitaiva paśya tvaṃ kāṃte kāṃtataraṃ param || 12 ||
[Analyze grammar]

śrīśaila śikharaṃ śrīmadidaṃtadyadvilokanāt |
punarbhavo manuṣyāṇāṃ bhavetra nabhavetkvacit || 13 ||
[Analyze grammar]

giri ścaturaśītyāyaṃ yojanānāṃ hi vismṛtaḥ |
sarvaliṃgamayo yasmādataḥ kuryātpradakṣiṇam || 14 ||
[Analyze grammar]

lopāmudrovāca |
kiṃcidvijñaptumicchāmi yadyājñā svāmino bhavet |
brūte hi yā'nujñātā patyā sā patitā bhavet || 15 ||
[Analyze grammar]

agastya uvāca |
kiṃ vaktukāmā devi tvaṃ brūhi tattvamaśaṃkitā |
na tvādṛśīnāṃ vākyaṃ hi patyuḥ khedāya jāyate || 16 ||
[Analyze grammar]

tataḥ papraccha sā devī praṇamya munimānatā |
sarveṣāṃ ca hitārthāya svasaṃdehāpanuttaye || 17 ||
[Analyze grammar]

lopāmudrovāca |
śrīśailaśikharaṃ dṛṣṭvā punarjanma na vidyate |
idameva hi satyaṃ cetkimarthaṃ kāśiriṣyate || 18 ||
[Analyze grammar]

agastiruvāca |
ākarṇaya varārohe satyaṃ pṛṣṭaṃ tvayāmale |
nirṇītamasakṛccaitanmunibhistattvaciṃtakaiḥ || 19 ||
[Analyze grammar]

muktisthānānyanekāni kṛtastatrāpinirṇayaḥ |
tāni te kathayāmyatra dattacittā bhava kṣaṇam || 20 ||
[Analyze grammar]

prathamaṃ tīrtharājaṃ tu prayāgākhyaṃ suviśrutam |
kāmikaṃ sarvatīrthānāṃ dharmakāmārthamokṣadam || 21 ||
[Analyze grammar]

naimiṣaṃ ca kurukṣetraṃ gaṃgādvāramavaṃtikā |
ayodhyā mathurā caiva dvārakāpyamarāvatī || 22 ||
[Analyze grammar]

sarasvatī siṃdhusaṃgo gaṃgāsāgarasaṃgamaḥ |
kāṃtī ca tryaṃbakaṃ cāpi saptagodāvarītaṭam || 23 ||
[Analyze grammar]

kālaṃjaraṃ prabhāsaśca tathā bada rikāśramaḥ |
mahālayastathoṃkārakṣetraṃ vai pauruṣottamam || 24 ||
[Analyze grammar]

gokarṇo bhṛgukacchaśca bhṛgutuṃgaśca puṣkaram |
śrīparvatādi tīrthāni dhārātīrthaṃ tathaiva ca || 25 ||
[Analyze grammar]

mānasānyapi tīrthāni satyādīni ca vai priye |
etāni muktidānyeva nātra kāryā vicāraṇā || 26 ||
[Analyze grammar]

gayā tīrthaṃ ca yatproktaṃ pitṝṇāṃ hi muktidam |
pitāmahānāmṛṇato muktāstattanayā api || 27 ||
[Analyze grammar]

sadharmiṇyuvāca |
mānasānyapi tīrthāni yānyuktāni mahāmate |
kāni kāni ca tānīha hyetadākhyātumarhasi || 28 ||
[Analyze grammar]

agastya uvāca |
śṛṇu tīrthāni gadato mānasāni mamānaghe |
yeṣu samyaṅnaraḥ snātvā prayāti paramāṃ gatim || 29 ||
[Analyze grammar]

satyaṃ tīrthaṃ kṣamā tīrthaṃ tīrthamindriyanigrahaḥ |
sarvabhūtadayātīrthaṃ tīrthamārjavameva ca || 30 ||
[Analyze grammar]

dānaṃ tīrthaṃ damastīrthaṃ saṃtoṣastīrthamucyate |
brahmacaryaṃ paraṃ tīrthaṃ tīrthaṃ ca priyavāditā || 31 ||
[Analyze grammar]

jñānaṃ tīrthaṃ dhṛtistīrthaṃ tapastīrthamudāhṛtam |
tīrthānāmapi tattīrthaṃ viśuddhirmanasaḥ parā || 32 ||
[Analyze grammar]

na jalāplutadehasya snānamityabhidhīyate |
sa snāto yo damasnātaḥ śuciḥ śuddhamanomalaḥ || 33 ||
[Analyze grammar]

yo lubdhaḥ piśunaḥ krūro dāṃbhiko viṣayātmakaḥ |
sarvatīrtheṣvapi snātaḥ pāpo malina eva saḥ || 34 ||
[Analyze grammar]

na śarīra mala tyāgānnaro bhavati nirmalaḥ |
mānase tu male tyakte bhavatyaṃtaḥ sunirmalaḥ || 35 ||
[Analyze grammar]

jāyaṃte ca mriyaṃte ca jaleṣveva jalaukasaḥ |
na ca gacchaṃti te svargamaviśuddhamanomalāḥ || 36 ||
[Analyze grammar]

viṣayeṣvati saṃrāgo mānaso mala ucyate |
teṣveva hi virāgo sya nairmalyaṃ samudāhṛtam || 37 ||
[Analyze grammar]

cittamaṃtargataṃ duṣṭaṃ tīrthasnānānna śuddhyati |
śataśotha jalairdhautaṃ surābhāṃḍamivāśuci || 38 ||
[Analyze grammar]

dānamijyātapaḥśaucaṃ tīrthasevā śrutaṃ tathā |
sarvāṇyetānyatīrthāni yadi bhāvo na nirmalaḥ || 39 ||
[Analyze grammar]

nigṛhīteṃdriyagrāmo yatraiva ca vasennaraḥ |
tatra tasya kurukṣetraṃ naimiṣaṃ puṣkarāṇi ca || 40 ||
[Analyze grammar]

jñānapūte jñānajale rāgadveṣamalāpahe |
yaḥ snāti mānase tīrthe sa yāti paramāṃ gatim || 41 ||
[Analyze grammar]

etatte kathitaṃ devi mānasaṃ tīrthalakṣaṇam |
bhaumānāmapi tīrthānāṃ puṇyatve kāraṇaṃ śṛṇu || 42 ||
[Analyze grammar]

yathā śarīrasyoddeśāḥ kecinmedhyatamāḥ smṛtāḥ |
tathā pṛthivyāmuddeśāḥ kecitpuṇyatamāḥ smṛtāḥ || 43 ||
[Analyze grammar]

prabhāvādadbhutādbhūmeḥ salilasya ca tejasaḥ |
parigrahānmunīnāṃ ca tīrthānāṃ puṇyatā smṛtā || 44 ||
[Analyze grammar]

tasmādbhaumeṣu tīrtheṣu mānaseṣu ca nityaśaḥ |
ubhayeṣvapi yaḥ snāti sa yāti paramāṃ gatima || 45 ||
[Analyze grammar]

anupoṣya trirātrāṇi tīrthānyanabhigamya ca |
adattvā kāṃcanaṃ gāśca daridro nāma jāyate || 46 ||
[Analyze grammar]

agniṣṭomādibhiryajñairiṣṭvā vipuladakṣiṇaiḥ |
na tatphalamavāpnoti tīrthabhigamanena yat || 47 ||
[Analyze grammar]

yasya hastau ca pādau ca manaścaiva susaṃyatam |
vidyā tapaśca kīrtiśca sa tīrthaphalamaśnute || 48 ||
[Analyze grammar]

pratigrahādupāvṛttaḥ saṃtuṣṭo yenakenacit |
ahaṃkāra vimuktaśca sa tīrthaphalamaśnute || 49 ||
[Analyze grammar]

adaṃbhako nirāraṃbho laghvāhāro jiteṃdriyaḥ |
vimuktasarvasaṃgairyaḥ sa tīrthaphalamaśnute || 50 ||
[Analyze grammar]

akopano'malamatiḥ satyavādī dṛḍhavrataḥ |
ātmopamaśca bhūteṣu satīrthaphalamaśnute |
tīrthānyanusarandhīraḥ śraddadhānaḥ samāhitaḥ |
kṛtapāpo viśuddhyeta kiṃ punaḥ śuddhakarmakṛt || 52 ||
[Analyze grammar]

tiryagyoni na vai gacchetkudeśe naiva jāyate |
na duḥkhī syātsvargabhākca mokṣopāyaṃ ca viṃdati || 53 ||
[Analyze grammar]

aśraddadhānaḥ pāpātmā nāstiko'cchinnasaṃśayaḥ |
hetuniṣṭhaśca paṃcaite na tīrthaphalabhāginaḥ || 54 ||
[Analyze grammar]

tīrthāni ca yathoktena vidhinā saṃcaraṃti ye |
sarvadvaṃdvasahā dhīrāste narāḥ svargabhāginaḥ || 55 ||
[Analyze grammar]

tīrthayātrāṃ cikīrṣuḥ prāgvidhāyopoṣaṇaṃ gṛhe |
gaṇeśaṃ ca pitṝnviprānsādhūñchaktyā prapūjya ca || 56 ||
[Analyze grammar]

kṛtapāraṇako hṛṣṭo gacchenniyamadhṛkpunaḥ |
āgatyābhyarcya pitṝnyathoktaphalabhāgbhavet || 57 ||
[Analyze grammar]

na parīkṣyo dvijastīrtheṣvannārthī bhojya eva ca |
saktubhiḥ piṃḍadānaṃ ca caruṇā pāyasena ca || 58 ||
[Analyze grammar]

kartavyamṛṣibhirdṛṣṭaṃ piṇyākena guḍena ca |
śrāddhaṃ tatra prakartavyamarghyāvāhanavarjitam || 59 ||
[Analyze grammar]

akālepyathavā kāle tīrthe śrāddhaṃ ca tarpaṇam |
avilaṃbena kartavyaṃ naiva vighnaṃ samācaret || 60 ||
[Analyze grammar]

tīrthaṃ prāpya prasaṃgena snānaṃ tīrthe samācaret |
snānajaṃ phalamāpnoti tīrthayātrāśritaṃ sa ca || 61 ||
[Analyze grammar]

nṛṇāṃ pāpakṛtāṃ tīrthe pāpasya śamanaṃ bhavet |
yathoktaṃ phaladaṃ tīrthaṃ bhavecchraddhātmanāṃ nṛṇām || 62 ||
[Analyze grammar]

ṣoḍaśāṃśaṃ sa labhate yaḥ parāthaṃ ca gacchati |
ardhaṃ tīrthaphalaṃ tasya yaḥ prasaṃgena gacchati || 63 ||
[Analyze grammar]

kuśa pratikṛtiṃ kṛtvā tīrthavāriṇi majjayet |
majjayecca yamuddiśya soṣṭamāṃśaṃ labheta vai || 64 ||
[Analyze grammar]

tīrthopavāsaḥ kartavyaḥ śiraso muṃḍanaṃ tathā |
śirogatāni pāpāni yāṃti muṃḍanato yataḥ || 65 ||
[Analyze grammar]

yadahni tīrthaprāptiḥ syāttatohnaḥ pūrvavāsare |
upavāsastu kartavyaḥ prāptāhni śrāddhado bhavet || 66 ||
[Analyze grammar]

tīrthaprasaṃgāttīrthāṃgamapyuktaṃ tvatpuromayā |
svargasādhanamevaitanmokṣopāyaśca vai bhavet || 67 ||
[Analyze grammar]

kāśīkāṃtī ca māyākhyā tvayodhyādvāravatyapi |
mathurāvaṃtikā caitāḥ sapta puryotra mokṣadāḥ || 68 ||
[Analyze grammar]

śrīśailo mokṣadaḥ sarvaḥ kedāropi tato'dhikaḥ |
śrīśailāccāpi kedārātprayāgaṃ mokṣadaṃ param || 69 ||
[Analyze grammar]

prayāgādapi tīrthāgryādavimuktaṃ viśiṣyate |
yathāvimukte nirvāṇaṃ na tathākvāpyasaṃśayam || 70 ||
[Analyze grammar]

anyāni muktikṣetrāṇi kāśīprāptikarāṇi ca |
kāśīṃ dhyāyamimaṃ śrutvā naro niyatamānasaḥ |
śrāvayitvā dvijāṃścāpi śraddhābhaktisamanvitān || 73 ||
[Analyze grammar]

kṣatriyāndharmaniratānvaiśyānsanmārgavartinaḥ |
śūdrāndvijeṣu bhaktāṃśca niṣpāpo jāyate dvijaḥ || 74 ||
[Analyze grammar]

iti śrīskāndemahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṇḍe tīrthādhyāyonāma ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 6

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: