Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
caryāpādecaturviṃśo'dhyāyaḥ |
śrībhagavān |
dvādaśākṣaramantrakalpaḥ. |
dvādaśākṣaramantrasya śṛṇu kalpaṃ caturmukha |
mātṛkācakramabhyarcya dvādaśārṇaṃ samuddharet || 1 ||
[Analyze grammar]

mantrasamuddhāraprakāraḥ. |
praṇavaṃ paramātmānaṃ bhadrapāṇimanantaram |
viṣṇuṃ dakṣaṃ cotadehaṃ subhadraṃ gadinaṃ sudhām || 2 ||
[Analyze grammar]

viṣṇuśīrṣaṃ trayaṃ paścāddvijayaṃ saṃprasāraṇam |
varuṇaṃ cādidevāntaṃ śuklaṃ bhuvanaśīrṣakam || 3 ||
[Analyze grammar]

atriṃ mādhava nāmānaṃ pīyūṣaṃ madhusūdanam |
vāyuṃ tathā'prameyāntameva muddhāraṇakramaḥ || 4 ||
[Analyze grammar]

nāmāntam |
muccāraṇe vidhiḥ |
bījamasya dvādaśātmā daṇḍaśīrṣa udāhṛtaḥ |
kruddho mahāṃśca vīraścha dyussahasraṃ ca tejasā || 5 ||
[Analyze grammar]

ulkāntāṣṣaḍime śabdāścaturthyantāḥ svadhāntakāḥ |
bījākṣarāṇi. |
aṅgāni hṛdayādau syuḥ sthāne bījākṣarāṇi vā || 6 ||
[Analyze grammar]

ṣṭhaṭhāntakāḥ |
bījanyāsanthānabhedaḥ. |
parasya vāsudevasya bījāṅgaṃ samudāhṛtam |
dīptimānūrdhvalokānto bījaṃ daṇḍaśśiraḥ smṛtam || 7 ||
[Analyze grammar]

dīptimān kumbhasaṃyogo madhusūdanamastakaḥ |
sa eva vāmanaśirā hṛṣīkeśaśirāstathā || 8 ||
[Analyze grammar]

dīptimatkumbha |
vīrasenaśirāścāpi kalkyantoyamanantaraḥ |
ṣaṣṭhamaurvaśiraḥ proktamaṅgāni kramaśaḥ punaḥ || 9 ||
[Analyze grammar]

devadattaśirāścāpi viṣṇvantoyamanantaraḥ |
satyantadaṇḍaśirasassarve vibhavapūrvake |
vāsudeve prayoktavyā hṛdayā diṣu ṣaṭsvapi || 10 ||
[Analyze grammar]

dīni |
ṛṣirdevatā ca. |
vyūhapūrve tu bimbasyādviṣṇuḥ kuṇḍādi pūrvavat |
aṅgaṃ yadvā dvādaśārṇaḥ pūrve ṣaṭ hṛdayādayaḥ || 11 ||
[Analyze grammar]

bījaṃ syādviṣṇustundādi |
ṣaṇṇāmarṇāṣṣaḍapare tunda guhyabhujoravaḥ |
jaṅghāpādamiti sthāneṣvete yojyāḥ kramādbudhaiḥ || 12 ||
[Analyze grammar]

ṛṣiśca devatā cobhe vāsudevaḥ smṛtastriṣu |
chandhaśca devī gāyatrī varṇaśśvetaścaturmukha || 13 ||
[Analyze grammar]

tatvaṃ buddhiḥ paraṃ vyoma kṣetraṃ mantrasya śabditam |
pratyakṣaramṛṣiśchando devatā varṇavistaraḥ || 14 ||
[Analyze grammar]

tatvaṃ kṣetraṃ kramātsarvamucyate dvādaśasvapi |
parameṣṭhī sanandaśca sanakaśca prajāpatiḥ || 15 ||
[Analyze grammar]

bhṛgussanatkumāraśca pulastyaḥ pulahaḥ kratuḥ |
marīciratryaṅgirasau kathitā ṛṣayaḥ kramāt || 16 ||
[Analyze grammar]

chandāṃsi devī gāyatrī bastaḥ kṣetraṃ prajāpatiḥ |
triṣṭuppaṅtkiśca bṛhatī virāṭ bastastrivṛtsakaḥ || 17 ||
[Analyze grammar]

bastaḥ kṣatraṃ |
bhaṣṭhastrivṛtsakaḥ |
uṣṇikca śrīriti brahman varṇeṣu dvādaśasvapi |
viṣṇvādyā māsapā devāstatvāni kathayāmite || 18 ||
[Analyze grammar]

tatvāni. |
cijjīvaḥ prakṛtirbuddhirmana ssatvādayo guṇāḥ |
vyomāgnirmarutaścāpi varṇānāṃ tatvamīritam || 19 ||
[Analyze grammar]

statvādayo |
kṣetrāṇi. |
kṣetrāṇi paramavyoma vāyuragnirjalaṃ tathā |
satyaṃ tapo janaścaiva maha ssvargaṃ bhuva stathā || 20 ||
[Analyze grammar]

tapo'mṛtaḥ |
ttatvaṃ |
bhūmiḥ pātālametāni krameṇa kathitāni te |
āmnādidhāmāśreyāṃśaṃ  gopanāntaṃ sadaṇḍakam || 21 ||
[Analyze grammar]

āmnādi yāmāśrayaso. atra aśuddhamina |
satyantaṃ pāpahananaṃ viṣṇvantaṃ bhānumān param |
śaṅkhamādyakṣara paraṃ kamalaṃ madhusūdanam || 22 ||
[Analyze grammar]

nahnimatparam |
padam |
pulahaṃ cāparaṃ vighnunāyakaṃ pītasūdanau |
ekanetraṃ mandaraṃ ca viṣṇvantaṃ bhatrahastakam || 23 ||
[Analyze grammar]

saṃprasāraṇamūrdhānamuddharenmantravittamaḥ |
agniprakāramantroyaṃ kathitaḥ kamalāsana || 24 ||
[Analyze grammar]

durgā gaṇapatistārkṣya kṣetrapālapadāni tu |
caturthyantāni natyanta praṇavādīni mintriṇā || 25 ||
[Analyze grammar]

koṇadikṣu prayujyerannārabhyāgnerdiśaṃ kramāt |
dvādaśākṣarabhāṣyam. |
bhāṣyaṃ ca dvādaśārṇasya pravakṣyāmi yathātatham || 26 ||
[Analyze grammar]

omityuktaṃ paraṃ brahma sukharūpaṃ dhruvaṃ sthiram |
vyāpitvāttasya vācyasya vācakaṃ sarvagaṃ smṛtam || 27 ||
[Analyze grammar]

puruṣārthaṃ paraissarvaissurāsuramahirṣibhiḥ |
namyante deva devaikassa evaikaḥ parāyaṇam || 28 ||
[Analyze grammar]

ādau sṛjati bhūtāni bhūtānugrahakāmyayā |
paripālanamapyeṣa karoti bahumūrtibhiḥ || 29 ||
[Analyze grammar]

viśramārthaṃ ca bhūtānāṃ saṃharatyakhilaṃ jagat |
gatirgatimatāmanyā vāsudevānna vidyate || 30 ||
[Analyze grammar]

saṃharatyātmabhūtāni punassṛjati māyāyā |
deve jāgrati jāgarti supte svapiti cākhilam || 31 ||
[Analyze grammar]

carācaramidaṃ kṛtsnaṃ bhūtagrāmaṃ caturvidham |
dvādaśākṣaravācyo sau |
dvādaśākṣaracintakānāṃ māhātyam. |
tasya māhātmyamāśritaḥ || 32 ||
[Analyze grammar]

brahman |
yam |
brahmabhūyaṃ gato brahmā devabhūyaṃ ca devatāḥ |
ṛṣayaśca marīcyādyā munayassanakādayaḥ || 33 ||
[Analyze grammar]

mantramāhatmyamāśritya jagmuḥ padamanuttamam |
gatvā gatvā nivartante candrasūryādayo grahāḥ || 34 ||
[Analyze grammar]

na kadāpi nivartante dvādaśākṣaracintakāḥ |
kiṃ tasya yajñaiḥ kiṃtīrthaiḥ kiṃ viśrāṇanakarmabhiḥ || 35 ||
[Analyze grammar]

kiṃ vratairyasya mantro'sau dvādaśākṣaralakṣaṇaḥ |
sarva yatnena puruṣastanmantra nirato bhavet || 36 ||
[Analyze grammar]

yajñena |
niyato |
saṃsāra bhayabhīrūṇāṃ mokṣaikaphalakāminām |
muktaye paramopāyo mantro'yaṃ dvādaśākṣaraḥ || 37 ||
[Analyze grammar]

devadānavagandharva yakṣavidyādharādayaḥ |
praṇamanti mahātmānaṃ dvādaśākṣaracintakam || 38 ||
[Analyze grammar]

yasya rāṣṭre mahīpasyamantrī vasatinirbhayaḥ |
tadrāṣṭre dhanadhānyādi samṛddhaṃ vardhate'dhikam || 39 ||
[Analyze grammar]

taṃ dṛṣṭvā |
bhūtāni ca palāyante grahaścaiva bhayaṅkārāḥ |
rāṣṭrādrājapurādrājñassakāśācca nipīḍitāḥ || 40 ||
[Analyze grammar]

na phalaṃ śakyate vaktuṃ kārtsnye kamalāsana |
caturmukhamukhaissarverdirvairvarṣaśatairapi || 41 ||
[Analyze grammar]

śarīraśuddhaye puraścaraṇaniyamaḥ. |
śarīraśuddhaye pūrvaṃ puraścaraṇamācaret |
śarīraṃ mantrasaṃskārapuraścaraṇamiṣyate || 42 ||
[Analyze grammar]

brāhmaṇāṃ stanmayān pūrvamāhuya dvādaśāvarān |
bhojayitvā tataścakramaṇḍale devamarcayet || 43 ||
[Analyze grammar]

vijñāpya deśikaḥ pūrvamanujñātassahāyavān |
āśrame yatra munibhiḥ pūrvamācaritaṃ tapaḥ || 44 ||
[Analyze grammar]

tathā. tataḥ |
siddhamantraphale tatra vāsudevaniketane |
paścimadvāri vānyatra pūrvoktasthānabhūmiṣu || 45 ||
[Analyze grammar]

sthāne'bhirucite puṣpasamitkuśaphalodakaiḥ |
samupete yathoktānāṃ sampannābhimatāśanaḥ || 46 ||
[Analyze grammar]

bhikṣānnabhoktā bhaktānāṃ tanmayānāṃ gṛheṣu vā |
brahmacārī gṛhastho vā sādhayeddvādaśākṣaram || 47 ||
[Analyze grammar]

vaikhānaso vā niyatastapasyabhirataśsuciḥ |
bhikṣānnabhugbhrahmacārī śākakandaphalāśanaḥ || 48 ||
[Analyze grammar]

gṛhasthaścetsvayaṃ pākaṃ putrairvā bhāryayā'pi vā |
śiṣyeṇa vā pācitānnaṃ nivedya haraye'grataḥ || 49 ||
[Analyze grammar]

pakvam |
vaiśvadevādikarmānte bhojayitvā'tithīnapi |
śiṣyaṃ bhāryāṃ tathā putraṃ toṣayitvā yathātatham || 50 ||
[Analyze grammar]

śiṣyān |
putrān |
svayaṃ bhuñjīta vidhivatpaścādannamakutsayan |
putradārasamāyuktojapedvaikhānasaśśuciḥ || 51 ||
[Analyze grammar]

viyuktaḥ putradārādyairathavā niyatasthsitaḥ |
añjasaiva svayaṃ pakvamannamadyānmi tāśanaḥ || 52 ||
[Analyze grammar]

puraścaraṇasampattaye śuddhiḥ. |
andhassvairaṃ |
puraścaraṇasampattaye śuddhiḥ. |
sarveṣāṃ kāyaśudhyarthamādau cāndrāyaṇaṃ caret |
pādodakaṃ pañcagavyaṃ brahmakūrcajalaṃ tathā || 53 ||
[Analyze grammar]

pādo idamardhaṃ kvacinna |
pītvā kāyaviśudhyarthaṃ puraścaraṇa mācaret |
mantrasādhanayogyakālaḥ. |
ārambhaḥ karmaṇāṃ māsi mārga śīrṣe'tha śobhane || 54 ||
[Analyze grammar]

śīrṣehni śobhane |
caitre māsi site pakṣe brahmanne kādaśītithau |
upoṣya pūrvaṃ cakrābje pratimāyāmathāpi vā || 55 ||
[Analyze grammar]

kūrce vā sthaṇḍile vāpi yathābhirucite pade |
dvādaśyāṃ homaparyantamarcayitvā janārdanam || 56 ||
[Analyze grammar]

yathā vā |
puṣpaiḥ patrairbrahmacaryanirato deśakālavit |
saṅkalpya kālaniyamaṃ vratādinimayaṃ tathā || 57 ||
[Analyze grammar]

sādhanakālaniyamāḥ. |
nityaṃ triṣavaṇasnānamadhaśśayanameva ca |
śayanaṃ vā kuśe parṇe mṛgacarmaṇi vābjaja || 58 ||
[Analyze grammar]

saṅkalpya māṣaṃ tailaṃ ca kṣāraṃ lavaṇameva ca |
kālālaṃ bhojanaṃ kāṃsye divā svāpādi varjayet || 59 ||
[Analyze grammar]

māṃsyatailaṃ |
ca lavaṇaṃ tathā |
dehaśuddhiṃ purā kṛtvā mantrajāpo'kṣamālayā |
ādyantayorbījayutaṃ tathaiva praṇavānvitam || 60 ||
[Analyze grammar]

japakāle japenmantraṃ na drutaṃ na vilambitam |
lakṣīkṛtyācyutaṃ dhyāye ttadadhīnamanogatiḥ || 61 ||
[Analyze grammar]

dhyānaprakāraḥ. |
dhyānaṃ vakṣyāmi sarvāghanāśanaṃ kamālāsana |
caturbhujamudārāṅgaṃ sarvalakṣaṇalakṣitam || 62 ||
[Analyze grammar]

śuddhasphaṭika varṇābhayayutendusamaprabham |
cāruhāsaṃ sutāmroṣṭhaṃ karṇāntāyatalocanam || 63 ||
[Analyze grammar]

saṅkāśam |
nirdhūta padmarāgābhaṃ dantacchavisuśobhitam |
mahoraskaṃ mahābāhuṃ prasannendunibhānanam || 64 ||
[Analyze grammar]

subhrūlalāṭaṃ sumukhaṃ ghanakuñcitamūrdhajam |
taṭicchatasahasrābhaṃ pītanirmalavāsasam || 65 ||
[Analyze grammar]

pāṇipādatalāmbhojaṃ puṇḍarīkāyatekṣaṇam |
śrīvatsāṅkaṃ kirīṭādisarvābharaṇabhūṣitam || 66 ||
[Analyze grammar]

padma cakra gadāśaṅkhadhāriṇaṃ kaustubhorasam |
divyagandhaviliptāṅgaṃ divyamālāvibhūṣitam || 67 ||
[Analyze grammar]

śeṣāhibhoge vipule sukhāsīnaṃ caturmukha |
śrībhūmisahitaṃ devaṃ lalāṭe śvetamṛtsnayā || 68 ||
[Analyze grammar]

dhṛtordhvapuṇḍratilakaṃ maṇḍitaṃ caṇḍabhānubhiḥ |
niyutairayutaiścandrairvidyutkālāgnikoṭibhiḥ || 69 ||
[Analyze grammar]

samavetairivaikatra tejaḥ puñjairvisarpibhiḥ |
bhrājamānaṃ durālokaṃ dehamaṇḍalanirgataiḥ || 70 ||
[Analyze grammar]

bhāsayastaṃ jagatsarvaṃ dhyāyetprakṣīṇakalmaṣaḥ |
ārādhya devaṃ santhyāyāmaparasyāṃ yathāvidhi || 71 ||
[Analyze grammar]

mantrajapakālāvadhiḥ. |
visṛjya punarutthāyadhautapādakaraśśuciḥ |
ācamya vāgyato mantraṃ japetsamyaksamāhitaḥ || 72 ||
[Analyze grammar]

yāvadbrāhmamuhūrtasya prādurbhāvastataḥ param |
snānādi. |
snātvā yathoktaṃ sandhyāyāmanuṣṭhāya yathāvidhi || 73 ||
[Analyze grammar]

vidhiṃ kramāt |
ārādhya devamārghyādyairupacārai ryathoditaiḥ |
japenmantraṃ śarīrasya sthitimuktaiḥ phalārthibhiḥ || 74 ||
[Analyze grammar]

phalādibhiḥ |
japatarpaṇa homasaṅkhyā. |
dvādaśārṇaṃ japedevaṃ viśuddhenāntarātmanā |
lakṣaṃ dvādaśa tanyārdhaṃ tarpaṇaṃ vāribhiḥ smṛtam || 75 ||
[Analyze grammar]

japenmantram |
tadarthaṃ juhuyādagnau sādhakassamidādibhiḥ |
mantrasiddhiphalam. |
caturviṃśatilakṣeṇa mantrajāpena kiṅkarāḥ || 76 ||
[Analyze grammar]

varṇajāpena |
siddhavidyādharāssarve pātāle divi vā bhuvi |
yathābhirucite deśe duṣprāpe sādhakaṃ dvijam || 77 ||
[Analyze grammar]

nayantastatra niyataṃ devante paricāriṇaḥ |
ṣaṭtriṃśallakṣajāpena devabhūyaṃ samaśnute || 78 ||
[Analyze grammar]

atilakṣajāpena homaistāvanmitairvaset |
maharloke sukhaṃ śaśvattatratyairabhipūjitaḥ || 79 ||
[Analyze grammar]

koṭilakṣeṇa jāpena prāpnu yādaṇimādikān |
guṇān janāhvaye loke vasettat sthaissupūjitaḥ || 80 ||
[Analyze grammar]

mahābṛndaśatenaiva japahomaistathā vaset |
tapoloke mahāpadmajapahomena tāvatā || 81 ||
[Analyze grammar]

brahmabṛndaśatenaiva. mahābṛndena tenaiva |
satye vasati deveśaṃ śrībhūmisahitaṃ harim |
dṛṣṭvā nirāmayastatra vasettalloravāsibhiḥ || 82 ||
[Analyze grammar]

mahoghaiśśatajāpena tāvadāhutisaṅkhyāyā |
sākṣātkurvan vusudevaṃ tanmayo bhavati dhruvam || 83 ||
[Analyze grammar]

vasati |
kimebhirbahubhiḥ proktaiḥ padaṃ yadyadabhīpsitam |
tattadāpnoti puruṣassamārādhanakarmabhiḥ || 84 ||
[Analyze grammar]

vaśyākarṣaṇamukhyāni japahomādikarmabhiḥ |
phalāni citrarūpāṇi darśayetsādhakassvayam || 85 ||
[Analyze grammar]

pātāle divi vā bhūmau ye bhogā bhuvi durlabhāḥ |
tānavāpnoti puruṣaḥ puruṣottamapūjayā || 86 ||
[Analyze grammar]

divi |
mokṣakāmasya mantriṇaḥ siddhāyatanaviśeṣe mūrtipūjā. |
kāmopabhogavaimukhyaṃ mantriṇaḥ kāryamucyate |
mokṣaikaphaladaṃ dhāma dakṣiṇadvāramuttamam || 87 ||
[Analyze grammar]

siddhāyatanamāsādya tatra devaṃ caturvidham |
manuṣyanirmitaṃ cārṣaṃ daivaṃ rūpaṃ madhudviṣaḥ || 88 ||
[Analyze grammar]

svayaṃ vyaktaṃ samārādhya mokṣakāmassamāhitaḥ |
sālokyādicaturbhedāṃ muktimāpnotyasaṃśayam || 89 ||
[Analyze grammar]

sālokyaṃ mānuṣādārṣātsāmīpyaṃ devanirmitāt |
sārūpyaṃ tulyamāpnoti svayaṃ vyaktādanukramāt || 90 ||
[Analyze grammar]

divya |
kṣetrasīmānirṇayaḥ. |
prāsāda dvāri cādhmāte śaṅkhe tasya mahādhvaniḥ |
śūyate yatra taṃ deśaṃ vaiṣṇavaṃ |
siddhārṣādyālayeṣu kāmanānuguṇajapasaṅkhyā. |
mānuṣālaye || 91 ||
[Analyze grammar]

dvārapārśvetu |
tato dviguṇamārṣetu triguṇaṃ devanirmite |
caturguṇaṃ svayaṃ vyakte deśe vṛddhimanukramāt || 92 ||
[Analyze grammar]

brahmacaryaparo bhūtvā kuśaśāyī jitendriyaḥ |
mumukṣamāṇastanmantraṃ lakṣajāpena sidhyati || 93 ||
[Analyze grammar]

yogadhyānam. tena dehatyāgaprakāraḥ. |
yuñjīta yogavidhinā hṛdayāmbhoruhāsane |
karṇikāyāṃ sukhāsīnaṃ śuddhasphaṭikavarcasam || 94 ||
[Analyze grammar]

yogaṃ vidhivat |
caturbhujamudārāṅgaṃ jyotirmaṇḍalamadhyagam |
aṅguṣṭhamātraṃ puruṣaṃ dhyātvā bhogairyathākramam || 95 ||
[Analyze grammar]

abhyarcayennirmalena manasā susamāhitaḥ |
yogābhyāsabalenaiva guṇotkarṣaḥ prajāyate || 96 ||
[Analyze grammar]

candrārkāgnimayaṃ bījaṃ kavimaṇṭalasannibham |
tatassūkṣmataraṃ bimbaṃ rājamudgakamaprabham || 97 ||
[Analyze grammar]

bimbam |
tattatsūkṣmataram |
taṃ sarvamantrānākramya sthitaṃ vidyādvicakṣaṇaḥ |
tatastu rājakābhījapramāṇaṃ cintayetkramāt || 98 ||
[Analyze grammar]

atpādakamathānyābhiryasyānte nāda āśritaḥ |
taṃ vilīya samutpannamaśvavālapramāṇakam || 99 ||
[Analyze grammar]

yasya gacchati te pyomni pyoma cāgacchate hṛdi |
tato vicintayetsūkṣmā māśvavālapramāṇakām || 100 ||
[Analyze grammar]

yasyāgacchanti |
maśvamālāpramāṇakam |
brahmanāḍīmanenāśu paśyati dhyānanevanāt |
tato'ṅgaromamātraṃ tu bījavālaṃ samantataḥ || 101 ||
[Analyze grammar]

dhyāyenni yamamāsthāya brahmanāḍīprakāśakam |
evaṃ dhyāyannimaṃ piṇḍaṃ paripakvaṃ parityajet || 102 ||
[Analyze grammar]

parijñāya purā piṇḍaṃ pākalakṣaṇamuttamam |
niruddhasandhimātraṃ ca kṛtvā deha samīraṇam || 103 ||
[Analyze grammar]

muktvā tadbrahmarandhreṇa utkrāntikaraṇena ca |
dhyātvā parityaje ddhehaṃ nityābhyāsarato yadi || 104 ||
[Analyze grammar]

ddehānnityā |
brahmaprāptiprakāraḥ. |
sa brahma paramāpnoti vāsudevākhyamavyayam |
apunarāvṛttinidarśanam. |
taile tailaṃ ghṛte sarpiḥ kṣīre kṣīraṃ jale jalam || 105 ||
[Analyze grammar]

tadvanna bhedo gṛhyeta jīvātma paramātmanoḥ |
taptaloho yathā toyaṃ līnaṃ naiva prajāyate || 106 ||
[Analyze grammar]

kṣīṇe |
agnidagdhāni bījāni nārohanti yathā punaḥ |
tadvannajāyate bhūyojīvātmā kamalāsana || 107 ||
[Analyze grammar]

sārūpyaṃ bhagavadrūpaprāptissadbhi rudāhṛtā |
sāmīpyaṃ sannidau sevā devasya paricaryayā || 108 ||
[Analyze grammar]

rudīritā |
sālokyaṃ ca tadākhyātaṃ loke vaikuṇṭhasaṃjñite |
tadīye nitya vāso'yaṃ punarāvṛttivarjite || 109 ||
[Analyze grammar]

sāro'yaṃ |
brahmaṇā dehapātakramapraśnaḥ. |
brahmā |
śrotumicchāmi bhagavan dehapātasya lakṣaṇam |
saṅkṣepatastu bhagavan vayorgatinirodhanam || 110 ||
[Analyze grammar]

bhagavatā tannirūpaṇam. |
śrībhagavān |
yuktāhāravihārasya kriyāsaktasya padmaja |
yuktassvāpnāvabhodhasya yogayuktasya sarvadā || 111 ||
[Analyze grammar]

vivartate sadā śabdo hṛdgato dundhubhisvanaḥ |
sparśaṃ na śītaṃ nāpyuṣṇaṃ vijānāti tvagindriyam || 112 ||
[Analyze grammar]

na jānāti |
bhruvormadhye yadā jyotirdvādaśānte vyavasthitam |
pratyastameti vai śīghraṃ na codayati vaipunaḥ || 113 ||
[Analyze grammar]

na jānāti samādhistho hārdamabjaṃ yadāntare |
pariśuṣyati gātrasthaṃ śoṇitaṃ śleṣmalakṣaṇam || 114 ||
[Analyze grammar]

na vetti pārthivaṃ gandhaṃ na bāhyābhyantare yadā |
piṇḍastadā praboddhavyaḥ kāle naiva cireṇa tu || 115 ||
[Analyze grammar]

pṛthivyāṃ saṃsthitaṃ caiva dhāraṇāyāṃ samāhitaḥ |
na vetti śabdaṃ prāguktaṃ pañcamātpañcame kṣaṇe || 116 ||
[Analyze grammar]

sthitassamedhā bhāhyetu śītoṣṇe na ca vindati |
pa teddinacatuṣkeṇa piṇḍastatkalite kṣaṇe || 117 ||
[Analyze grammar]

idaṃ padyaṃ kvacinna |
rūpadhyānaṃ samāsādya pūrvoktavidhinā yadi |
na bhāti hṛdayākāśe bahirvā jyotiṣāṃ patiḥ || 118 ||
[Analyze grammar]

piṇḍapāto hyavaśyaṃ syāt jñātvāriṣṭaiḥ puroditaiḥ |
tṛtīye'hni caturvaktasarvametattadā kṣaṇe || 119 ||
[Analyze grammar]

samādau yadi vāyavye yogī samyakpravartate |
na vetti paramahlādaṃ tṛṣitaḥ parikampate || 120 ||
[Analyze grammar]

dinadvayena piṇḍasya pātosya dvitayakṣaṇe |
sthito gaganabhāge tu prāguktavidhinā yadi || 121 ||
[Analyze grammar]

na vetti vidhinā gandhaṃ tadbāhye tu śubhāśubham |
tatraivaikadine vātha lakṣaṇe prathame kṣaṇe || 122 ||
[Analyze grammar]

dhyātvaiva vidhinā samyagyogī dhyānaikamānasaḥ |
mayi sannārpitamanā vyāharan dvādaśākṣaram || 123 ||
[Analyze grammar]

mayisantarpitamanā |
vyāhārṣam |
svayamutkramate piṇḍādyāyādyāganiketanam |
śeṣāsane sukhāsīnaṃ vai kuṇṭhe maṇimaṇḍape || 124 ||
[Analyze grammar]

aṣṭabāhuṃ viśālākṣamaṣṭāyudhadharaṃ harim |
śrībhūmisahitaṃ devaṃ sarvābharaṇabhūṣitam || 125 ||
[Analyze grammar]

caturbhujaṃ vā vumena hantenāliṅgya paṅkajām |
aṣṭau vārastriyastasya vālavyajanapāṇayaḥ || 126 ||
[Analyze grammar]

tiṣṭhanti paritaḥ paścācchaṅkhādyāyudhadhāriṇaḥ |
sevante puruṣāstasmādbahi stiṣṭhanti mūrtayaḥ || 127 ||
[Analyze grammar]

caturviṃśati saṅkhyākāstato mitrādimūrtayaḥ |
pakṣīndraviṣvaksenābhyāṃ kumudādigaṇaistathā || 128 ||
[Analyze grammar]

idamardhaṃ kvacidadhikaṃ dṛśyate |
mahābhāgavatāstatra dvādaśākṣaracintakāḥ |
sevante maṇḍape nityaṃ punarāvṛtti varjitāḥ || 129 ||
[Analyze grammar]

iha yatkarma kurvāṇā viṣṇorārādhanātmakam |
mucyante yogamāsthāya puruṣāḥ paramaṃ padam || 130 ||
[Analyze grammar]

prāpyapi tattatkurvāṇā sevante puruṣottamam |
parakāyapraveśaprakāraḥ. |
athavāpiṇḍapatanaṃ vijñāya prāgudīritaiḥ || 131 ||
[Analyze grammar]

nimittairaihikairbhogaissṛjantaḥ pṛthivīkṣitaḥ |
piṇḍāntaramupāyena viśanti kamalāsana || 132 ||
[Analyze grammar]

yena taṃ kathayāmyadya śrūyatāṃ sādaraṃ vacaḥ |
varapiṇḍaṃ navaṃ śuddhaṃ madhyame vayasi sthitam || 133 ||
[Analyze grammar]

sarvalakṣaṇasaṃpannaṃ pāparogabahiṣkṛtam |
brāhmaṇasya śarīraṃ vā bāhujasyāthavā tanum || 134 ||
[Analyze grammar]

ūrdhvavaktraṃ dīrghapādamekānte śāyayecchavam |
tatpādapārśve śāyīta badhvā yogāsanaṃ tataḥ || 135 ||
[Analyze grammar]

abhyasyedyogamekāgro yathāpūrvaṃ caturmukha |
sa jīvaṃ nābhicakrasthaṃ bhramantaṃ bhāskaraprabham || 136 ||
[Analyze grammar]

haṃsākāraṃ valarkṣābhamiḍayā piṅgalena vā |
haṃsarūpaṃ samāsthāya nirgataṃ nāsikāpuṭāt || 137 ||
[Analyze grammar]

khagavadyāti gaganaṃ sārdhaṃ prāṇasamīraṇaiḥ |
tālaṃ hastāvadhiṃ daṇḍaṃ kośaṃ yojanameva ca || 138 ||
[Analyze grammar]

gatvā gatvā nivartante yojanāni caturmukha |
nāsikāpuṭarandhreṇa nābhicakraṃ praveśayet || 139 ||
[Analyze grammar]

abhyasya nityamaniśaṃ yogī yogamatandritaḥ |
nirgamayya svakāddehānnāsikārandhravartmanā || 140 ||
[Analyze grammar]

ātmānaṃ parakīyena nāsikābilavartmanā |
parapiṇḍaṃ svadehasya vinipāte praveśayet || 141 ||
[Analyze grammar]

nābhicakraṃ praviśyātha nāḍīṣu vicaretsukham |
sarvatra yogī tatrastho yuññānaḥ pūrvavatsadā || 142 ||
[Analyze grammar]

draḍhimne tatra vapuṣastatra sthitvā ciraṃ sukham |
tasyāpi pātamālocya piṇḍe'nyatra niveśayet || 143 ||
[Analyze grammar]

tatrāpi |
siddhaye |
ityetatkadhikaṃ brahman parapiṇḍapraveśanam |
mantramāhātmyanigamanam. |
siddhayo mūlamantrasya samāsātkathitāstava || 144 ||
[Analyze grammar]

siddhaye |
mūlamantra iti proktassākṣāddevasya vācakaḥ |
prasūyate mantralatāṃ prasūtimaṇimādikām || 145 ||
[Analyze grammar]

kiṃ punardharma kāmārthī siddhiṃ kamalasambhava |
nāsādhyamasti mantreṇa dvādaśākṣararūpiṇā || 146 ||
[Analyze grammar]

sarvalokeṣu sarvatra satyametadbravīmite |
nāsmātparataro mantro vidyate sarvakāmadaḥ || 147 ||
[Analyze grammar]

rahasya metatkathitaṃ mantramāhātmyamakṣayam |
asyaivamantrasya ṣoḍaśākṣaratvavidhiḥ. |
ayamevāṣṭamūrtināmadhikaścaturakṣaraiḥ || 148 ||
[Analyze grammar]

amunā ṣoḍaśārṇena caturviṃśatimūrtayaḥ |
ārādhanīyā bhogaścellabhyate durlabho mahān || 149 ||
[Analyze grammar]

mantratantraṃ yathāpūrvamuddṛtya dvādaśākṣaram |
akṣarāṇi ca catvāri varṇacakrātsamuddharet || 150 ||
[Analyze grammar]

taduddhāraprakāraḥ. |
guhālaye parikrāntaṃ bhāskaraṃ daṇḍaśekham |
dvipaṭkākṣaravaccāṅgamasyāpi caturāsana || 151 ||
[Analyze grammar]

evaṃ krameṇa vinyasya |
tadṛṣicchandonirdeśaḥ. |
mūrtiṣvaṣṭāsu yo dhyātā ṛṣirmantrasya niścitaḥ |
chandaśca devī gāyatraṃ vāsudevo'dhidaivatam || 152 ||
[Analyze grammar]

adhikārṇasamaṣṭessyā dvarṇassphaṭikasannibhaḥ |
kṣetraṃ ca paramapyūma tatvaṃ dhīḥ pūrva mīritā || 153 ||
[Analyze grammar]

śiṣṭārṇakānāṃ dyumaṇirvāsudevo nṛkesarī |
manobhavaścaturṇāṃ syādadhidaivatakalpanā || 154 ||
[Analyze grammar]

namassvāhādīnāṃ viniyogaḥ. |
japennamo'ntaṃ pūjāyāmubhayorhomakarmaṇi |
svāhāyāṃ viramedvauṣaḍantamāpyāyane tathā || 155 ||
[Analyze grammar]

māraṇe tu phaḍantassyādevamanyatra yojayet |
mantravarṇanyāsasthānāni. |
nyāso mūrdhnilalāṭe ca dṛśośśravasi ca kramāt || 156 ||
[Analyze grammar]

nāsikāpuṭayo rvaktre galakūpe tathā hṛdi |
nābhideśe rahasye ca tathorpūrjaṅgha yorapi || 157 ||
[Analyze grammar]

rmadhye |
kāryānurūpaṃ sapṛṣṭyādivyasanaṃ sarvakarmanu |
ārādhanakramaḥ. |
ārādhanaṃ sarvasiddhikāraṇaṃ tacca kathyate || 158 ||
[Analyze grammar]

tejasāṃ nidhimaṣṭāraṃ sudarśanamanuttamam |
cintayitvā caturvavaktrapūrvasyāṃ diśi vedhasam || 159 ||
[Analyze grammar]

saṅkarṣaṇaṃ dakṣiṇasyāṃ pradyumnaṃ diśi cāppateḥ |
aniruddhamudīcīne koṇadikṣu śriyādayaḥ || 160 ||
[Analyze grammar]

vā'pare |
devyaścatasro madhye ca vāsudevaṃ jagadgurum |
arghyādibhissamārādhya mantraṃ ṣoḍaśalakṣakam || 161 ||
[Analyze grammar]

japan hutvāgnimudakaistarpayitvā yathāvidhi |
evaṃ prasādhito mantraḥ puruṣārthāṃścaturvidhān || 162 ||
[Analyze grammar]

sādhayetpuruṣārtheṣu yo yenāvāptumiṣyate |
sa sarpū'vāpyate brahman kimanyairativi staraiḥ || 163 ||
[Analyze grammar]

sa sarvaḥ prāpyate |
yadi brahmapade brahmannabhilāṣā pravartate |
brāhmīṃ mūrtiṃ yajettāsu dhyātvā'nanyamanūgatiḥ || 164 ||
[Analyze grammar]

brahmanyobhilāṣa |
grīṣmādiṣu japasthiti prakāraḥ. |
grīṣme māsi sthito bhūmyāṃ pādaṅguṣṭhena padmaja |
pādamasyaṃ samuddhṛtya bāhū cotkṣipya niścalaḥ || 165 ||
[Analyze grammar]

varṣāsu parṇaśālāyāṃ bahiśśaradi śaiśire |
hemantre triṣu caiteṣu vasante'gniṣu pañcasu || 166 ||
[Analyze grammar]

vasanteṣu ca |
madhyastho mantrajāpassyāditthaṃ syātpratihāyanam |
upāṃśu pravaro vyaktānmanasaḥ pravarastataḥ || 167 ||
[Analyze grammar]

jāpinaḥ devādibhiśchalanam. |
vighnanti devatāstasya tapaḥ karma sudaścaram |
padahāniṃ samāśaṅkya gandharvapramukhai stadā || 168 ||
[Analyze grammar]

stathā |
apsarobhirvilobhyainaṃ nṛttavāditragītibhiḥ |
sthiramaterjāpakasya uttamaṃ phalam. |
tasmāt sthiramatirbhūtvā japan siddhimapāpnuyāt || 169 ||
[Analyze grammar]

pratyakṣaṃ yāti bhagavān triviṣṭapapatissvayam |
brahmatvaṃ vā tadanyadvā prayacchati phalaṃ mahat || 170 ||
[Analyze grammar]

mūrtīnāmitarāsāṃ ca padaṃ yadyabhilaṣyate |
mūrtiṃ tāṃ tāmabhidhyāyan japenmantraṃ ca pūrvavat || 171 ||
[Analyze grammar]

labhate tatprasādeva svaṃ svaṃ padamanuttamam |
mantreṇānena mukhyena sādhakassādhayetphalam || 172 ||
[Analyze grammar]

aihikāmuṣmikaṃ tattānnātra kāryā vicāraṇā |
brāhmaṇaḥ kṣatriyo vāpi vaiśyo vā japamācaret || 173 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 24

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: