Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
caryāpādedvāviṃśo'dhyāyaḥ |
mudrāvidhiḥ. |
brahmāḥ |
kīdṛśī bhagavanmūdrā tadbhedāścāpi kīdṛśāḥ |
prayojanaṃ vā kiṃ tasyāḥ kathyatāṃ tadaśeṣataḥ || 1 ||
[Analyze grammar]

mudrāniruktiḥ. |
śrībhagavān |
aṅgulīracanā bhedo mudrāyasmātpradarśitāt |
hiṃsakānāmaśeṣāṇāṃ mudaṃ drāvayati kṣaṇāt || 2 ||
[Analyze grammar]

bhedā mudrā yasmātpradarśitāḥ |
sāṅgulīnāmaśeṣāṇāṃ mudrā vārayuti kṣaṇāt |
tato mudrā nirasanaṃ teṣāṃ tasyāḥ prayojanam |
prīṇanaṃ cāpi devānāṃ karmaṇā sopidarśitaḥ || 3 ||
[Analyze grammar]

mudrāpūrvavidhiḥ. |
prayoktavyaśca rahisi na bahirjanasaṃsadi |
mantramaṇḍalamudrāṇāṃ guptireṣā sanātanī || 4 ||
[Analyze grammar]

gandhaliptau karau kṛtvā mudrādarśanamācaret |
hṛdayamudrā. |
anāmi kāmadhyamayoḥ praveśyāṅguṣṭhamāyatam || 5 ||
[Analyze grammar]

vidhāya muṣṭiṃ hṛdaye nyaseddhṛdayamudrikā |
śīrṣamudrā. |
saiṣā muṣṭimadho badhvā stāpayitvā ca mūrdhani || 6 ||
[Analyze grammar]

aṅguṣṭhāgreṇa hananaṃ tarjanyā śīrṣamudrikā |
śikhāmudrā. |
urdhvāṅguṣṭhaṃ dhṛḍhaṃ muṣṭiṃ badhvānyasyecchikhāpade || 7 ||
[Analyze grammar]

śikhāmudreyamuditā |
varmamudrātu kathyate |
kavacamudrā. |
praveśyābhyantarāṃguṣṭaṃ badhvā muṣṭipraveśanam || 8 ||
[Analyze grammar]

unnamyakiñcidagre ca vitatāntena muṣṭinā |
bhāvayedvarmaṇo bandhaṃ saiṣā kavacamudrikā || 9 ||
[Analyze grammar]

harayedvarmaṇo |
astramudrā. |
tarjanyaṃguṣṭhasirasi sphoṭayeccakravat smaran |
dikṣu sarvāsu śeṣābhirmuṣṭiṃ badhvā caturmukha || 10 ||
[Analyze grammar]

tarjanyāṅguṣṭhaśirasā |
kramāt |
saiṣāstramudrā vijñāyā |
netramudrā. |
śikhāmudrāmadhomukhīm |
vinyanettāṃ bhruvormadhye netramudreyamīritā || 11 ||
[Analyze grammar]

ṣaḍaṅgamudrāsvetānu hastassarvatra dakṣiṇaḥ |
agni prākāramudrā. |
kaniṣṭhāditribhirbadhvā muṣṭiṃ sāṅguṣṭhamunna tām || 12 ||
[Analyze grammar]

vidhāya tarjanīṃ tena bhrāmayedāśu cakravat |
agni prākāramudreyaṃ tayaivātmābhirakṣaṇam || 13 ||
[Analyze grammar]

tābhi rātmā |
yogamudrā. |
nābheradhastādvinyasya savyaṃ karatalaṃ punaḥ |
uttānamitaraṃ tasya vinyaseduparī dṛśī || 14 ||
[Analyze grammar]

sarvaṃ |
śam |
yogamudrā |
yogasampuṭamudrā. |
karatalaṃ savyaṃ nābheradhastataḥ |
avāṅmukhaṃ tadupari savyekaratalaṃ punaḥ || 15 ||
[Analyze grammar]

karatale sarvaṃ |
sarvaṃ |
samāṅguṣṭhaṃ viracayedyogasampuṭamudrikā |
uktayormudrayorviniyogaḥ. |
yogābhyāse ca tatvānāṃ saṃhārotpādanepi ca || 16 ||
[Analyze grammar]

mudrādvayamidaṃ brahmankathitaṃ yogināṃ hitam |
kumbhamudrā. |
yogasaṃpuṭa mudreyamuccitā ghaṭavatkṛtā || 17 ||
[Analyze grammar]

mudraivacchidritāmudreyaṃ mudritā |
ūrdhvaṃ syātkumbhamudraiṣātayā snānaṃ samācaret |
saṃhāramudrā. |
tarjanyā nāmikāgraṃ tu viṣṭayitvā krameṇa tat || 18 ||
[Analyze grammar]

ūrdhvābhyāṃ syātkumbhamuṣṭeḥ kumbha |
tathāṅguṣṭhakaniṣṭhau tu jñeyā saṃhāramudrikā |
etasyā viniyogaḥ. |
tatvānāṃ sahṛtau caiva devatodvāsane tathā || 19 ||
[Analyze grammar]

eṣā mudrā prayoktavyā sarvakarmasu sarvadā |
sṛṣṭimudrā. |
saṃhatābhi śca tisṛbhiraṅgulībhiścasaṃgatiḥ || 20 ||
[Analyze grammar]

ścatasṛbhiḥ |
vimuktatarjanī bhūyassṛṣṭi mudreti kīrtitā |
etadviniyogaḥ. |
āvāhane tatvasṛṣṭau mudraiṣā parikīrtitā || 21 ||
[Analyze grammar]

ca sṛṣṭau ca |
tatvamudrā. |
aṅguṣṭhatarjanībhyāṃ tu saṃyogastatvamudrikā |
tatvanyasanakāle ca mudraiṣā parikīrtitā || 22 ||
[Analyze grammar]

samudāhṛtā |
saivajñānamudrā. |
jñānamudrā pi saivaiṣā syādajñānatamopahā |
nyāsamudrā. |
ūrdhvayoḥ karayormadhyaṃ madhyamābhyāṃ tu sspṛśet || 23 ||
[Analyze grammar]

phalaissaiṣā |
uttānitau karau kṛdvā nyāsa mudrā nigadyate |
devātmadehayormantraṃ nyāsamudreyamīritā || 24 ||
[Analyze grammar]

mudreti kathyate |
japamudrā. |
aṅguṣṭhābhyāṃ tu karayostarjanyorubhayorapi |
madhyamābhyāṃ spṛśedanyāṃ vistṛtāni yathā tathā || 25 ||
[Analyze grammar]

dvisṛtāhi ryathā |
japamudreti vijñeyā japakāle pradarśayet |
brahmamudrā. |
aṅgulībhissamastābhirdakṣiṇetarahastayoḥ || 26 ||
[Analyze grammar]

saṃpuṭīkaraṇaṃ brahmamudrā saṃśabditā budhaiḥ |
viṣṇumudrā. |
aṅguṣṭhe dve kaniṣṭhe dve tathāsyāttarjanī dvayo || 27 ||
[Analyze grammar]

sahayuktāgrataśśiṣṭā viṣṇumudreti kīrtitā |
rudramudrā. |
sā caiva śeṣitāṅguṣṭhāsamastena parasparam || 28 ||
[Analyze grammar]

saṅgayuktāgragāḥ |
ubhayāṅguṣṭhamudrā sā rudrasya kathitā tava |
abhivādanamudrā. |
śrotre pidhāya pāṇibhyāṃ daṇḍapaddakṣiṇaṃ karam || 29 ||
[Analyze grammar]

prasārayedgurūṇāṃ tu abhivādanakarmaṇi |
viṣṇu rājamudrā. |
sarvahastāṅgulīssavyakarṇenyasya tathetaram || 30 ||
[Analyze grammar]

savyahastāṃgulīssavya |
prasaredvighnarājasya mudrā vighnavināśinī |
bhāgavatamudrā. |
antastu tarjanīyugmaṃ saṃhatāṅguṣṭhakadvayam || 31 ||
[Analyze grammar]

mudrā bhāgavatī sāsyāt |
varāhāmudrā. |
karayugmaṃ tu sampuṭe |
kṛte varāhamudrā sāsarvasiddhikarī śubhā || 32 ||
[Analyze grammar]

kṛtvā |
gurupaṅktikrame brahman saiṣāmudrā pradarśitā |
dahanamudrā. |
apasavye karatale saṃsmaredraktapaṅkajam || 33 ||
[Analyze grammar]

mudrāssarvāḥ pradarśitāḥ. sarvakarmapradarśitam |
tanmadhye cintayedagniṃ trikoṇaṃ tesasāṃ nidhim |
avāṅmukhaṃ karatalaṃ kṛtvā dravyopari nyaset || 34 ||
[Analyze grammar]

jñeyā dahanamudraiṣā dravyaśuddhi pradā sadā |
apyāyanamudrā. |
savye karatale śvetapaṅkajaṃ ṣoḍaśacchadam || 35 ||
[Analyze grammar]

pradāyinī |
kalāṣoḍaśa saṃyuktaṃ śaśinaṃ paṅkajāsana |
tanmadhyecintayitvātu srāvitaṃ cāmṛtaṃ smaret || 36 ||
[Analyze grammar]

sampūrṇam |
tenāmṛtena tadbhasma kṣālitaṃ tūtthitaṃ smaret |
āpyāyananya mudraiṣā kathitā kamalāsana || 37 ||
[Analyze grammar]

surabhimudrā. |
aṃguṣṭhe dve kaniṣṭhe dve tathāsyāttarjanī dvayoḥ |
śiṣṭaṃ prasārayedbrahmannaṃgulāni karadvaye || 38 ||
[Analyze grammar]

dvayam |
madhyamāṃ dakṣiṇakare'nāmikāṃ ca tathetare |
saṃhṛtya prasareccheṣaṃ karayorubhayorapi || 39 ||
[Analyze grammar]

jñeyā surabhimudrā sā yāga dravyaviśodhinī |
āvāhanamudrā. |
hastābhyāmañjaliṃ kṛtvā īṣadvikasitaṃ sphuṭam || 40 ||
[Analyze grammar]

syāt |
avāhanasya mudraiṣā darśanātsa nnidhiṃ bhajet |
praṇāmamudrā. |
hṛdaye śirasi dvepi sampuṭāñjalirūrdhvāgā || 41 ||
[Analyze grammar]

sannidhirbhavet |
praṇāmamudrāsājñeyā kṣipraṃ devaprasādinī |
tasyāviniyogaḥ. |
sā jñeyā vāsudevādimūrtināṃ kamalāsana || 42 ||
[Analyze grammar]

caturviṃśatimūrtīnāṃ mīnādīnāṃ tathaiva ca |
mudraiṣā cā nyamūrtināṃ kathitā kamalāsana || 43 ||
[Analyze grammar]

padmamudrā. |
prasāryakarajān sarvān maṇibandhau sametya tau |
antaḥ praviśya cāṃguṣṭhau tayoḥ pṛṣṭhamanuspṛśet || 44 ||
[Analyze grammar]

prasārayetpadmamudrā māsane tu pradarśayet |
kamalamudrā. |
śriyādīnāṃ ca sarvāsāṃ devīnāṃ caturāsana || 45 ||
[Analyze grammar]

sampra |
proktā kamalamudrā sā sarvakāmaphalapradā |
śaṅkhamudrā. |
nibadhya dakṣiṇāṃguṣṭhaṃ vāmahastasya muṣṭigam || 46 ||
[Analyze grammar]

syātsarva |
kṛtvā cāṃguṣṭhatarjinyau saṃyukte prasṛte same |
triprastu dakṣiṇanyāsā badhnī yurmuṣṭimūrdhvagāḥ || 47 ||
[Analyze grammar]

tisrastu dakṣiṇasyānyām |
śaṅkhamudreyamuditā jñānadā mokṣadā'cirāt |
cakramudrā. |
maṇibandhasamau hastau tiryaksaṃ bhrāmya ca kramāt || 48 ||
[Analyze grammar]

bhāvya cakravat |
paryāyeṇa prayoktakyā cakramudrā mahodayā |
gadāmudrā. |
muṣṭhiṃ kṛtvā tu hastābhyāmaṃguṣṭhau vinatāvubhau || 49 ||
[Analyze grammar]

madhyamāṃguliyugmaṃ tu ṛjumūrdhvaṃ prasārayet |
śeṣābhiraṃgulībhistu bandhayeyuḥ parasparam || 50 ||
[Analyze grammar]

vitatā |
darvīkṛtya dīrghākṛtya |
saṃśliṣṭau kūrparau dvau tu gadāmudreyamīritā |
cāpamudrā. |
tarjanyagraṃ madhyamayā saṃspṛśe ccāpamudrikā || 51 ||
[Analyze grammar]

dhanu |
musalamudrā. |
muṣṭiṃ kṛtvā vāmahasta maṃguṣṭhamṛjumūrdhvataḥ |
apasavyakareṇai tadaṃguṣṭhaṃ tu bandhayet || 52 ||
[Analyze grammar]

prasārya dakṣiṇāṃguṣṭhaṃ jñeyā musalamudrikā |
khaḍgamudrā. |
kaniṣṭhāṃgulipūrvaṃ tu saṃhṛtyāṃguṣṭhakena tu || 53 ||
[Analyze grammar]

ca |
nibadhya tarjanīṃ bhūyastadagraṃ natameva ca |
khaḍgamudrā tusā jñeyā sarvaduṣṭabhayaṅkarī || 54 ||
[Analyze grammar]

vanamūlāmudrā. |
hastābhyāṃ lambayedbrahmannaṃgulyagraiḥ parasparam |
bandhayedvana mālā syādaṃguṣṭhau dvau tu saṃharet || 55 ||
[Analyze grammar]

māmāyā aṅguṣṭhau |
añjalimudrā. |
ākhaṇḍalādidevānāṃ mudrā cāñjalisaṃjñitā |
garuḍamudrā. |
ubhau karatale pṛṣṭhau saṃśliṣṭau tu kaniṣṭhakau || 56 ||
[Analyze grammar]

bandhayettarjanīyugmaṃ prasarettuṇḍavatkramāt |
aṃguṣṭhau dvau pādayugma madhastāllambayetkramat || 57 ||
[Analyze grammar]

pade yugme |
madhyamānāmikābhyāṃ tu karayorubhayorapi |
pakṣavaccalanaṃ kuryājjñayā garuḍamudrikā || 58 ||
[Analyze grammar]

viṣṭaksenamudrā. |
kaniṣṭhāditrayaṃ brahman saṃhṛtyāguṣṭhakena ca |
nibadhya tarjanīṃ bhūyo niṣvaksenasya mudrikā || 59 ||
[Analyze grammar]

anantamudrā. |
prasārya karajān sarvān viralānūrdhvagāminaḥ |
kṛtvāhastasya cāyāmaṃ tadagrān kuñcayetkramāt || 60 ||
[Analyze grammar]

phaṇiphaṇāgrasadṛśājñeyā'nantasya mudrikā |
balimudrā. |
caṇḍādīnāṃ bha venmuṣṭimudraiṣā balimudrikā || 61 ||
[Analyze grammar]

astramudrā. |
aṅguṣṭhānāmikābhyāṃtu tathā syādastramudrikā |
muṣṭimudrā. |
muṣṭimudrā tu muṣṭissyādaṃguṣṭhena tu veṣṭitā || 62 ||
[Analyze grammar]

tathā syādvaktradvastra |
jñānamudrā. |
jñānamudreti vijñeyā saiva muktakaniṣṭhikā |
gandhamudrā. |
gandhamudreti vijñeyā vimuktānāmikā ca sā || 63 ||
[Analyze grammar]

puṣpāmudrā. |
puṣpamudreti vijñeyā vimuktā madhyamā tathā |
yajñopavītamudrā. |
madhyamāṅguṣṭhaśirasi saṅgatirhyagraparvaṇā || 64 ||
[Analyze grammar]

saṅgatābhyāṃtu |
yajñopavītamudrā syā |
ākalpamudrā. |
daṃguṣṭhena kaniṣṭhikā |
ākalpamudrikā jñeyā viṣṇoḥ prītikarī śubhā || 65 ||
[Analyze grammar]

dhūpamudrā. |
saṃhṛtāgrāṅgulīnāṃ tu kṛtvā vyatikarāṅgulīḥ |
sahaivordhvīkṛtāṃguṣṭhau karābhyāṃ dhūpamudrikā || 66 ||
[Analyze grammar]

saṃśṛtā |
dhūma |
dīpamudrā. |
ūrdhvaṃtu madhyamāṃ kṛtvā saṃhṛtyāṃguṣṭhameva ca |
tarjanyā nāmikābhyāṃ tu saṃhṛtya tu kaniṣṭhikām || 67 ||
[Analyze grammar]

tenaiva vāmahastena dakṣiṇena kṛtā tu yā |
dīpamudreti sā proktā devadeva prayādhikā || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 22

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: