Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
              caryāpādetrayoviṃśo'dhyaḥ |
mantroddhāravidhiḥ. |
brahmā |
saṃjñābhedastu varṇānāṃ mantroddhārastu kīdṛśaḥ |
prayojanaṃ vā kiṃ tasya kathyatāṃ tadaśeṣataḥ || 1 ||
[Analyze grammar]

śrībhagavān |
ahaṃ te kathayiṣyāmi śṛṇu sarvaṃ yathātatham |
hrasvadīrghavibhāgena bhinnāḥ padmaja manmukhāt || 2 ||
[Analyze grammar]

hantate |
guhyaṃ |
akārādyāssvarā jātāḥ kramādanye'rdhamātṛkāḥ |
kakārādyāśca cakrete nyasya pūjyāḥ pariṣkṛte || 3 ||
[Analyze grammar]

pariṣkṛtāḥ |
praśaste nirjane gupte bhūbhāge śobhane same |
hastadvayena vistīrṇaṃ sthaṇḍilaṃ caturaśrakam || 4 ||
[Analyze grammar]

śodhite |
darpaṇodarasaṅkāśamunnataṃ caturaṅgulaiḥ |
mṛdbhiḥ pidhāya suṣiraṃ gomayenopalipya ca || 5 ||
[Analyze grammar]

vidhāya susamam vihāya suṣiram |
prokṣya cakraṃ vidhātavyaṃ ṣoḍaśārapariṣkṛtam |
nābhinamisamāyuktaṃ candanakṣodarekhayā || 6 ||
[Analyze grammar]

tanmadhye chandasāmādirarabhūṣu svarā stathā |
sparśākṣaraṃ nābhimadhye nemimadhye ca yādayaḥ || 7 ||
[Analyze grammar]

evaṃ nyasteṣu varṇeṣu dvādaśākṣaravidyayā |
arghyādyaissakalairbhogairvarṇātmāsaṃ samarcayet || 8 ||
[Analyze grammar]

varṇānāṃ saṃjñāntaram. |
cakrasaṃsthitavarṇānāṃ nāmabhedaḥ pradarśyate |
udgīthaśchandasāmādiḥ praṇavastāraka stathā || 9 ||
[Analyze grammar]

brahma ca brahmakośaśca vyāpī coṅkāra ityapi |
nāmāni prathitānyaṣṭāvakāro viṣṇurucyate || 10 ||
[Analyze grammar]

brahmā |
kathitā |
oṅkārādiścāprameya ākāro madhusūdanaḥ |
ādidevo gopanaśca syādikārastsrivikramaḥ || 11 ||
[Analyze grammar]

māyā bandhuśca rāmaśca kathyate tadanantaram |
pañcabindurmahāmāyā vāmanassmaryate tathā || 12 ||
[Analyze grammar]

ukāro bhuvanāhvānaśśrīdharaścodaya stathā |
ūkārāścordhvalokeśo hṛṣīkeśo guhālayaḥ || 13 ||
[Analyze grammar]

ṛkāra ṛtadhāmā ca padmanābhastathocyate |
ṛkāraḥ pīṭhanāmā syādyogī dāmodara stathā || 14 ||
[Analyze grammar]

lṛkāraḥ keśavo goptā prajñādhāro maheśvaraḥ |
lṛkāro dīrgha ghoṇaśca nārāyaṇasamāhvayaḥ || 15 ||
[Analyze grammar]

prajā |
ghoṣaśca |
saṃprasāraṇanāmāsyādekāro mādhavāhvayaḥ |
devadatto mṛgeśassyādaikāro godhanaḥ smṛtaḥ || 16 ||
[Analyze grammar]

dhanadaḥ |
govindho vīrasenaśca syādokāraścaturmukha |
otadeho vāsudevo brahmasādhana ityapi || 17 ||
[Analyze grammar]

aukāra auṣadhāhvāna aurvassaṅkarṣaṇo manuḥ |
aṃkāraḥ kapilākṣaśca pradyumno devatā smṛtaḥ || 18 ||
[Analyze grammar]

devaraḥ |
aḥkāraścāniruddhāhvaḥ kalānta ssargisaṃjñikaḥ |
kakāraḥ kamalo brahmā karālaśśaṅkhinaḥsmṛtaḥ || 19 ||
[Analyze grammar]

ssarga |
khakāraḥ kharvadehaśca cakrī garuḍavāhanaḥ |
gadadhvaṃsī gakāraśca gadī paṅcātmakassṛtaḥ || 20 ||
[Analyze grammar]

sarva |
padmapāṇirśakārastu pañcātmā gajavāhanaḥ |
ṅakāraśśārṅgapāṇiśca ekadaṃṣṭraḥ kapidhvajaḥ || 21 ||
[Analyze grammar]

vakratuṇḍaḥ khaḍgadharaścakāraḥ pretanāyakaḥ |
chakāraśchalavidhvaṃsī svacchandaḥ kuṇḍalī smṛtaḥ || 22 ||
[Analyze grammar]

musalī janmahantā ca jakāraḥ kakubhaḥ smṛtaḥ |
jhakārassāmavedātmā jhaṣāśī ca guvarṇabhāḥ || 23 ||
[Analyze grammar]

jhaṣāṃśī |
nasuvarṇa |
ñakāraścandradhavalaḥ pāśapāṇirbhṛguḥsmṛtaḥ |
ṭakāro hṛdayā hlādī kheṭakī parvataḥ smṛtaḥ || 24 ||
[Analyze grammar]

hvānaḥ |
ṭhakāraḥ kaustubho meghī tomaro dussahaḥ smṛtaḥ |
ḍakāraḥ puṇḍarīkākṣo jhaṣo bhūmirvanālayaḥ || 25 ||
[Analyze grammar]

medhī |
ḍhakāraḥ puṣpabhadrā ca dṛḍhakarmā pratardanaḥ |
ṇakāro vanamālī syātpracaṇḍassumukhaḥ smṛtaḥ || 26 ||
[Analyze grammar]

ekanetra stakārasyādvairājo vijayaḥ smṛtaḥ |
thakārassarva rodhaśca rasātmā supratiṣṭhitaḥ || 27 ||
[Analyze grammar]

rogaśca |
dakāro vaidharo dṛṣṭiratri ssa tripurāntakaḥ |
dhakāro dhanadaḥ puṇyassubhago mohanāśanaḥ || 28 ||
[Analyze grammar]

sarva |
nakāro bhadrapāṇissyādvighneśo mānuṣeśvaraḥ |
pakāraḥ pāpahananaḥ pavitraḥ paścimānavaḥ || 29 ||
[Analyze grammar]

pakāraḥ pullanayanaśśikhaṇḍī syādvikarmaṇaḥ |
bakāro jṛmbhalo hrasvo matimān kālanemijit || 30 ||
[Analyze grammar]

bhallāyudho bhakāraśca subhadrassūkṣmalocanaḥ |
makāro mandaro dakṣo mādhavī pāṭalakriyaḥ || 31 ||
[Analyze grammar]

yakāraḥ puruṣātmā syādvāyu śśaṅkhaścaturgatiḥ |
reṣo'nalo mahājvālo viśvātmāsarvadāhakaḥ || 32 ||
[Analyze grammar]

lakāraḥpītavarṇābho mahendraḥ pulahaḥ smṛtaḥ |
vakāro varuṇaḥ kumbhaḥ pīyūṣātmā sudhārasaḥ || 33 ||
[Analyze grammar]

śakāraśśubhado lakṣmīḥ śrīvatso vittavardhanaḥ |
ṣakāraḥ krodharūpī syādugrātmā śatrusūdanaḥ || 34 ||
[Analyze grammar]

pūrṇacandraḥ kalātmā syāt sakāraśśuklasaṃjñitaḥ |
dvādaśātmā hakārāssyāddīptimān bhāskaraḥ smṛtaḥ || 35 ||
[Analyze grammar]

ḷakāroḍuṇḍabho bhargo viṣkambho viṣamadhvaniḥ |
kṣakāro garuḍo' nantaḥ kūṭo narahariḥsmṛtaḥ || 36 ||
[Analyze grammar]

garbho viṣkambho nṛṣabhadhvaniḥgargo |
anusvāro druvo binduryaṣṭiścandrārdha ucyate |
svāhākāro hutāntaśca ṭaṭheti parikīrtitaḥ || 37 ||
[Analyze grammar]

candeti parikīrtitaḥ |
namaskāro natirvarṇasaṃjñā ityādayaḥ smṛtāḥ |
varṇānāṃ devatānirdeśaḥ. |
cakrasaṃsthitavarṇānāṃ devatā kathyate kramāt || 38 ||
[Analyze grammar]

tatra acāṃ devatāḥ. |
sarveṣāmapi varṇānāmakāraḥ kāraṇaṃ yataḥ |
sarvakāraṇarūpatvā dviṣṇustasyādhidevatā || 39 ||
[Analyze grammar]

ākārasya madhudveṣī syādikārastri vikramaḥ |
īkāro vāmano devastathokāraśśriyaḥ patiḥ || 40 ||
[Analyze grammar]

vikramī |
ūkārasya pṛṣīkeśo varṇasya syādanantaram |
padmanābhastvṛkārasya devo dāmodaro bhavet || 41 ||
[Analyze grammar]

ṝkārasya sthitaśśambhuḥ lṛkārasya ca devatā |
nārāyaṇo'dhidevassyāt lṛkārasya caturmukha || 42 ||
[Analyze grammar]

ṝkāraḥ keśavo devo |
mādhavo'nantarārṇasya govindo devatā bhavet |
aikārasya tathārṇasya syādokārasya devatā || 43 ||
[Analyze grammar]

vāsudevastathārṇasya syādaukārasya devatā |
saṅkarṣaṇa stathāṅkāro bhavetpradyumna devatā || 44 ||
[Analyze grammar]

aḥkārasyāniruddhassyāddevā itthaṃ kramādacām |
devatāḥ kathitā brahman |
halāṃ devatāḥ. |
halāṃ saṃprati kathyate || 45 ||
[Analyze grammar]

kakārasya vidhirdevaḥ khakārasya sudarśanaḥ |
gakārasya ghakārasya vāṇī śārṅgaśca devatā || 46 ||
[Analyze grammar]

vāṇīśārṅgādhidevate |
ṅakārasya cakārasya devo nandaka iṣyate |
chakārasya yamo devo jakārasya ca devatā || 47 ||
[Analyze grammar]

musalī syāt jhakārastu bhavedaṅkuśadaivataḥ |
ñakārasya bhṛgurdevaḥ ṭakārasya mahīdharaḥ || 48 ||
[Analyze grammar]

jhakārasya bhavedaṅkuśadevatā |
meruḥ kaustubhadaivatyaḥ ṭhakāro ḍastu pārthivaḥ |
ḍhakāro mātṛdaivatyoṇakāro vānamālikaḥ || 49 ||
[Analyze grammar]

takārasya tathā dṛṣṭiḥ thakāro rasadaivataḥ |
atrirdakārasya bhaveddhakārasya dhaneśvaraḥ || 50 ||
[Analyze grammar]

lambhodaro nakārasya pakārasya pavitrakaḥ |
śikhaṇḍavān phakārasya bakārasya tu devatā || 51 ||
[Analyze grammar]

jṛmbalo bhākṣarasya syātsubhadro devatā tathā |
dakṣo makārasya bhavedyakāro vāyudaivataḥ || 52 ||
[Analyze grammar]

jṛmbhalantu bhakārasya |
dhūmadhvajassyādrephasya lakārasya divaspatiḥ |
pakāro varuṇeśāna śśakāro mādhidaivataḥ || 53 ||
[Analyze grammar]

krodhākāraḥ ṣakārasya sakāraścandradaivataḥ |
sahasrāṃśurhakārasya ḷakāro bhargadaivataḥ || 54 ||
[Analyze grammar]

bhagadaivataḥ |
narasiṃhaḥ kṣakārasya kathitāḥ kādidevatāḥ |
mantrāvarṇādijñāne phalam. |
varṇānāṃ cakraniṣṭhānāṃ nāmānyapi ca devatāḥ || 55 ||
[Analyze grammar]

yo vetti tasya phaladā mantriṇa ścaturānana |
varṇānāṃ nakṣatrāṇi. |
yāvato yasya varṇasya yannakṣatraṃ vidurbudhāḥ || 56 ||
[Analyze grammar]

sa ca tāvāṃ statra varṇaḥ kramādiha nigadyate |
ādyaṃ vinā svaraṃ varṇāvādyāvāśvayujau smṛtau || 57 ||
[Analyze grammar]

tāsām |
ikārasyāpi bharaṇī kṛttikātrayamuttaram |
catuṣṭayamṛkārādi rohiṇye kamatheḍakā || 58 ||
[Analyze grammar]

raudramapyeka mevasyātpunarvasvordvayaṃ matam |
dvayameva tathā pauṣṇamādyantaṃ vā matā ntare || 59 ||
[Analyze grammar]

varṇassyāt |
kādiṣu prathamaṃ puṣyaṃ dvayaṃ sārpaṃ dvayaṃ maghā |
ekamaryamaṇaṃ yugmaṃ bhargadaivatamucyate || 60 ||
[Analyze grammar]

puṣyadvayaṃ sārpa |
bhagadaivatabhagavaddaiva |
yugmameva tu sāvitraṃ dvayamindrādhidaivatam |
ekaṃ niṣṭyā viśākhe dve trayaṃ maitramanantaram || 61 ||
[Analyze grammar]

dvayaṃ cittrā |
tiṣyā |
aindramekaṃ trayaṃ mūlaṃ pūrvamāṣāḍhamekakam |
āṣāḍhamuttaraṃ cairamekamevābhijinmatam || 62 ||
[Analyze grammar]

dvayaṃ vaiṣṇavamekaṃ tu śraviṣṭhā śatatārakam |
ekameva trayaṃ śādi varṇassyādaja ekapāt || 63 ||
[Analyze grammar]

triyaṃśādi |
ahi rbudhnyastrayo varṇā iti varṇeṣu tārakāḥ |
rāśayaḥ |
ādau catuṣṭayaṃ meṣo varṇānāmṛṣabhastrikam || 64 ||
[Analyze grammar]

tathaiva mithunaṃ yugmaṃ kulīraṃ mṛgarāṭ tathā |
śiṣṭadvayaṃ śādayastu kanyā kuḥ prathamaṃ tulā || 65 ||
[Analyze grammar]

kanyāyāḥ |
cavargo vṛścikaścāpaḥ ṭavargassadbhirucyate |
tavargo makaraḥ kumbhaḥ pavargo' ntyasya yādayaḥ || 66 ||
[Analyze grammar]

nyasya |
sādhakasya yogaparīkṣā. |
nakṣatraṃ yatsādhakasya mantrasyādyakṣarasya yat |
naranāryorivatayoryogāyogau parīkṣayet || 67 ||
[Analyze grammar]

siddhāricakranyāsaḥ |
catuṣpadaṃ likhitvorvāṃ tatrākārādi nikṣipet |
yarsmipade sādhakasya nāmādyarṇalipi stathā || 68 ||
[Analyze grammar]

tatraiva cedbhavesmantra syādhyaṃ varṇamavasthitam |
tatsiddhaṃ syāddvitīye tu sādhyaṃ vidyādanantare || 69 ||
[Analyze grammar]

ssyādyavarṇamapi |
pade siddhaṃ turīye tu vaiparītyāya kalpate |
siddhe siddhaṃ jāpādyaistu sādhye sādhyaṃ susiddhake || 70 ||
[Analyze grammar]

adhitamātre mahate phalāya bhavati dhruvam |
pade tu vairiṇassyācchellipiradhyetṛnāśanam || 71 ||
[Analyze grammar]

ānuguṇyaṃ parīkṣyeta nimittāni parīkṣya ca |
sādhakassādhayenmantraṃ devasya kuṭilā gatiḥ || 72 ||
[Analyze grammar]

mūlamantracatuṣṭayasya nānuguṇyaparīkṣā. |
caturṣumūlamantreṣu nānuguṇyaṃ parīkṣayet |
mūlamantranirūpaṇam. |
tāramaṣṭākṣaraṃ caiva dvādaśākṣarameva ca || 73 ||
[Analyze grammar]

viṣṇugāyatryapi tathā catvāraḥ prathame matāḥ |
mālābhījamantralakṣaṇam |
dvātriṃśadakṣarādhikye mālāmantrādaśādikhe || 74 ||
[Analyze grammar]

bījamantrā |
mantrāṇāṃ vayojātyādinardeśaḥ. |
ssamasteṣu pūrve vārdhikyaśobhanāḥ |
itare yauvvane tadvatsarve bālyepi śobhanāḥ || 75 ||
[Analyze grammar]

itare ityardhaṃ kvacinna |
strīvunna pumiti traidhaṃ bhajantemantrajātayaḥ |
saṃstyānamantrāssvāhāntā manontāstu napuṃsakāḥ || 76 ||
[Analyze grammar]

biti ca |
śeṣāḥ puruṣamantrāssyuriti trividhamīritam |
mantrajātyanurodhena karmanu viniyogaḥ. |
uccāṭane ca vaśye ca vidveṣe kṣudrakarmasu || 77 ||
[Analyze grammar]

striyaḥ praśastā nabliṅgāḥ karmasvanyatra pūjitāḥ |
pulliṅgeṣu tu mantreṣu diṅmītraṃ kiñciducyate || 78 ||
[Analyze grammar]

sarveṣu |
phaḍantā maraṇādyarthe śastā bhūtādyupadrave |
huṅkārāntāḥ praśasyante vauṣaḍantāstu te punaḥ || 79 ||
[Analyze grammar]

huṅkā rādyā |
āpyāyane niyujyante dharmakāmārthamūrtiṣu |
caturthyantāḥ praśasyante omantāssarvasiddhidāḥ || 80 ||
[Analyze grammar]

avidhinā grahaṇe doṣaḥ. |
sarvamantrāssarvaphalā guruvaktradyadi śrutāḥ |
yadṛcchayā śruto mantraścha nnenāthacchalena vā || 81 ||
[Analyze grammar]

sarve |
cchande |
patrekṣito vā vyarthassyātpratyutānarthadaḥ smṛtaḥ |
siddhaikamanastrasya mantrāntarasaulabhyam. |
ekassusādhito mantrojapahomāditarpaṇaiḥ || 82 ||
[Analyze grammar]

sa sādhakasya sarvārthaṃ prasūte nātra saṃśayaḥ |
samyaksiddhaikamantrasya nāsādhyamihā kiñcana || 83 ||
[Analyze grammar]

kiṃpunarbahapo yasya kā kathā harireva saḥ |
mantrajape digādiniyamaḥ |
kuśeṣu kṛṣṇatvaci vā brusyāmekāntabhūmiṣu || 84 ||
[Analyze grammar]

tasyāmekānta |
prāgādidiṅmukho bhūtvā na tu yāmyamukhaḥ kvacit |
upaviṣṭo japenmantraṃ sapavitrakaraśśuciḥ || 85 ||
[Analyze grammar]

dhṛtordhvapuṇḍraracano nānyāṃ vā camudīrayan |
guruṃ praṇamya prathamaṃ praṇavapramukhaṃ japet || 86 ||
[Analyze grammar]

japayogyapradeśāḥ. |
devatāyatane nadyā śaile sāgararodhasi |
vane vā tīrthadeśe vānyagrodhāśvatthayoradhaḥ || 87 ||
[Analyze grammar]

anyatra vā śucau deśe kuṭiṃ kṛtvārabheta saḥ |
jāpakasya āhāraniyamaḥ. |
anaśnan vāyubhakṣo vā yadvābbhakṣo jalāplutaḥ || 88 ||
[Analyze grammar]

anyatrāpi |
jīrṇaparṇāśanaśśākabhojano vā phalāni vā |
vakvāni mūlānyathavā bhuñjāno lavaṇaṃ vinā || 89 ||
[Analyze grammar]

yapoṣṭi kālājadugdha bhikṣāhoro jitendriyaḥ |
pūrvaṃ pūrvaṃ praśastaṃ syādaśanīyaṃ viśodhanam || 90 ||
[Analyze grammar]

siddhiyogya tithyādayaḥ. |
mantrasya devatā tāratithivāreṣu sādhakaiḥ |
dvādaśyāṃ paurṇamāsyāṃ vā grahaṇe karma śasyate || 91 ||
[Analyze grammar]

mantreṣu |
rāti tithitārātithi |
viśeṣayajanaṃ kurvan cakrābje japamācaret |
śikhī vā jaṭilo vāpi valkalājinakarpaṭaḥ || 92 ||
[Analyze grammar]

trisandhyaṃ snānaniyatastailābhyaṅgavivarjitaḥ |
yugabhedena jāpāvṛtti bhedaḥ. |
yāvaduktaṃ kṛtayuge mantrābhyasanamiṣyate || 93 ||
[Analyze grammar]

tretādiṣu triṣu proktaṃ dviguṇaṃ triguṇaṃ kramāt |
caturguṇaṃ paraṃ vāpi tato mantraphalecchayā || 94 ||
[Analyze grammar]

sarvasiddhikaromantrassiddhassiddhyetkriyāvaśāt |
kriyādhigamyate śāstrācchāstraṃ deśikapūruṣāt || 95 ||
[Analyze grammar]

sarvasiddhyakaro |
mantraśabdha nirvacanam. |
mananaṃ sarvasatvānāṃ trāṇaṃ saṃsārasāgarāt |
mananatrāṇasaṃyogānmantra ityucyate budhaiḥ || 96 ||
[Analyze grammar]

tu bhava |
athavā gopanīyatvā ddhātormantrayate rayaṃ |
rapratyayāntaḥ pulliṅgastathāyaṃ lokavedayoḥ || 97 ||
[Analyze grammar]

tvāddhetoḥ |
param |
mantreṇa sthāpyate devo mantreṇaiva visṛjyate |
jñānānāṃ tatparaṃ jñānaṃ mantrajñānaṃ vidurbudhāḥ || 98 ||
[Analyze grammar]

tantreṇa |
aihikāmuṣmikaṃ sarvaṃ mantreṇaiva prasidhyati |
phaladarśanādeva mantradraṣṭṛtvam. |
chando mantrākṣare yattaddarśanādṛṣirucyate || 99 ||
[Analyze grammar]

mātrākṣare |
darśanaṃ ca phalasyāhurnapunarmantradarśanāt |
devatā mantra phaladā mantreṇa pratipāditā || 100 ||
[Analyze grammar]

bruvanti nilayaṃ kṣetraṃ tatvaṃ tatvamidaṃ viduḥ |
mantrāṇāṃ śvetādivarṇabhedaḥ. |
mantrākṣarāṇāṃ śuklādi mantrabhedaḥ prakīrtitaḥ || 101 ||
[Analyze grammar]

tatvaṃca bhedayoḥ |
varṇabhedāḥ pradarśitāḥ |
mūlamantrādimantrāṇāṃ sādhanaṃ śuṇu sāṃpratam |
mantriṇo varjyāvastunirdeśaḥ. |
vidhāya yāgayogyāni puṣpāmūlaphalāni ca || 102 ||
[Analyze grammar]

yoga yogyāni |
śākādīni tu varjyāni varjayeditarāṇi tu |
gṛhṇāyā dyāni varjyāni tāni vakṣyāmi padmaja || 103 ||
[Analyze grammar]

varṇāni |
vajyāni puṣpāṇi. |
ugragandhānyagandhāni durgandhāni parityajet |
vastrārkaparṇaspṛṣṭāni puṣpāṇyāradhane hareḥ || 104 ||
[Analyze grammar]

unmatta śālmalī bījapūra dhuttūrikājapāḥ |
bandhūkīsitakoraṇḍadroṇakanyāparājitāḥ || 105 ||
[Analyze grammar]

hṛhatyagastyakūśmāṇḍapaṭolyāragvathaissamāḥ |
mirguṇḍī damayantī ca riṃśukaṃ pāribhadrakam || 106 ||
[Analyze grammar]

madayantīca |
kiṃśukā pāribhadrakā |
kośātakī prāyāluśca tapasvī girimallikā |
nimbavyāghrī karañjaśvī ṣaṇḍa pāṣaṇḍapaṭṭikā || 107 ||
[Analyze grammar]

pāṇḍara |
vibhītakiṅkiṇyaṅkolalāṅgalīśaṅkhapuṣpiṇī |
nāraṅganandikāvarta valli kākṣīrikādiṣu || 108 ||
[Analyze grammar]

vibhītakiṅkiṇīkola |
mallikā |
mantriṇo varjyāni śākādīni. |
puṣpāṇi varjanīyāni śākānyapi tathā śṛṇu |
śṛṅgāṣṭaṃ grañjanaṃ śigrū nālikā suniṣaṇṇakam || 109 ||
[Analyze grammar]

śṛṅgāgraṃ gṛñjanam śṛṅgāṣṭaṃ kuṅjaram |
saubhāñjanaṃ raktabhāṣpaṃ grāmabhāṣpaṃ trikaṇṭakam |
droṇapatraṃ liliṅgā ca taṇḍulīyaṃ tapasvinī || 110 ||
[Analyze grammar]

pūtibhāṣpam |
droṇaṃ paṭolī nimbaṃ ca |
kośātakī ca varjyāni mūleṣu tyājyamucyate |
chatrākaṃ laśunaṃ tālaphalamūle paṭolikā || 111 ||
[Analyze grammar]

bimbakumbhāṇḍanāraṅgaphalāni parivarjiyet |
varjyāni bhojanapātrāṇi. |
bilvodumbara bhodhyarka vaṭapatreṣu bhojanam || 112 ||
[Analyze grammar]

bījakumbā |
varjayetsādhako yatnādālasyaṃ dīrghacintanam |
vivādanidrā nirvedanigrahānugrahaṃstyajet || 113 ||
[Analyze grammar]

dīrghadarśanam |
mantriṇā dhāraṇīyāni cihnāni. |
padmākṣamālāṃ grīvāyāṃ lambayetsādhakaśśuciḥ |
suvarṇa cakradhāraṇam. |
dhārayedraimayaṃ cakraṃ sarvavighnopaśāntaye || 114 ||
[Analyze grammar]

dehe dāraṇīyalāñcanam. |
japakāle'thavā cakraṃ śaṅkhākṛti yathātathā |
śārṅgakhaḍgadākāraṃ lāñchanaṃ lāñchayetsudhīḥ || 115 ||
[Analyze grammar]

śarīrāvayave bāhvorvakṣobhuvi caturmukha |
cakrādilāñchitasya māhātmyam. |
cakrādipañcābhijñāna lakṣitāṅgapariṣkṛtam || 116 ||
[Analyze grammar]

puruṣaṃ dūrato dṛṣṭvā bhūtādyā bhayavihvalāḥ |
vidravanti tathā ghorāḥ pāpiṣṭhāḥ kṣaṇamātrataḥ || 117 ||
[Analyze grammar]

vinaśyanti tathā puṇyapuñjāni praviśantica |
praṇamanti tathā devā devarṣipravarāstathā || 118 ||
[Analyze grammar]

akṛtyamapi kurvāṇo bhujjāno vā yata stataḥ |
pāpairnalipyate dehī cakrādyāyudhalāñcitaḥ || 119 ||
[Analyze grammar]

havyaṃ kavyaṃ ca dātavyaṃ tasmai taddānamakṣayam |
siddhipratibandhakāni veṣaceṣṭādīni. |
avidhāya śikhābandhamakṛtvā tilakaṃ mṛdā || 120 ||
[Analyze grammar]

taddhattamakṣayam |
adhārayaṃstato darbhān sūtrai ranupavītayan |
kurvan karmāṇi na phalaṃ prāpnuyātpuruṣādhamaḥ || 121 ||
[Analyze grammar]

ranuvanītavān |
nagno muktaśikhābandho vāsasā vāvakuṇṭhitaḥ |
gacchan śayānaḥ pralapan na japātphalamaśnute || 122 ||
[Analyze grammar]

japenmaunaṃ samāsthāya sahasaṃbhāṣaṇādikam |
pratilomādibhirnīcairnakuryānmantravittamaḥ || 123 ||
[Analyze grammar]

vyāharedapi kāryārthaṃ nityaṃ tadgatamānasaḥ |
mantrasiddhyartha śālānirmāṇādi. |
dvādaśākṣara manyaṃ vā japedakṣaralakṣakam || 124 ||
[Analyze grammar]

to hīnaṃ |
tadardhaṃ juhuyā dagnau homaśālāṃ prakalpayet |
dhūmanirgamanopetāṃ caturaśrāṃ manoramām || 125 ||
[Analyze grammar]

manoharām |
kuṇḍākṛti mānādi. |
tanmadhye kalpayetkuṇḍamāhutyasuguṇaṃ śubham |
vṛttaṃ vā caturaśraṃ vā mekhalātrayasaṃyutam || 126 ||
[Analyze grammar]

yo nimanmṛtsnayā brahman mānaṃ kuṇḍanya kathyate |
ayutāhutiparyante home hastapramāṇakam || 127 ||
[Analyze grammar]

yonikam |
dvihastaṃ niyute kuṇḍaṃ trihastaṃ prayute tathā |
śaṅkuhome caturhastaṃ mahāśaṅkā tu ṣaṭkaram || 128 ||
[Analyze grammar]

nṛndāhutau saptahastaṃ mahābṛnde'ṣṭahastakam |
arbude navahastaṃ syānnirbude daśahastakam || 129 ||
[Analyze grammar]

ekādaśakaraṃ kharve parārdhe dvādaśāyatam |
trayodaśakaraṃ madhye antaketu caturdaśa || 130 ||
[Analyze grammar]

antyake |
padme karāḥ pañcadaśa mahāpadme tu ṣoḍaśa |
samudre viṃśatikara moghe dvāviṃśatiḥ smṛtam || 131 ||
[Analyze grammar]

mahaughe |
ito'dhikāhutividhau caturviṃśatihastakam |
prasaṃgātsaṅkhyāsthāpanirdeśaḥ. |
prasaṅgāducyate saṅkhyā tāṃ krameṇāvadhāraya || 132 ||
[Analyze grammar]

ekaṃ daśa śataṃ saṅkhyā sahasramayutaṃ tathā |
niyutaṃ prayutaṃ śaṅkurmahāśaṅkustataḥ param || 133 ||
[Analyze grammar]

nṛndaṃ tathā mahābṛndamarbudaṃ nyarbudaṃ tathā |
kharvaṃ parārdhaṃ madhyānte padmaṃ tanmahadādikam || 134 ||
[Analyze grammar]

padmottaraṃ samudraṃ syānmahaughaṃ cottamaṃ bhavet |
ekamārabhya gaṇayetprayutāntaṃ yathākramam || 135 ||
[Analyze grammar]

upottamam |
cottaram |
sthānāt sthānaṃ daśaguṇaṃ vardhayetprayutāvadhi |
lakṣasya niyutaṃ saṅkhyā koṭiḥ prayutamiṣyate || 136 ||
[Analyze grammar]

sarvatra saṅkhyā ityatra saṃjñā itiko śāntare |
śaṅkumārabhyagaṇayenmahaughāntaṃ kramādyathā |
śataṃ koṭisahasrāṇāṃ śaṅkusaṅkhyā nigadyate || 137 ||
[Analyze grammar]

tathaiva syānmahāśaṅkurevaṃ bṛndaṃ prakīrtitam |
tadvadeva mahānṛnda mevamevārbudaṃ smṛtam || 138 ||
[Analyze grammar]

itthaṃ nirbudamākhyātamevaṃ kharvamudāhṛtam |
evameva parārdhaṃ syānmadhyamitthaṃ caturmukha || 139 ||
[Analyze grammar]

evamantaṃ tathā padmaṃ mahāpadmaṃ tathaiva ca |
sāgarapralayāvevaṃ saṅkhyā nāsti tataḥ param || 140 ||
[Analyze grammar]

evamevaṃ |
agne śśotrādinirūpaṇam. |
yatra kāṣṭhaṃ tu tacchrotraṃ yatra dhūmastu nāsikā |
yatrālpajvalanaṃ netraṃ yatra bhasmatu tacchiraḥ || 141 ||
[Analyze grammar]

yatra ityādisamidbhiḥ ityantaṃ kośacatuṣṭaye na dṛśyate |
yatra samyake sthitā darbhāstatra keśāḥ prakīrtitāḥ |
yatra prajvilito vahnirjihvātatraiva kīrtitā || 142 ||
[Analyze grammar]

homastānādiphalam. |
agnikarṇe hutī rogo nāsikāyāṃ manovyathā |
cakṣuṣornidhanaṃ kuryātkeśe dāridryaṃ bhavet || 143 ||
[Analyze grammar]

hutaṃ śirasi pāpaṃ syāttasmājjihvāsu homayet |
samidbhiryājñiyairbījairghṛtairgavyaistathā dalaiḥ || 144 ||
[Analyze grammar]

sumanobhissamiddhegnau juhuyādagnimāharet |
kuṇḍamadhye yogāsanam. |
āraṇyaṃ maṇijaṃ lauhaṃ kuṇḍamadhye pariṣkṛte || 145 ||
[Analyze grammar]

yogāsanaṃ cāgni madhye kalpayitvā hariṃ punaḥ |
pratyahaṃ homaḥ. |
āvāhayettatra devaṃ homāntaṃ tatra sannidhim || 146 ||
[Analyze grammar]

tasya |
prārthayeta samārādhya homaṃ kuryāddine dise |
āhomakālamaryādaṃ rakṣedagnimatandritaḥ || 147 ||
[Analyze grammar]

na dahetparidhīn darbhānupastīrṇānupakrame |
siddhernimittāni. |
evamuktena mārgeṇa japato mantramuttamam || 148 ||
[Analyze grammar]

sādhakasya punassvāpnāssambhavantyavicāritāḥ |
mantrasiddimasiddiṃ ca sūca yantaśśubhāśubham || 149 ||
[Analyze grammar]

purā |
yantya |
tatra sunimittāni. |
ācāryaṃ pratimāṃ devīṃ pūjopakaraṇāni ca |
vipraṃ bhāgavataṃ bhūpaṃ chatracāmaradantinaḥ || 150 ||
[Analyze grammar]

siṃhāsanamapāṃ kumbhaṃ purṇaṃ kanyāṃ madhūjanam |
dīpaṃ śaṅkhaṃ tathā yānāṃ śrīvatsaṃ pādukāṃ tathā || 151 ||
[Analyze grammar]

śrīvṛkṣam |
śvetaṃ vastraṃ ca mālyaṃ ca candanaṃ bhūṣaṇāni ca |
ratnāni kāhalādīni pāyasaṃ dadhi pālikāḥ || 152 ||
[Analyze grammar]

tāṃbūlaṃ pustakaṃ ghaṇṭāṃ taṇḍulānavagāhanam |
samudrataraṇaṃ śailārohaṇaṃ drumarohaṇam || 153 ||
[Analyze grammar]

bhūmilābhaṃ mṛdāṃ lābhaṃ taṭakupādidarśanam |
prāṅkukhoduṅgukho vāpi yātrāṃ kurvan svayaṃ yadi || 154 ||
[Analyze grammar]

bhūmilābhamṛtaṃ lābham |
vimānadarśanaṃ viṣṇordīptau ca śaśibhāskarau |
nakṣatrāṇi gṛhādīni jyotsāṃ ca dhruvamaṇḍalam || 155 ||
[Analyze grammar]

nakṣatrāṇi ityardhaṃ kośapañca ke na dṛśyate |
dīptamagniṃ vedaghoṣaṃ siddhavidyādharādikam |
devatā samitiṃ caiva paśyan mūlaphalāni ca || 156 ||
[Analyze grammar]

apūpādīni bhakṣyāṇi kuśayaṣṭiṃ kamaṇḍalam |
yajñopavītaṃ pātrāṇi sruksruvādīni lokayan || 157 ||
[Analyze grammar]

akṣamālāmeva mādyaiśśubhaissvapnairvinirdiśet |
mantrasiddhiṃ bahu mukhāṃ |
durnimittāni. |
dussvapnāścāpyaśobhanāḥ || 158 ||
[Analyze grammar]

mukhāt |
kathyante muṇḍitaissārdhaṃ sambhāṣā sahavartanam |
svayaṃ muṇḍaśchabhibhrāṇo jīrṇaṃ nīlaṃ tathāmbaram || 159 ||
[Analyze grammar]

kanthāṃ kartāṃ tathā nīlāṃ puṣpamālāṃ ca mūrdhani |
gardabhārohaṇaṃ bhagnayānādhiṣṭhānamabjaja || 160 ||
[Analyze grammar]

chinnacchatradharo vāpi mahiṣārohaṇaṃ tathā |
dakṣiṇābhimukho gacchannuṣṭravāhādirohaṇam || 161 ||
[Analyze grammar]

daṣṭaśca kapibhirdehe sṛgālairvā vṛkai stathā |
karṇapādaśiraśchedo dantānāṃ padanaṃ tathā || 162 ||
[Analyze grammar]

navavastradharaḥ pīḍā bhaḍaiḥ pāśena bandhanam |
vidhavāliṅganaṃ nīcaiḥ pāṣaṇḍaiḥ pratilomajaiḥ || 163 ||
[Analyze grammar]

vidhāyāliṅganaṃ |
vartanaṃ gopurādīnāṃ patanaṃ śākhināmapi |
turagārohaṇaṃ bhuktirbauddhādyālayasevanam || 164 ||
[Analyze grammar]

bhuktam |
madirāpāyibhiḥ pāparogibhiḥkitavaissaha |
vartanaṃ dīpanirvāpaṃ devānāmutsavaṃ tathā || 165 ||
[Analyze grammar]

grāmādidāho bhakṣyāṇāṃ phalādīnāṃ ca bhakṣaṇam |
madhūcchiṣṭaṃ praticchāyā yātrā yuddhodyamaṃ bhaṭaiḥ || 166 ||
[Analyze grammar]

abhyaṅgaṃ tailalābhaṃ ca marīcaṃ lavaṇaṃ tathā |
lokayannevamādīni svapne śāntiṃ samācaret || 167 ||
[Analyze grammar]

siddhiprakārāḥ. |
japahomādibhirvidvān jāgrataḥ pratyayāṃ stathā |
vakṣyāmi sādhakasyāgre jātānabyudayāvahān || 168 ||
[Analyze grammar]

pyūmni devagāṇānnemi ghoṣaṃ dundubhinisvanam |
sddaissaṃbhāṣaṇaṃ cāpi vimānānāṃ ca darśanam || 169 ||
[Analyze grammar]

bhūtapretapiśācādidaśarnaṃ bhūtale tathā |
homakāle ca saptārcistriśikhaḥ paridṛśyate || 170 ||
[Analyze grammar]

śuddhasphaṭekasaṅkāśo dakṣiṇāvarta śobhitaḥ |
divyagandhopalambhaśca chatrabimbadhvajādikam || 171 ||
[Analyze grammar]

saṃyutaḥ |
śaṅkhadundubhivīṇādivedaghoṣaśrutiṃ punaḥ |
pūrṇāhutividhau siddhiliṅgānyetāni lokayet || 172 ||
[Analyze grammar]

siddhiliṃgānāṃ guruṃ vinānyatraprakāśaniṣedhaḥ. |
sādhakastāni liṅgāni kathayenna guruṃ vinā |
homānte bhojayedvidvān vaiṣṇavān dvādaśāvarān || 173 ||
[Analyze grammar]

sādhakāni hi liṅgāni |
yāvanmantrasiddhi bhagavadārādhanam. |
yāvacca mantrasiddhissyāttāvadārādhayeddharim |
kāmanānuguṇākāraṃ dārvādyaiḥ parikalpitam || 174 ||
[Analyze grammar]

dine dine japenmantraṃ juhvānnagnauyathāpuram |
praṇava puraścaraṇavidhiḥ. |
praṇavasya śṛṇu brahman puraścaraṇamuttamam || 175 ||
[Analyze grammar]

punaḥ |
bījaṃ sāṅgaṃ samuddhāraṃ yathāvadavadhāraya |
aprameyādimudayaṃ madhye mandarapaścimam || 176 ||
[Analyze grammar]

mandira |
samāhṛtya tryavayavaṃ trīn varṇān vācakaṃ hareḥ |
plutodāttasvaraṃ brahman cakramadhye pratiṣṭhitam || 177 ||
[Analyze grammar]

trikavacastrīnvarṇān |
uddharedbījamasyādyaṃ pratīkaṃ daṇḍa śekharam |
vaiṣṇavaṃ daṇḍayedvaiṣā śaktissarvatra kīrtitā || 178 ||
[Analyze grammar]

pratītam |
bījaśaktyaṅgahīnā ye mantryāsusai nirarthakāḥ |
tasmātsāṅgaṃ bījayuktaṃ śaktiyuktaṃ phalapradam || 179 ||
[Analyze grammar]

bījaṃ śaktiśca kathitā śrūyatāmaṅgajātayaḥ |
ṛṣirbrahmasya chandastu devī gāyatra mucyate || 180 ||
[Analyze grammar]

pratipādyaḥ parodevaḥ paramātmā sa devatā |
buddhistatvaṃ paraṃ pyūma kṣetraṃ varṇassitacchaviḥ || 181 ||
[Analyze grammar]

jñānaṃ balaṃ tathāvīryamaiśvaryaṃ tejasā saha |
śaktirete caturthyantā namassvāhā vaṣaṭ tathā || 182 ||
[Analyze grammar]

huṃ phaṭ vauṣaṭ kramādeta davasānāśśubhāvahāḥ |
aṅgāni hṛdayādyeṣu ṣaṭsu sthāneṣu mantriṇā || 183 ||
[Analyze grammar]

prayojyāni prayukteṣu mantrassāṅgaḥ kṛto bhavet |
dehe karatale caiva sthāneṣu dvādaśasvapi || 184 ||
[Analyze grammar]

prayogeṣu |
dvādaśākṣaravannyāsaḥ praṇavassphaṭika prabhaḥ |
nyāne namontassvāhntū japapūjāhutiṣvapi || 185 ||
[Analyze grammar]

nyāso |
vaśye cākarṣaṇavidau ucchāṭe huṅkṛtirbhavet |
māraṇe phaṭkṛtirjñeyā stambha vidveṣamohane || 186 ||
[Analyze grammar]

vijñāna |
satiṃ vināṅgamanyassyāddharmādau natireva sā |
śākayāvakabhaikṣāśī japellakṣatrayaṃ śuciḥ || 187 ||
[Analyze grammar]

tadardhaṃ tarpaṇe saṅkhyā tadardhaṃ homakarmaṇi |
homānte siddhayastasya jāyante yāvadīpsitāḥ || 188 ||
[Analyze grammar]

yadyadīpsitāḥ |
aihikāmuṣmikaṃ sarvaṃ praṇavāllabhyate' khilam |
praṇavānna paromantraḥ kaścidasti caturmukha || 189 ||
[Analyze grammar]

phalam |
śāntipuṣṭyabhicāreṣu kimanyaissiddhivarṇanaiḥ |
antyakāle ca māṃ dhyātvā vyāharan praṇavākṣaram || 190 ||
[Analyze grammar]

yogābhyā sokta vidhinā jīvamārohayeddhṛdi |
bhruvo rmadhye tatojīvaṃ tato brahma bilaṃ tataḥ || 191 ||
[Analyze grammar]

yoga ityādi. sarvapāpa ityantaṃ kvacinna |
sena |
uccaran praṇavaṃ bhitvā bhilaṃ brahmaṇi līyate |
yāvatprāṇavinirmokamabhyasyetpraṇavākṣaram || 192 ||
[Analyze grammar]

hitvābimbaṃ |
sarvapāpavinirimukto yāti brahma sanātanam |
proktaḥ praṇavakalpaste samāsena caturmukha || 193 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 23

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: