Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
bhūmeryojanalakṣe ca kauravya ravimaṃḍalam |
yojanānāṃ sahasrāṇi bhāskarasya ratho nava || 1 ||
[Analyze grammar]

īṣādaṃḍastataivāsya dviguṇaḥ parikīrtitaḥ |
sārdhakoṭistathā sapta niyutāni vivasvataḥ || 2 ||
[Analyze grammar]

yojanānāṃ tu tasyākṣastatra cakraṃ pratiṣṭhitam |
trinābhi tacca paṃcāraṃ ṣaṇnemi parikīrtitam || 3 ||
[Analyze grammar]

catvāriṃśatsahasrāṇi dvitīyo'kṣo'pi vistṛtaḥ |
paṃca cānyāni sārddhāni syandanasya tu pāṃḍava || 4 ||
[Analyze grammar]

akṣapramāṇamubhayoḥ pramāṇaṃ tadyugārddhayoḥ |
hrasvo'kṣastadyugārddhaṃ ca dhruvādhāraṃ rathasya vai || 5 ||
[Analyze grammar]

dvitīyo'kṣastathā savye cakraṃ tanmānase sthitam |
hayāśca sapta cchāṃdāṃsi teṣāṃ nāmāni me śrṛṇu || 6 ||
[Analyze grammar]

gāyatrī ca bṛhatyuṣṇigjagatī triṣṭuveva ca |
anuṣṭuppaṃktirityuktāśchaṃdāṃsi harayo raveḥ || 7 ||
[Analyze grammar]

naivāstamanamarkasya nodayaḥ sarvadā sataḥ |
udayāstamanākyaṃ hi darśanādarśanaṃ raveḥ || 8 ||
[Analyze grammar]

śakradīnāṃ pure tiṣṭhanspṛśatyeṣa puratrayam |
vikīrṇo'to vikarṇasthastrikoṇārdhapure tathā || 9 ||
[Analyze grammar]

ayanasyottarasyādau makaraṃ yāti bhāskaraḥ |
tataḥ kumbhaṃ ca mīnaṃ ca rāśe rāśyaṃtaraṃ tathā || 10 ||
[Analyze grammar]

triṣveteṣvatha bhukteṣu tato vaiṣuvatīṃ gatim |
prayāti savitā kurvannahorātraṃ ca tatsamam || 11 ||
[Analyze grammar]

tato rātriḥ kṣayaṃ yāti vardhate tu dinaṃ dinam |
tataśca mithunasyāṃte parāṃ kāṣṭhāmupāgataḥ || 12 ||
[Analyze grammar]

rāśiṃ karkaṭakaṃ prāpya kurute dakṣiṇāyāṃnam |
kulālacakraparyaṃto yathā śīghraṃ nivartate || 13 ||
[Analyze grammar]

dakṣiṇāyakrame sūryastathā śīghraṃ nivartate |
ativegitayā kālaṃ vāyumārgabalāccaran || 14 ||
[Analyze grammar]

tasmātprakṛṣṭāṃ bhūmiṃ sa kālenālpena gacchati |
kulālacakramadhyastho yatā maṃdaṃ prasarpati || 15 ||
[Analyze grammar]

tathodagayane sūryaḥ sarpate maṃdavikramaḥ |
tasmāddīrgheṇa kālena bhūmimalpaṃ nigacchati || 16 ||
[Analyze grammar]

saṃdhyākāle ca maṃdehāḥ sūryamicchaṃti khāditum |
prajāpatikṛtaḥ śāpasteṣāṃ phālguna rakṣasām || 17 ||
[Analyze grammar]

akṣayatvaṃ śarīrāṇāṃ maraṇaṃ ca dinedine |
tataḥ sūryasya tairyuddhaṃ bhavatyatyaṃtadāruṇam || 18 ||
[Analyze grammar]

tato gāyatripūtaṃ yaddvijāstoyaṃ kṣipaṃti ca |
tena dahyaṃti te pāpāḥ saṃdhyopāsanataḥ sadā || 19 ||
[Analyze grammar]

ye saṃdhyāṃ nāpyupāsaṃte kṛtaghnā yāṃti rauravam |
pratimāsaṃ pṛthaksūrya ṛṣigandharvarākṣasaiḥ || 20 ||
[Analyze grammar]

apsarogrāmaṇīsarpairatho yāti ca saptabhiḥ |
dhātāryamā mitravaruṇau vivasvānindra eva ca || 21 ||
[Analyze grammar]

pūṣā ca savitā so'tha bhagastvaṣṭā ca kīrtitaḥ |
viṣṇuścaitrādimāseṣu ādityā dvādaśa smṛtāḥ || 22 ||
[Analyze grammar]

tato divākarasthānānmaṃḍalaṃ śaśinaḥ stitam |
lakṣamātreṇa tasyāpi tricakroratha ucyate || 23 ||
[Analyze grammar]

kuṃdābhā daśa caivāśvā vāmadakṣiṇato yutāḥ |
pūrṇe śatasahasre ca yojanānāṃ niśākarāt || 24 ||
[Analyze grammar]

nakṣatramaṇḍalaṃ kṛtsnamupariṣṭātprakāśate |
caturdaśa cārbudānyapyaśītiḥ saritāṃpatiḥ || 25 ||
[Analyze grammar]

viṃśatiśca tathā koṭyo nakṣatrāṇāṃ prakīrtitāḥ |
dve lakṣe cottare tasmādbudho nakṣatramaṇḍalāt || 26 ||
[Analyze grammar]

vāyvagnidravyasaṃbhūto rathaścaṃdrasutasya ca |
piśaṃgaisturasoṣṭābhirvāyavegibhiḥ || 27 ||
[Analyze grammar]

dvilakṣaścottare tasmādbudhāccāpyuśanā smṛtaḥ |
śukrasyāpi rathoṣṭābhiryukto'bhūtsaṃbhavairhayaiḥ || 28 ||
[Analyze grammar]

lakṣadvayena bhaumasya smṛto devapurohitaḥ |
aṣṭābhiḥ pāṃḍurairaśvairyukto'sya kāṃcanorathaḥ || 29 ||
[Analyze grammar]

saurirbṛhaspateścordhvaṃ dvilakṣe samupasthitaḥ |
ākāśasaṃbhavairaśvairaṣṭābhiḥ śabalai rathaḥ || 30 ||
[Analyze grammar]

svarbhānosturagāścāṣṭau bhṛṃgābhā dhūsarāratham |
vahaṃti ca sakṛdyuktā ādityādhaḥsthitāstathā || 31 ||
[Analyze grammar]

saurerlakṣaṃ smṛtaṃ cordhvaṃ tataḥ saptarṣimaṇḍalam |
ṛṣibhyaścāpi lakṣeṇa dhruvaścordhvaṃ vyavasthitaḥ || 32 ||
[Analyze grammar]

meḍhībhūtaḥ samastasya jyotiścakrasya vai dhruvaḥ |
dhruvo'pi śiṃśumārasya pucchādhāre vyavasthitaḥ || 33 ||
[Analyze grammar]

yamāhurvāsudevasya rūpamātmānamavyayam |
vāyupāśairdhruve baddhaṃ sarvametacca phālguna || 34 ||
[Analyze grammar]

navayojanasāhasraṃ maṇḍalaṃ savituḥ smṛtam |
dviguṇaṃ sūryavistārānmaṇḍalaṃ śaśinaḥ smṛtam || 35 ||
[Analyze grammar]

tulyastayostu svarbhānurbhūtvādhastātprasarpati |
uddhṛtya pṛthivīcchāyāṃ nirmalāṃ maṇḍalākṛtiḥ || 36 ||
[Analyze grammar]

candrasya ṣoḍaśo bhāgo bhārgavaśca vidhīyate |
bhārgavātpādahīnastu vijñeyo'tha bṛhaspatiḥ || 37 ||
[Analyze grammar]

bṛhaspateḥ pādahīnau vakrasaurī budhastathā |
śatāni paṃca catvāritrīṇi dve caikayojanam || 38 ||
[Analyze grammar]

yojanārdhapramāṇāni bhāni hrasvaṃ na vidyate |
bhūmilokaśca bhūrlokaḥ pādagamyaḥ prakīrtitaḥ || 39 ||
[Analyze grammar]

bhūmisūryāṃtaraṃ tacca bhuvarlokaḥ prakīrtitaḥ |
dhruvasūryāṃtaraṃ tacca niyutāni caturdaśa || 40 ||
[Analyze grammar]

svarlokaḥ so'pi gadito lokasaṃsthānaciṃtakaiḥ |
dhruvādūrdhvaṃ tathā koṭacirmaharlokaḥ prakīrtitaḥ || 41 ||
[Analyze grammar]

dve koṭyau ca jano yatra nivasaṃti catuḥsanāḥ |
caturbhiścāpi koṭībhistapolokastataḥ smaॉtaḥ || 42 ||
[Analyze grammar]

vairājā yatra te devāḥ sthitā dāhavivarjitāḥ |
ṣaḍguṇena tapolokātsatyaloko virājate || 43 ||
[Analyze grammar]

apunarmarakā yatra brahmaloko hi sa smṛtaḥ |
aṣṭādasa tathā koṭyo lakṣāṇyaśītipaṃca ca || 44 ||
[Analyze grammar]

śubhaṃ nirupamaṃ sthānaṃ tadūrdhvaṃ saṃprakāśate |
bhūrbhūvaḥsvariti proktaṃ trailokyaṃ kṛtakaṃ tvidam || 45 ||
[Analyze grammar]

janastapastathā satyamiti cākṛtakaṃ trayam |
kṛtakākṛtayormadhye marharloka iti smṛtaḥ || 46 ||
[Analyze grammar]

śūnyo bhavati kalpāṃte yotyaṃtaṃ na vinaśyati |
ete sapta samākhyātā lokāḥ puṇyairupārjitāḥ || 47 ||
[Analyze grammar]

yajñairdānairjapairhomaistīrthairvratasamuccayaiḥ |
vedādiproktairanyaiśca sādhyāṃllokānimānviduḥ || 48 ||
[Analyze grammar]

tataścāṃḍasya śiraso dhārā nīramayī śivā |
sarvalokānsamāplāvya gaṃgā merāvupāgatā || 49 ||
[Analyze grammar]

tato mahītalaṃ sarvaṃ pātālaṃ praviveśa sā |
aṃḍamūrdhni sthitā devī satataṃ dvāravāsinī || 50 ||
[Analyze grammar]

devīnāṃ koṭikoṭībhiḥ saṃvṛtā piṃgalena ca |
tatra sthitā sadā rakṣāṃ kurute'ṇḍasya sā śubhā || 51 ||
[Analyze grammar]

nihaṃti duṣṭasaṃghātānmahābalaparākramā |
vāyuskaṃdhāni saptāpiśrṛṇuyadvatsthitānyapi || 52 ||
[Analyze grammar]

pṛthivīṃ samabhikramya saṃsthito meghamaṃḍale |
pravahonāma yo meghānpravahatyatiśaktimān || 53 ||
[Analyze grammar]

dhūmajāśvoṣmajā meghāḥ sāmudraiyana pūritāḥ |
toyairbhavaṃti nīlāṃgā varṣiṣṭhāścaiva bhārata || 54 ||
[Analyze grammar]

dvitīyaścāvaho nāma nibaddhaḥ sūryamaṃḍale |
tena baddhaṃ dhruveṇedaṃ bhrāmyate sūryamaṃḍalam || 55 ||
[Analyze grammar]

tṛtīyaścodvaho nāma caṃdraskaṃdhe pratiṣṭhitaḥ |
baddhaṃ dhruveṇa yenedaṃ bhrāmyate caṃdramaṃḍalam || 56 ||
[Analyze grammar]

caturthaḥ saṃvaho nāma sthito nakṣatramaṇḍale |
vātaraśmibhirābaddhaṃ dhruveṇa saha bhrāmyate || 57 ||
[Analyze grammar]

graheṣu paṃcamaḥ so'pi vivaho nāma mārutaḥ |
grahacakramidaṃ yena bhrāmyate dhruvasaṃdhitam || 58 ||
[Analyze grammar]

ṣaṣṭhaḥ parivaho nāma sthitaḥ saptarṣimaṃḍale |
bhramaṃti dhruvasaṃbaddhā yena saptarṣayo divi || 59 ||
[Analyze grammar]

saptamaśca dhruve baddho vāyurnāmnā parāvahaḥ |
yena saṃsthāpitaṃ dhrauvyaṃ cakraṃ cānyāni bhārata || 60 ||
[Analyze grammar]

yaṃ samāsādya vegena diśāmaṃtaṃ prapedire |
dakṣasya daśa putrāṇāṃ sahasrāṇi prajāpateḥ || 61 ||
[Analyze grammar]

evamete diteḥ putrāḥ saptasapta vyavasthitāḥ |
anāramaṃtaḥ saṃvāṃti sarvagāḥ sarvadhāriṇaḥ || 62 ||
[Analyze grammar]

dhruvādūrdhvamasūryaṃ cāpyanakṣatramatārakam |
svatejasā svaśaktyā cādhiṣṭhitāste hi nityadā || 63 ||
[Analyze grammar]

ityūrdhvaṃ te samākhyāṃtaṃ pātālānyatha me śrṛṇu || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 38

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: