Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
caryāpādecaturviṃśo'dhyāyaḥ |
śrībhagavān |
dvādaśākṣaramantrakalpaḥ. |
dvādaśākṣaramantrasya śṛṇu kalpaṃ caturmukha |
mātṛkācakramabhyarcya dvādaśārṇaṃ samuddharet || 1 ||
[Analyze grammar]

mantrasamuddhāraprakāraḥ. |
praṇavaṃ paramātmānaṃ bhadrapāṇimanantaram |
viṣṇuṃ dakṣaṃ cotadehaṃ subhadraṃ gadinaṃ sudhām || 2 ||
[Analyze grammar]

viṣṇuśīrṣaṃ trayaṃ paścāddvijayaṃ saṃprasāraṇam |
varuṇaṃ cādidevāntaṃ śuklaṃ bhuvanaśīrṣakam || 3 ||
[Analyze grammar]

atriṃ mādhava nāmānaṃ pīyūṣaṃ madhusūdanam |
vāyuṃ tathā'prameyāntameva muddhāraṇakramaḥ || 4 ||
[Analyze grammar]

nāmāntam |
muccāraṇe vidhiḥ |
bījamasya dvādaśātmā daṇḍaśīrṣa udāhṛtaḥ |
kruddho mahāṃśca vīraścha dyussahasraṃ ca tejasā || 5 ||
[Analyze grammar]

ulkāntāṣṣaḍime śabdāścaturthyantāḥ svadhāntakāḥ |
bījākṣarāṇi. |
aṅgāni hṛdayādau syuḥ sthāne bījākṣarāṇi vā || 6 ||
[Analyze grammar]

ṣṭhaṭhāntakāḥ |
bījanyāsanthānabhedaḥ. |
parasya vāsudevasya bījāṅgaṃ samudāhṛtam |
dīptimānūrdhvalokānto bījaṃ daṇḍaśśiraḥ smṛtam || 7 ||
[Analyze grammar]

dīptimān kumbhasaṃyogo madhusūdanamastakaḥ |
sa eva vāmanaśirā hṛṣīkeśaśirāstathā || 8 ||
[Analyze grammar]

dīptimatkumbha |
vīrasenaśirāścāpi kalkyantoyamanantaraḥ |
ṣaṣṭhamaurvaśiraḥ proktamaṅgāni kramaśaḥ punaḥ || 9 ||
[Analyze grammar]

devadattaśirāścāpi viṣṇvantoyamanantaraḥ |
satyantadaṇḍaśirasassarve vibhavapūrvake |
vāsudeve prayoktavyā hṛdayā diṣu ṣaṭsvapi || 10 ||
[Analyze grammar]

dīni |
ṛṣirdevatā ca. |
vyūhapūrve tu bimbasyādviṣṇuḥ kuṇḍādi pūrvavat |
aṅgaṃ yadvā dvādaśārṇaḥ pūrve ṣaṭ hṛdayādayaḥ || 11 ||
[Analyze grammar]

bījaṃ syādviṣṇustundādi |
ṣaṇṇāmarṇāṣṣaḍapare tunda guhyabhujoravaḥ |
jaṅghāpādamiti sthāneṣvete yojyāḥ kramādbudhaiḥ || 12 ||
[Analyze grammar]

ṛṣiśca devatā cobhe vāsudevaḥ smṛtastriṣu |
chandhaśca devī gāyatrī varṇaśśvetaścaturmukha || 13 ||
[Analyze grammar]

tatvaṃ buddhiḥ paraṃ vyoma kṣetraṃ mantrasya śabditam |
pratyakṣaramṛṣiśchando devatā varṇavistaraḥ || 14 ||
[Analyze grammar]

tatvaṃ kṣetraṃ kramātsarvamucyate dvādaśasvapi |
parameṣṭhī sanandaśca sanakaśca prajāpatiḥ || 15 ||
[Analyze grammar]

bhṛgussanatkumāraśca pulastyaḥ pulahaḥ kratuḥ |
marīciratryaṅgirasau kathitā ṛṣayaḥ kramāt || 16 ||
[Analyze grammar]

chandāṃsi devī gāyatrī bastaḥ kṣetraṃ prajāpatiḥ |
triṣṭuppaṅtkiśca bṛhatī virāṭ bastastrivṛtsakaḥ || 17 ||
[Analyze grammar]

bastaḥ kṣatraṃ |
bhaṣṭhastrivṛtsakaḥ |
uṣṇikca śrīriti brahman varṇeṣu dvādaśasvapi |
viṣṇvādyā māsapā devāstatvāni kathayāmite || 18 ||
[Analyze grammar]

tatvāni. |
cijjīvaḥ prakṛtirbuddhirmana ssatvādayo guṇāḥ |
vyomāgnirmarutaścāpi varṇānāṃ tatvamīritam || 19 ||
[Analyze grammar]

statvādayo |
kṣetrāṇi. |
kṣetrāṇi paramavyoma vāyuragnirjalaṃ tathā |
satyaṃ tapo janaścaiva maha ssvargaṃ bhuva stathā || 20 ||
[Analyze grammar]

tapo'mṛtaḥ |
ttatvaṃ |
bhūmiḥ pātālametāni krameṇa kathitāni te |
āmnādidhāmāśreyāṃśaṃ  gopanāntaṃ sadaṇḍakam || 21 ||
[Analyze grammar]

āmnādi yāmāśrayaso. atra aśuddhamina |
satyantaṃ pāpahananaṃ viṣṇvantaṃ bhānumān param |
śaṅkhamādyakṣara paraṃ kamalaṃ madhusūdanam || 22 ||
[Analyze grammar]

nahnimatparam |
padam |
pulahaṃ cāparaṃ vighnunāyakaṃ pītasūdanau |
ekanetraṃ mandaraṃ ca viṣṇvantaṃ bhatrahastakam || 23 ||
[Analyze grammar]

saṃprasāraṇamūrdhānamuddharenmantravittamaḥ |
agniprakāramantroyaṃ kathitaḥ kamalāsana || 24 ||
[Analyze grammar]

durgā gaṇapatistārkṣya kṣetrapālapadāni tu |
caturthyantāni natyanta praṇavādīni mintriṇā || 25 ||
[Analyze grammar]

koṇadikṣu prayujyerannārabhyāgnerdiśaṃ kramāt |
dvādaśākṣarabhāṣyam. |
bhāṣyaṃ ca dvādaśārṇasya pravakṣyāmi yathātatham || 26 ||
[Analyze grammar]

omityuktaṃ paraṃ brahma sukharūpaṃ dhruvaṃ sthiram |
vyāpitvāttasya vācyasya vācakaṃ sarvagaṃ smṛtam || 27 ||
[Analyze grammar]

puruṣārthaṃ paraissarvaissurāsuramahirṣibhiḥ |
namyante deva devaikassa evaikaḥ parāyaṇam || 28 ||
[Analyze grammar]

ādau sṛjati bhūtāni bhūtānugrahakāmyayā |
paripālanamapyeṣa karoti bahumūrtibhiḥ || 29 ||
[Analyze grammar]

viśramārthaṃ ca bhūtānāṃ saṃharatyakhilaṃ jagat |
gatirgatimatāmanyā vāsudevānna vidyate || 30 ||
[Analyze grammar]

saṃharatyātmabhūtāni punassṛjati māyāyā |
deve jāgrati jāgarti supte svapiti cākhilam || 31 ||
[Analyze grammar]

carācaramidaṃ kṛtsnaṃ bhūtagrāmaṃ caturvidham |
dvādaśākṣaravācyo sau |
dvādaśākṣaracintakānāṃ māhātyam. |
tasya māhātmyamāśritaḥ || 32 ||
[Analyze grammar]

brahman |
yam |
brahmabhūyaṃ gato brahmā devabhūyaṃ ca devatāḥ |
ṛṣayaśca marīcyādyā munayassanakādayaḥ || 33 ||
[Analyze grammar]

mantramāhatmyamāśritya jagmuḥ padamanuttamam |
gatvā gatvā nivartante candrasūryādayo grahāḥ || 34 ||
[Analyze grammar]

na kadāpi nivartante dvādaśākṣaracintakāḥ |
kiṃ tasya yajñaiḥ kiṃtīrthaiḥ kiṃ viśrāṇanakarmabhiḥ || 35 ||
[Analyze grammar]

kiṃ vratairyasya mantro'sau dvādaśākṣaralakṣaṇaḥ |
sarva yatnena puruṣastanmantra nirato bhavet || 36 ||
[Analyze grammar]

yajñena |
niyato |
saṃsāra bhayabhīrūṇāṃ mokṣaikaphalakāminām |
muktaye paramopāyo mantro'yaṃ dvādaśākṣaraḥ || 37 ||
[Analyze grammar]

devadānavagandharva yakṣavidyādharādayaḥ |
praṇamanti mahātmānaṃ dvādaśākṣaracintakam || 38 ||
[Analyze grammar]

yasya rāṣṭre mahīpasyamantrī vasatinirbhayaḥ |
tadrāṣṭre dhanadhānyādi samṛddhaṃ vardhate'dhikam || 39 ||
[Analyze grammar]

taṃ dṛṣṭvā |
bhūtāni ca palāyante grahaścaiva bhayaṅkārāḥ |
rāṣṭrādrājapurādrājñassakāśācca nipīḍitāḥ || 40 ||
[Analyze grammar]

na phalaṃ śakyate vaktuṃ kārtsnye kamalāsana |
caturmukhamukhaissarverdirvairvarṣaśatairapi || 41 ||
[Analyze grammar]

śarīraśuddhaye puraścaraṇaniyamaḥ. |
śarīraśuddhaye pūrvaṃ puraścaraṇamācaret |
śarīraṃ mantrasaṃskārapuraścaraṇamiṣyate || 42 ||
[Analyze grammar]

brāhmaṇāṃ stanmayān pūrvamāhuya dvādaśāvarān |
bhojayitvā tataścakramaṇḍale devamarcayet || 43 ||
[Analyze grammar]

vijñāpya deśikaḥ pūrvamanujñātassahāyavān |
āśrame yatra munibhiḥ pūrvamācaritaṃ tapaḥ || 44 ||
[Analyze grammar]

tathā. tataḥ |
siddhamantraphale tatra vāsudevaniketane |
paścimadvāri vānyatra pūrvoktasthānabhūmiṣu || 45 ||
[Analyze grammar]

sthāne'bhirucite puṣpasamitkuśaphalodakaiḥ |
samupete yathoktānāṃ sampannābhimatāśanaḥ || 46 ||
[Analyze grammar]

bhikṣānnabhoktā bhaktānāṃ tanmayānāṃ gṛheṣu vā |
brahmacārī gṛhastho vā sādhayeddvādaśākṣaram || 47 ||
[Analyze grammar]

vaikhānaso vā niyatastapasyabhirataśsuciḥ |
bhikṣānnabhugbhrahmacārī śākakandaphalāśanaḥ || 48 ||
[Analyze grammar]

gṛhasthaścetsvayaṃ pākaṃ putrairvā bhāryayā'pi vā |
śiṣyeṇa vā pācitānnaṃ nivedya haraye'grataḥ || 49 ||
[Analyze grammar]

pakvam |
vaiśvadevādikarmānte bhojayitvā'tithīnapi |
śiṣyaṃ bhāryāṃ tathā putraṃ toṣayitvā yathātatham || 50 ||
[Analyze grammar]

śiṣyān |
putrān |
svayaṃ bhuñjīta vidhivatpaścādannamakutsayan |
putradārasamāyuktojapedvaikhānasaśśuciḥ || 51 ||
[Analyze grammar]

viyuktaḥ putradārādyairathavā niyatasthsitaḥ |
añjasaiva svayaṃ pakvamannamadyānmi tāśanaḥ || 52 ||
[Analyze grammar]

puraścaraṇasampattaye śuddhiḥ. |
andhassvairaṃ |
puraścaraṇasampattaye śuddhiḥ. |
sarveṣāṃ kāyaśudhyarthamādau cāndrāyaṇaṃ caret |
pādodakaṃ pañcagavyaṃ brahmakūrcajalaṃ tathā || 53 ||
[Analyze grammar]

pādo idamardhaṃ kvacinna |
pītvā kāyaviśudhyarthaṃ puraścaraṇa mācaret |
mantrasādhanayogyakālaḥ. |
ārambhaḥ karmaṇāṃ māsi mārga śīrṣe'tha śobhane || 54 ||
[Analyze grammar]

śīrṣehni śobhane |
caitre māsi site pakṣe brahmanne kādaśītithau |
upoṣya pūrvaṃ cakrābje pratimāyāmathāpi vā || 55 ||
[Analyze grammar]

kūrce vā sthaṇḍile vāpi yathābhirucite pade |
dvādaśyāṃ homaparyantamarcayitvā janārdanam || 56 ||
[Analyze grammar]

yathā vā |
puṣpaiḥ patrairbrahmacaryanirato deśakālavit |
saṅkalpya kālaniyamaṃ vratādinimayaṃ tathā || 57 ||
[Analyze grammar]

sādhanakālaniyamāḥ. |
nityaṃ triṣavaṇasnānamadhaśśayanameva ca |
śayanaṃ vā kuśe parṇe mṛgacarmaṇi vābjaja || 58 ||
[Analyze grammar]

saṅkalpya māṣaṃ tailaṃ ca kṣāraṃ lavaṇameva ca |
kālālaṃ bhojanaṃ kāṃsye divā svāpādi varjayet || 59 ||
[Analyze grammar]

māṃsyatailaṃ |
ca lavaṇaṃ tathā |
dehaśuddhiṃ purā kṛtvā mantrajāpo'kṣamālayā |
ādyantayorbījayutaṃ tathaiva praṇavānvitam || 60 ||
[Analyze grammar]

japakāle japenmantraṃ na drutaṃ na vilambitam |
lakṣīkṛtyācyutaṃ dhyāye ttadadhīnamanogatiḥ || 61 ||
[Analyze grammar]

dhyānaprakāraḥ. |
dhyānaṃ vakṣyāmi sarvāghanāśanaṃ kamālāsana |
caturbhujamudārāṅgaṃ sarvalakṣaṇalakṣitam || 62 ||
[Analyze grammar]

śuddhasphaṭika varṇābhayayutendusamaprabham |
cāruhāsaṃ sutāmroṣṭhaṃ karṇāntāyatalocanam || 63 ||
[Analyze grammar]

saṅkāśam |
nirdhūta padmarāgābhaṃ dantacchavisuśobhitam |
mahoraskaṃ mahābāhuṃ prasannendunibhānanam || 64 ||
[Analyze grammar]

subhrūlalāṭaṃ sumukhaṃ ghanakuñcitamūrdhajam |
taṭicchatasahasrābhaṃ pītanirmalavāsasam || 65 ||
[Analyze grammar]

pāṇipādatalāmbhojaṃ puṇḍarīkāyatekṣaṇam |
śrīvatsāṅkaṃ kirīṭādisarvābharaṇabhūṣitam || 66 ||
[Analyze grammar]

padma cakra gadāśaṅkhadhāriṇaṃ kaustubhorasam |
divyagandhaviliptāṅgaṃ divyamālāvibhūṣitam || 67 ||
[Analyze grammar]

śeṣāhibhoge vipule sukhāsīnaṃ caturmukha |
śrībhūmisahitaṃ devaṃ lalāṭe śvetamṛtsnayā || 68 ||
[Analyze grammar]

dhṛtordhvapuṇḍratilakaṃ maṇḍitaṃ caṇḍabhānubhiḥ |
niyutairayutaiścandrairvidyutkālāgnikoṭibhiḥ || 69 ||
[Analyze grammar]

samavetairivaikatra tejaḥ puñjairvisarpibhiḥ |
bhrājamānaṃ durālokaṃ dehamaṇḍalanirgataiḥ || 70 ||
[Analyze grammar]

bhāsayastaṃ jagatsarvaṃ dhyāyetprakṣīṇakalmaṣaḥ |
ārādhya devaṃ santhyāyāmaparasyāṃ yathāvidhi || 71 ||
[Analyze grammar]

mantrajapakālāvadhiḥ. |
visṛjya punarutthāyadhautapādakaraśśuciḥ |
ācamya vāgyato mantraṃ japetsamyaksamāhitaḥ || 72 ||
[Analyze grammar]

yāvadbrāhmamuhūrtasya prādurbhāvastataḥ param |
snānādi. |
snātvā yathoktaṃ sandhyāyāmanuṣṭhāya yathāvidhi || 73 ||
[Analyze grammar]

vidhiṃ kramāt |
ārādhya devamārghyādyairupacārai ryathoditaiḥ |
japenmantraṃ śarīrasya sthitimuktaiḥ phalārthibhiḥ || 74 ||
[Analyze grammar]

phalādibhiḥ |
japatarpaṇa homasaṅkhyā. |
dvādaśārṇaṃ japedevaṃ viśuddhenāntarātmanā |
lakṣaṃ dvādaśa tanyārdhaṃ tarpaṇaṃ vāribhiḥ smṛtam || 75 ||
[Analyze grammar]

japenmantram |
tadarthaṃ juhuyādagnau sādhakassamidādibhiḥ |
mantrasiddhiphalam. |
caturviṃśatilakṣeṇa mantrajāpena kiṅkarāḥ || 76 ||
[Analyze grammar]

varṇajāpena |
siddhavidyādharāssarve pātāle divi vā bhuvi |
yathābhirucite deśe duṣprāpe sādhakaṃ dvijam || 77 ||
[Analyze grammar]

nayantastatra niyataṃ devante paricāriṇaḥ |
ṣaṭtriṃśallakṣajāpena devabhūyaṃ samaśnute || 78 ||
[Analyze grammar]

atilakṣajāpena homaistāvanmitairvaset |
maharloke sukhaṃ śaśvattatratyairabhipūjitaḥ || 79 ||
[Analyze grammar]

koṭilakṣeṇa jāpena prāpnu yādaṇimādikān |
guṇān janāhvaye loke vasettat sthaissupūjitaḥ || 80 ||
[Analyze grammar]

mahābṛndaśatenaiva japahomaistathā vaset |
tapoloke mahāpadmajapahomena tāvatā || 81 ||
[Analyze grammar]

brahmabṛndaśatenaiva. mahābṛndena tenaiva |
satye vasati deveśaṃ śrībhūmisahitaṃ harim |
dṛṣṭvā nirāmayastatra vasettalloravāsibhiḥ || 82 ||
[Analyze grammar]

mahoghaiśśatajāpena tāvadāhutisaṅkhyāyā |
sākṣātkurvan vusudevaṃ tanmayo bhavati dhruvam || 83 ||
[Analyze grammar]

vasati |
kimebhirbahubhiḥ proktaiḥ padaṃ yadyadabhīpsitam |
tattadāpnoti puruṣassamārādhanakarmabhiḥ || 84 ||
[Analyze grammar]

vaśyākarṣaṇamukhyāni japahomādikarmabhiḥ |
phalāni citrarūpāṇi darśayetsādhakassvayam || 85 ||
[Analyze grammar]

pātāle divi vā bhūmau ye bhogā bhuvi durlabhāḥ |
tānavāpnoti puruṣaḥ puruṣottamapūjayā || 86 ||
[Analyze grammar]

divi |
mokṣakāmasya mantriṇaḥ siddhāyatanaviśeṣe mūrtipūjā. |
kāmopabhogavaimukhyaṃ mantriṇaḥ kāryamucyate |
mokṣaikaphaladaṃ dhāma dakṣiṇadvāramuttamam || 87 ||
[Analyze grammar]

siddhāyatanamāsādya tatra devaṃ caturvidham |
manuṣyanirmitaṃ cārṣaṃ daivaṃ rūpaṃ madhudviṣaḥ || 88 ||
[Analyze grammar]

svayaṃ vyaktaṃ samārādhya mokṣakāmassamāhitaḥ |
sālokyādicaturbhedāṃ muktimāpnotyasaṃśayam || 89 ||
[Analyze grammar]

sālokyaṃ mānuṣādārṣātsāmīpyaṃ devanirmitāt |
sārūpyaṃ tulyamāpnoti svayaṃ vyaktādanukramāt || 90 ||
[Analyze grammar]

divya |
kṣetrasīmānirṇayaḥ. |
prāsāda dvāri cādhmāte śaṅkhe tasya mahādhvaniḥ |
śūyate yatra taṃ deśaṃ vaiṣṇavaṃ |
siddhārṣādyālayeṣu kāmanānuguṇajapasaṅkhyā. |
mānuṣālaye || 91 ||
[Analyze grammar]

dvārapārśvetu |
tato dviguṇamārṣetu triguṇaṃ devanirmite |
caturguṇaṃ svayaṃ vyakte deśe vṛddhimanukramāt || 92 ||
[Analyze grammar]

brahmacaryaparo bhūtvā kuśaśāyī jitendriyaḥ |
mumukṣamāṇastanmantraṃ lakṣajāpena sidhyati || 93 ||
[Analyze grammar]

yogadhyānam. tena dehatyāgaprakāraḥ. |
yuñjīta yogavidhinā hṛdayāmbhoruhāsane |
karṇikāyāṃ sukhāsīnaṃ śuddhasphaṭikavarcasam || 94 ||
[Analyze grammar]

yogaṃ vidhivat |
caturbhujamudārāṅgaṃ jyotirmaṇḍalamadhyagam |
aṅguṣṭhamātraṃ puruṣaṃ dhyātvā bhogairyathākramam || 95 ||
[Analyze grammar]

abhyarcayennirmalena manasā susamāhitaḥ |
yogābhyāsabalenaiva guṇotkarṣaḥ prajāyate || 96 ||
[Analyze grammar]

candrārkāgnimayaṃ bījaṃ kavimaṇṭalasannibham |
tatassūkṣmataraṃ bimbaṃ rājamudgakamaprabham || 97 ||
[Analyze grammar]

bimbam |
tattatsūkṣmataram |
taṃ sarvamantrānākramya sthitaṃ vidyādvicakṣaṇaḥ |
tatastu rājakābhījapramāṇaṃ cintayetkramāt || 98 ||
[Analyze grammar]

atpādakamathānyābhiryasyānte nāda āśritaḥ |
taṃ vilīya samutpannamaśvavālapramāṇakam || 99 ||
[Analyze grammar]

yasya gacchati te pyomni pyoma cāgacchate hṛdi |
tato vicintayetsūkṣmā māśvavālapramāṇakām || 100 ||
[Analyze grammar]

yasyāgacchanti |
maśvamālāpramāṇakam |
brahmanāḍīmanenāśu paśyati dhyānanevanāt |
tato'ṅgaromamātraṃ tu bījavālaṃ samantataḥ || 101 ||
[Analyze grammar]

dhyāyenni yamamāsthāya brahmanāḍīprakāśakam |
evaṃ dhyāyannimaṃ piṇḍaṃ paripakvaṃ parityajet || 102 ||
[Analyze grammar]

parijñāya purā piṇḍaṃ pākalakṣaṇamuttamam |
niruddhasandhimātraṃ ca kṛtvā deha samīraṇam || 103 ||
[Analyze grammar]

muktvā tadbrahmarandhreṇa utkrāntikaraṇena ca |
dhyātvā parityaje ddhehaṃ nityābhyāsarato yadi || 104 ||
[Analyze grammar]

ddehānnityā |
brahmaprāptiprakāraḥ. |
sa brahma paramāpnoti vāsudevākhyamavyayam |
apunarāvṛttinidarśanam. |
taile tailaṃ ghṛte sarpiḥ kṣīre kṣīraṃ jale jalam || 105 ||
[Analyze grammar]

tadvanna bhedo gṛhyeta jīvātma paramātmanoḥ |
taptaloho yathā toyaṃ līnaṃ naiva prajāyate || 106 ||
[Analyze grammar]

kṣīṇe |
agnidagdhāni bījāni nārohanti yathā punaḥ |
tadvannajāyate bhūyojīvātmā kamalāsana || 107 ||
[Analyze grammar]

sārūpyaṃ bhagavadrūpaprāptissadbhi rudāhṛtā |
sāmīpyaṃ sannidau sevā devasya paricaryayā || 108 ||
[Analyze grammar]

rudīritā |
sālokyaṃ ca tadākhyātaṃ loke vaikuṇṭhasaṃjñite |
tadīye nitya vāso'yaṃ punarāvṛttivarjite || 109 ||
[Analyze grammar]

sāro'yaṃ |
brahmaṇā dehapātakramapraśnaḥ. |
brahmā |
śrotumicchāmi bhagavan dehapātasya lakṣaṇam |
saṅkṣepatastu bhagavan vayorgatinirodhanam || 110 ||
[Analyze grammar]

bhagavatā tannirūpaṇam. |
śrībhagavān |
yuktāhāravihārasya kriyāsaktasya padmaja |
yuktassvāpnāvabhodhasya yogayuktasya sarvadā || 111 ||
[Analyze grammar]

vivartate sadā śabdo hṛdgato dundhubhisvanaḥ |
sparśaṃ na śītaṃ nāpyuṣṇaṃ vijānāti tvagindriyam || 112 ||
[Analyze grammar]

na jānāti |
bhruvormadhye yadā jyotirdvādaśānte vyavasthitam |
pratyastameti vai śīghraṃ na codayati vaipunaḥ || 113 ||
[Analyze grammar]

na jānāti samādhistho hārdamabjaṃ yadāntare |
pariśuṣyati gātrasthaṃ śoṇitaṃ śleṣmalakṣaṇam || 114 ||
[Analyze grammar]

na vetti pārthivaṃ gandhaṃ na bāhyābhyantare yadā |
piṇḍastadā praboddhavyaḥ kāle naiva cireṇa tu || 115 ||
[Analyze grammar]

pṛthivyāṃ saṃsthitaṃ caiva dhāraṇāyāṃ samāhitaḥ |
na vetti śabdaṃ prāguktaṃ pañcamātpañcame kṣaṇe || 116 ||
[Analyze grammar]

sthitassamedhā bhāhyetu śītoṣṇe na ca vindati |
pa teddinacatuṣkeṇa piṇḍastatkalite kṣaṇe || 117 ||
[Analyze grammar]

idaṃ padyaṃ kvacinna |
rūpadhyānaṃ samāsādya pūrvoktavidhinā yadi |
na bhāti hṛdayākāśe bahirvā jyotiṣāṃ patiḥ || 118 ||
[Analyze grammar]

piṇḍapāto hyavaśyaṃ syāt jñātvāriṣṭaiḥ puroditaiḥ |
tṛtīye'hni caturvaktasarvametattadā kṣaṇe || 119 ||
[Analyze grammar]

samādau yadi vāyavye yogī samyakpravartate |
na vetti paramahlādaṃ tṛṣitaḥ parikampate || 120 ||
[Analyze grammar]

dinadvayena piṇḍasya pātosya dvitayakṣaṇe |
sthito gaganabhāge tu prāguktavidhinā yadi || 121 ||
[Analyze grammar]

na vetti vidhinā gandhaṃ tadbāhye tu śubhāśubham |
tatraivaikadine vātha lakṣaṇe prathame kṣaṇe || 122 ||
[Analyze grammar]

dhyātvaiva vidhinā samyagyogī dhyānaikamānasaḥ |
mayi sannārpitamanā vyāharan dvādaśākṣaram || 123 ||
[Analyze grammar]

mayisantarpitamanā |
vyāhārṣam |
svayamutkramate piṇḍādyāyādyāganiketanam |
śeṣāsane sukhāsīnaṃ vai kuṇṭhe maṇimaṇḍape || 124 ||
[Analyze grammar]

aṣṭabāhuṃ viśālākṣamaṣṭāyudhadharaṃ harim |
śrībhūmisahitaṃ devaṃ sarvābharaṇabhūṣitam || 125 ||
[Analyze grammar]

caturbhujaṃ vā vumena hantenāliṅgya paṅkajām |
aṣṭau vārastriyastasya vālavyajanapāṇayaḥ || 126 ||
[Analyze grammar]

tiṣṭhanti paritaḥ paścācchaṅkhādyāyudhadhāriṇaḥ |
sevante puruṣāstasmādbahi stiṣṭhanti mūrtayaḥ || 127 ||
[Analyze grammar]

caturviṃśati saṅkhyākāstato mitrādimūrtayaḥ |
pakṣīndraviṣvaksenābhyāṃ kumudādigaṇaistathā || 128 ||
[Analyze grammar]

idamardhaṃ kvacidadhikaṃ dṛśyate |
mahābhāgavatāstatra dvādaśākṣaracintakāḥ |
sevante maṇḍape nityaṃ punarāvṛtti varjitāḥ || 129 ||
[Analyze grammar]

iha yatkarma kurvāṇā viṣṇorārādhanātmakam |
mucyante yogamāsthāya puruṣāḥ paramaṃ padam || 130 ||
[Analyze grammar]

prāpyapi tattatkurvāṇā sevante puruṣottamam |
parakāyapraveśaprakāraḥ. |
athavāpiṇḍapatanaṃ vijñāya prāgudīritaiḥ || 131 ||
[Analyze grammar]

nimittairaihikairbhogaissṛjantaḥ pṛthivīkṣitaḥ |
piṇḍāntaramupāyena viśanti kamalāsana || 132 ||
[Analyze grammar]

yena taṃ kathayāmyadya śrūyatāṃ sādaraṃ vacaḥ |
varapiṇḍaṃ navaṃ śuddhaṃ madhyame vayasi sthitam || 133 ||
[Analyze grammar]

sarvalakṣaṇasaṃpannaṃ pāparogabahiṣkṛtam |
brāhmaṇasya śarīraṃ vā bāhujasyāthavā tanum || 134 ||
[Analyze grammar]

ūrdhvavaktraṃ dīrghapādamekānte śāyayecchavam |
tatpādapārśve śāyīta badhvā yogāsanaṃ tataḥ || 135 ||
[Analyze grammar]

abhyasyedyogamekāgro yathāpūrvaṃ caturmukha |
sa jīvaṃ nābhicakrasthaṃ bhramantaṃ bhāskaraprabham || 136 ||
[Analyze grammar]

haṃsākāraṃ valarkṣābhamiḍayā piṅgalena vā |
haṃsarūpaṃ samāsthāya nirgataṃ nāsikāpuṭāt || 137 ||
[Analyze grammar]

khagavadyāti gaganaṃ sārdhaṃ prāṇasamīraṇaiḥ |
tālaṃ hastāvadhiṃ daṇḍaṃ kośaṃ yojanameva ca || 138 ||
[Analyze grammar]

gatvā gatvā nivartante yojanāni caturmukha |
nāsikāpuṭarandhreṇa nābhicakraṃ praveśayet || 139 ||
[Analyze grammar]

abhyasya nityamaniśaṃ yogī yogamatandritaḥ |
nirgamayya svakāddehānnāsikārandhravartmanā || 140 ||
[Analyze grammar]

ātmānaṃ parakīyena nāsikābilavartmanā |
parapiṇḍaṃ svadehasya vinipāte praveśayet || 141 ||
[Analyze grammar]

nābhicakraṃ praviśyātha nāḍīṣu vicaretsukham |
sarvatra yogī tatrastho yuññānaḥ pūrvavatsadā || 142 ||
[Analyze grammar]

draḍhimne tatra vapuṣastatra sthitvā ciraṃ sukham |
tasyāpi pātamālocya piṇḍe'nyatra niveśayet || 143 ||
[Analyze grammar]

tatrāpi |
siddhaye |
ityetatkadhikaṃ brahman parapiṇḍapraveśanam |
mantramāhātmyanigamanam. |
siddhayo mūlamantrasya samāsātkathitāstava || 144 ||
[Analyze grammar]

siddhaye |
mūlamantra iti proktassākṣāddevasya vācakaḥ |
prasūyate mantralatāṃ prasūtimaṇimādikām || 145 ||
[Analyze grammar]

kiṃ punardharma kāmārthī siddhiṃ kamalasambhava |
nāsādhyamasti mantreṇa dvādaśākṣararūpiṇā || 146 ||
[Analyze grammar]

sarvalokeṣu sarvatra satyametadbravīmite |
nāsmātparataro mantro vidyate sarvakāmadaḥ || 147 ||
[Analyze grammar]

rahasya metatkathitaṃ mantramāhātmyamakṣayam |
asyaivamantrasya ṣoḍaśākṣaratvavidhiḥ. |
ayamevāṣṭamūrtināmadhikaścaturakṣaraiḥ || 148 ||
[Analyze grammar]

amunā ṣoḍaśārṇena caturviṃśatimūrtayaḥ |
ārādhanīyā bhogaścellabhyate durlabho mahān || 149 ||
[Analyze grammar]

mantratantraṃ yathāpūrvamuddṛtya dvādaśākṣaram |
akṣarāṇi ca catvāri varṇacakrātsamuddharet || 150 ||
[Analyze grammar]

taduddhāraprakāraḥ. |
guhālaye parikrāntaṃ bhāskaraṃ daṇḍaśekham |
dvipaṭkākṣaravaccāṅgamasyāpi caturāsana || 151 ||
[Analyze grammar]

evaṃ krameṇa vinyasya |
tadṛṣicchandonirdeśaḥ. |
mūrtiṣvaṣṭāsu yo dhyātā ṛṣirmantrasya niścitaḥ |
chandaśca devī gāyatraṃ vāsudevo'dhidaivatam || 152 ||
[Analyze grammar]

adhikārṇasamaṣṭessyā dvarṇassphaṭikasannibhaḥ |
kṣetraṃ ca paramapyūma tatvaṃ dhīḥ pūrva mīritā || 153 ||
[Analyze grammar]

śiṣṭārṇakānāṃ dyumaṇirvāsudevo nṛkesarī |
manobhavaścaturṇāṃ syādadhidaivatakalpanā || 154 ||
[Analyze grammar]

namassvāhādīnāṃ viniyogaḥ. |
japennamo'ntaṃ pūjāyāmubhayorhomakarmaṇi |
svāhāyāṃ viramedvauṣaḍantamāpyāyane tathā || 155 ||
[Analyze grammar]

māraṇe tu phaḍantassyādevamanyatra yojayet |
mantravarṇanyāsasthānāni. |
nyāso mūrdhnilalāṭe ca dṛśośśravasi ca kramāt || 156 ||
[Analyze grammar]

nāsikāpuṭayo rvaktre galakūpe tathā hṛdi |
nābhideśe rahasye ca tathorpūrjaṅgha yorapi || 157 ||
[Analyze grammar]

rmadhye |
kāryānurūpaṃ sapṛṣṭyādivyasanaṃ sarvakarmanu |
ārādhanakramaḥ. |
ārādhanaṃ sarvasiddhikāraṇaṃ tacca kathyate || 158 ||
[Analyze grammar]

tejasāṃ nidhimaṣṭāraṃ sudarśanamanuttamam |
cintayitvā caturvavaktrapūrvasyāṃ diśi vedhasam || 159 ||
[Analyze grammar]

saṅkarṣaṇaṃ dakṣiṇasyāṃ pradyumnaṃ diśi cāppateḥ |
aniruddhamudīcīne koṇadikṣu śriyādayaḥ || 160 ||
[Analyze grammar]

vā'pare |
devyaścatasro madhye ca vāsudevaṃ jagadgurum |
arghyādibhissamārādhya mantraṃ ṣoḍaśalakṣakam || 161 ||
[Analyze grammar]

japan hutvāgnimudakaistarpayitvā yathāvidhi |
evaṃ prasādhito mantraḥ puruṣārthāṃścaturvidhān || 162 ||
[Analyze grammar]

sādhayetpuruṣārtheṣu yo yenāvāptumiṣyate |
sa sarpū'vāpyate brahman kimanyairativi staraiḥ || 163 ||
[Analyze grammar]

sa sarvaḥ prāpyate |
yadi brahmapade brahmannabhilāṣā pravartate |
brāhmīṃ mūrtiṃ yajettāsu dhyātvā'nanyamanūgatiḥ || 164 ||
[Analyze grammar]

brahmanyobhilāṣa |
grīṣmādiṣu japasthiti prakāraḥ. |
grīṣme māsi sthito bhūmyāṃ pādaṅguṣṭhena padmaja |
pādamasyaṃ samuddhṛtya bāhū cotkṣipya niścalaḥ || 165 ||
[Analyze grammar]

varṣāsu parṇaśālāyāṃ bahiśśaradi śaiśire |
hemantre triṣu caiteṣu vasante'gniṣu pañcasu || 166 ||
[Analyze grammar]

vasanteṣu ca |
madhyastho mantrajāpassyāditthaṃ syātpratihāyanam |
upāṃśu pravaro vyaktānmanasaḥ pravarastataḥ || 167 ||
[Analyze grammar]

jāpinaḥ devādibhiśchalanam. |
vighnanti devatāstasya tapaḥ karma sudaścaram |
padahāniṃ samāśaṅkya gandharvapramukhai stadā || 168 ||
[Analyze grammar]

stathā |
apsarobhirvilobhyainaṃ nṛttavāditragītibhiḥ |
sthiramaterjāpakasya uttamaṃ phalam. |
tasmāt sthiramatirbhūtvā japan siddhimapāpnuyāt || 169 ||
[Analyze grammar]

pratyakṣaṃ yāti bhagavān triviṣṭapapatissvayam |
brahmatvaṃ vā tadanyadvā prayacchati phalaṃ mahat || 170 ||
[Analyze grammar]

mūrtīnāmitarāsāṃ ca padaṃ yadyabhilaṣyate |
mūrtiṃ tāṃ tāmabhidhyāyan japenmantraṃ ca pūrvavat || 171 ||
[Analyze grammar]

labhate tatprasādeva svaṃ svaṃ padamanuttamam |
mantreṇānena mukhyena sādhakassādhayetphalam || 172 ||
[Analyze grammar]

aihikāmuṣmikaṃ tattānnātra kāryā vicāraṇā |
brāhmaṇaḥ kṣatriyo vāpi vaiśyo vā japamācaret || 173 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 24

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: