Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 14 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
kathaṃ tripuruṣājjāto hyarjunaḥ paravīrahā |
kathaṃ karṇastu kānīnaḥ sūtajaḥ parikīrtyate || 1 ||
[Analyze grammar]

varaṃ tayoḥ kathaṃ bhūtaṃ nisargādeva tadvada |
bṛhatkautūhalaṃ mahyaṃ tadbhavānvaktumarhati || 2 ||
[Analyze grammar]

pulastya uvāca |
chinne vaktre purā brahmā krodhena mahatā vṛtaḥ |
lalāṭe svedamutpannaṃ gṛhītvā tāḍayadbhuvi || 3 ||
[Analyze grammar]

svedataḥ kuṃḍalī jajñe sadhanuṣko maheṣudhiḥ |
sahasrakavacī vīraḥ kiṃkaromītyuvāca ha || 4 ||
[Analyze grammar]

tamuvāca viriṃcastu darśayanrudramojasā |
hanyatāmeṣa durbuddhirjāyate na yathā punaḥ || 5 ||
[Analyze grammar]

brahmaṇo vacanaṃ śrutvā dhanurudyamya pṛṣṭhataḥ |
saṃpratasthe maheśasya bāṇahastotiraudradṛk || 6 ||
[Analyze grammar]

dṛṣṭvā puruṣamatyugraṃ bhītastasya trilocanaḥ |
apakrāṃtastato vegādviṣṇorāśramamabhyagāt || 7 ||
[Analyze grammar]

trāhitrāhīti māṃ viṣṇo narādasmācca śatruhan |
brahmaṇā nirmitaḥ pāpo mleccharūpo bhayaṃkaraḥ || 8 ||
[Analyze grammar]

yathā hanyānna māṃ kruddhastathā kuru jagatpate |
huṃkāradhvaninā viṣṇurmohayitvā tu taṃ naram || 9 ||
[Analyze grammar]

adṛśyaḥ sarvabhūtānāṃ yogātmā viśvadṛkprabhuḥ |
tatra prāptaṃ virūpākṣaṃ sāṃtvayāmāsa keśavaḥ || 10 ||
[Analyze grammar]

tatassa praṇato bhūmau dṛṣṭo devena viṣṇunā |
viṣṇuruvāca |
pautro hi me bhavānrudra kaṃ te kāmaṃ karomyaham || 11 ||
[Analyze grammar]

dṛṣṭvā nārāyaṇaṃ devaṃ bhikṣāṃ dehītyuvāca ha |
kapālaṃ darśayitvāgre prajvalaṃstejasotkaṭam || 12 ||
[Analyze grammar]

kapālapāṇiṃ saṃprekṣya rudraṃ viṣṇuracintayat |
konyo yogyo bhavedbhikṣurbhikṣādānasya sāṃpratam || 13 ||
[Analyze grammar]

yogyo'yamiti saṃkalpya dakṣiṇaṃ bhujamarpayat |
tadbibhedātitīkṣṇena śūlena śaśiśekharaḥ || 14 ||
[Analyze grammar]

prāvartata tato dhārā śoṇitasya vibhorbhujāt |
jāṃbūnadarasākārā vahnijvāleva nirmitā || 15 ||
[Analyze grammar]

nipapāta kapālāṃtaśśambhunā sā prabhikṣitā |
ṛjvī vegavatī tīvrā spṛśaṃtī tvāṃbaraṃ javāt || 16 ||
[Analyze grammar]

paṃcāśadyojanā dairghyādvistārāddaśayojanā |
divyavarṣasahasraṃ sā samuvāha harerbhujāt || 17 ||
[Analyze grammar]

iyaṃtaṃ kālamīśosau bhikṣāṃ jagrāha bhikṣukaḥ |
dattā nārāyaṇenātha kāpāle pātra uttame || 18 ||
[Analyze grammar]

tato nārāyaṇaḥ prāha śaṃbhuṃ paramidaṃ vacaḥ |
saṃpūrṇaṃ vā na vā pātraṃ tato vai paramīśvaraḥ || 19 ||
[Analyze grammar]

satoyāṃbudanirghoṣaṃ śrutvā vākyaṃ harerharaḥ |
śaśisūryāgninayanaḥ śaśiśekharaśobhitaḥ || 20 ||
[Analyze grammar]

kapāle dṛṣṭimāveśya tribhirnetrairjanārdanam |
aṃgulyā ghaṭayanprāha kapālaṃ paripūritam || 21 ||
[Analyze grammar]

śrutvā śivasya tāṃ vāṇīṃ viṣṇurdhārāṃ samāharat |
paśto'tha harerīśaḥ svāṃgulyā rudhiraṃ tadā || 22 ||
[Analyze grammar]

divyavarṣasahasraṃ ca dṛṣṭipātairmamaṃtha saḥ |
mathyamāne tato rakte kalilaṃ budbudaṃ kramāt || 23 ||
[Analyze grammar]

babhūva ca tataḥ paścātkirīṭī saśarāsanaḥ |
baddhatūṇīrayugalo vṛṣaskaṃdhoṅgulitravān || 24 ||
[Analyze grammar]

puruṣo vahnisaṃkāśaḥ kapāle saṃpradṛśyate |
taṃ dṛṣṭvā bhagavānviṣṇuḥ prāha rudramidaṃ vacaḥ || 25 ||
[Analyze grammar]

kapāle bhava ko vā'yaṃ prādurbhūto'bhavannaraḥ |
vacaḥ śrutvā harerīśastamuvāca vibho śṛṇu || 26 ||
[Analyze grammar]

naro nāmaiṣa puruṣaḥ paramāstravidāṃ varaḥ |
bhavatokto nara iti narastasmādbhaviṣyati || 27 ||
[Analyze grammar]

naranārāyaṇau cobhau yuge khyātau bhaviṣyataḥ |
saṃgrāme devakāryeṣu lokānāṃ paripālane || 28 ||
[Analyze grammar]

eṣa nārāyaṇasakho narastasmādbhaviṣyati |
athāsuravadhe sāhyaṃ tava kartā mahādyutiḥ || 29 ||
[Analyze grammar]

munirjñānaparīkṣāyāṃ jetā loke bhaviṣyati |
tejodhikamidaṃ divyaṃ brahmaṇaḥ paṃcamaṃ śiraḥ || 30 ||
[Analyze grammar]

tejaso brahmaṇo dīptādbhujasya tava śoṇitāt |
mama dṛṣṭi nipātācca trīṇi tejāṃsi yāni tu || 31 ||
[Analyze grammar]

tatsaṃyogasamutpannaḥ śatruṃ yuddhe vijeṣyati |
avadhyā ye bhaviṣyaṃti durjayā api cāpare || 32 ||
[Analyze grammar]

śakrasya cāmarāṇāṃ ca teṣāmeṣa bhayaṃkaraḥ |
evamuktvā sthitaḥ śaṃbhurvismitaśca haristadā || 33 ||
[Analyze grammar]

kapālasthaḥ sa tatraiva tuṣṭāva harakeśavau |
śirasyaṃjalimādhāya tadā vīra udāradhīḥ || 34 ||
[Analyze grammar]

kiṃkaromīti tau prāha ityuktvā praṇataḥ sthitaḥ |
tamuvāca haraḥ śrīmānbrahmaṇā svena tejasā || 35 ||
[Analyze grammar]

sṛṣṭo naro dhanuṣpāṇistvamenaṃ tu niṣūdaya |
itthamuktvāṃjalidharaṃ stuvaṃtaṃ śaṃkaro naram || 36 ||
[Analyze grammar]

tathaivāṃjalisaṃbaddhaṃ gṛhītvā ca karadvayam |
uddhṛtyātha kapālāttaṃ punarvacanamabravīt || 37 ||
[Analyze grammar]

sa eṣa puruṣo raudro yo mayā veditastava |
viṣṇuhuṃkāraracitamohanidrāṃ praveśitaḥ || 38 ||
[Analyze grammar]

vibodhayainaṃ tvaritamityuktvāntardadhe haraḥ |
nārāyaṇasya pratyakṣaṃ nareṇānena vai tadā || 39 ||
[Analyze grammar]

vāmapādahataḥ sopi samuttasthau mahābalaḥ |
tato yuddhaṃ samabhavatsvedaraktajayormahat || 40 ||
[Analyze grammar]

visphāritadhanuḥ śabdaṃ nāditāśeṣabhūtalam |
kavacaṃ svedajasyaikaṃ raktajena tvapākṛtam || 41 ||
[Analyze grammar]

evaṃ sametayoryuddhe divyaṃ varṣadvayaṃ tayoḥ |
yudhyatoḥ samatītaṃ ca svedaraktajayornṛpa || 42 ||
[Analyze grammar]

raktajaṃ dvibhujaṃ dṛṣṭvā svedajaṃ caiva saṃgatau |
vicintya vāsudevogādbrahmaṇaḥ sadanaṃ param || 43 ||
[Analyze grammar]

sasaṃbhramamuvācedaṃ brahmāṇaṃ madhusūdanaḥ |
raktajenādya bho brahmansvedajoyaṃ nipātitaḥ || 44 ||
[Analyze grammar]

śrutvaitadākulo brahmā babhāṣe madhusūdanam |
hare dyajanmani naro madīyo jīvatādayam || 45 ||
[Analyze grammar]

tathā tuṣṭo'bravīttaṃ ca viṣṇurevaṃ bhaviṣyati |
gatvā tayo raṇamapi nivāryā''ha ca tāvubhau || 46 ||
[Analyze grammar]

anyajanmani bhavitā kalidvāparayormithaḥ |
saṃdhau mahāraṇe jāte tatrāhaṃ yojayāmi vāṃ || 47 ||
[Analyze grammar]

viṣṇunā tu samāhūya graheśvarasureśvarau |
uktāvimau narau bhadrau pālanīyau mamājñayā || 48 ||
[Analyze grammar]

sahasrāṃśo svedajoyaṃ svakīyoṃ'śo dharātale |
dvāparāṃtevatāryoyaṃ devānāṃ kāryasiddhaye || 49 ||
[Analyze grammar]

yadūnāṃ tu kule bhāvī śūronāma mahābalaḥ |
tasya kanyā pṛthā nāma rūpeṇāpratimā bhuvi || 50 ||
[Analyze grammar]

utpatsyati mahābhāgā devānāṃ kāryasiddhaye |
durvāsāstu varaṃ tasyai maṃtragrāmaṃ pradāsyati || 51 ||
[Analyze grammar]

maṃtreṇānena yaṃ devaṃ bhaktyā āvāhayiṣyati |
devi tasya prasādāttu tava putro bhaviṣyati || 52 ||
[Analyze grammar]

sā ca tvāmudaye dṛṣṭvā sābhilāṣā rajasvalā |
ciṃtābhipannā tiṣṭhaṃtī bhajitavyā vibhāvaso || 53 ||
[Analyze grammar]

tasyā garbhe tvayaṃ bhāvī kānīnaḥ kuṃtinaṃdanaḥ |
bhaviṣyati suto devadevakāryārthasiddhaye || 54 ||
[Analyze grammar]

tatheti coktvā provāca tejorāśirdivākaraḥ |
putramutpādayiṣyāmi kānīnaṃ balagarvitam || 55 ||
[Analyze grammar]

yasya karṇeti vai nāma lokaḥ sarvo vadiṣyati |
matprasādādasya viṣṇo viprāṇāṃ bhāvitātmanaḥ || 56 ||
[Analyze grammar]

adeyaṃ nāsti vai loke vastu kiṃcicca keśava |
evaṃ prabhāvaṃ caivainaṃ janaye vacanāttava || 57 ||
[Analyze grammar]

evamuktvā sahasrāṃśurdevaṃ dānavaghātinam |
nārāyaṇaṃ mahātmānaṃ tatraivāṃtardadhe raviḥ || 58 ||
[Analyze grammar]

adarśanaṃ gate deve bhāskare vāritaskare |
vṛddhaśravasamapyevamuvāca prītamānasaḥ || 59 ||
[Analyze grammar]

sahasranetraraktottho naro'yaṃ madanugrahāt |
svāṃśabhūto dvāparāṃte yoktavyo bhūtale tvayā || 60 ||
[Analyze grammar]

yadā pāṃḍurmahābhāgaḥ pṛthāṃ bhāryāmavāpsyati |
mādrīṃ cāpi mahābhāga tadāraṇyaṃ gamiṣyati || 61 ||
[Analyze grammar]

tasyāpyaraṇyasaṃsthasya mṛgaḥ śāpaṃ pradāsyati |
tena cotpannavairāgyaḥ śataśṛgaṃ gamiṣyati || 62 ||
[Analyze grammar]

putrānabhīpsankṣetrotthānbhāryāṃ sa pravadiṣyati |
anīpsaṃtī tadā kuṃtī bharttāraṃ sā vadiṣyati || 63 ||
[Analyze grammar]

nāhaṃ martyasya vai rājanputrānicche kathaṃcana |
daivatebhyaḥ prasādācca putrānicche narādhipa || 64 ||
[Analyze grammar]

prārthayaṃtyai tvayā śakra kuṃtyai deyo narastataḥ |
vacasā ca madīyena evaṃ kuru śacīpate || 65 ||
[Analyze grammar]

athābravīttadā viṣṇuṃ deveśo duḥkhito vacaḥ |
asminmanvaṃtare'tīte caturviṃśatike yuge || 66 ||
[Analyze grammar]

avatīrya raghukule gṛhe daśarathasya ca |
rāvaṇasya vadhārthāya śāṃtyarthaṃ ca divaukasām || 67 ||
[Analyze grammar]

rāmarūpeṇa bhavatā sītārthamaṭatā vane |
matputro hiṃsito deva sūryaputrahitārthinā || 68 ||
[Analyze grammar]

vālināma plavaṃgeṃdraḥ sugrīvārthe tvayā yataḥ |
duḥkhenānena taptohaṃ gṛhṇāmi na sutaṃ naram || 69 ||
[Analyze grammar]

agṛhṇamānaṃ deveṃdraṃ kāraṇāṃtaravādinam |
hariḥ proce śunāsīraṃ bhuvo bhārāvatāraṇe || 70 ||
[Analyze grammar]

avatāraṃ kariṣyāmi martyaloke tvahaṃ prabho |
sūryaputrasya nāśārthaṃ jayārthamātmajasya te || 71 ||
[Analyze grammar]

sārathyaṃ ca kariṣyāmi nāśaṃ kurukulasya ca |
tato hṛṣṭobhavacchakro viṣṇuvākyena tena ha || 72 ||
[Analyze grammar]

pratigṛhya naraṃ hṛṣṭaḥ satyaṃ cāstu vacastava |
evamuktvā varaṃ devaḥ preṣayitvā'cyutaḥ svayam || 73 ||
[Analyze grammar]

gatvā tu puṃḍarīkākṣo brahmāṇaṃ prāha vai punaḥ |
tvayā sṛṣṭamidaṃ sarvaṃ trailokyaṃ sacarācaram || 74 ||
[Analyze grammar]

āvāṃ kāryasya karaṇe sahāyau ca tava prabho |
svayaṃ kṛtvā punarnāśaṃ kartuṃ deva na budhyase || 75 ||
[Analyze grammar]

kṛtaṃ jugupsitaṃ karma śaṃbhumetaṃ jighāṃsatā |
tvayā ca devadevasya sṛṣṭaḥ kopena vai pumān || 76 ||
[Analyze grammar]

śuddhyarthamasya pāpasya prāyaścittaṃ paraṃ kuru |
gṛhṇanvahnitrayaṃ deva agnihotramupāhara || 77 ||
[Analyze grammar]

puṇyatīrthe tathā deśe vane vāpi pitāmaha |
svapatnyā sahito yajñaṃ kuruṣvāsmatparigrahāt || 78 ||
[Analyze grammar]

sarve devāstathādityā rudrāścāpi jagatpate |
ādeśaṃ te kariṣyaṃti yatosmākaṃ bhavānprabhuḥ || 79 ||
[Analyze grammar]

ekohi gārhapatyognirdakṣiṇāgnirdvitīyakaḥ |
āhavanīyastṛtīyastu trikuṃḍeṣu prakalpaya || 80 ||
[Analyze grammar]

vartule tvarcayātmānammāmatho dhanurākṛtau |
catuḥkoṇe haraṃ devaṃ ṛgyajuḥsāmanāmabhiḥ || 81 ||
[Analyze grammar]

agnīnutpādya tapasā parāmṛddhimavāpya ca |
divyaṃ varṣasahasraṃ tu hutvāgnīnśamayiṣyasi || 82 ||
[Analyze grammar]

agnihotrātparaṃ nānyatpavitramiha paṭhyate |
sukṛtenāgnihotreṇa praśuddhyaṃti bhuvi dvijāḥ || 83 ||
[Analyze grammar]

paṃthāno devalokasya brāhmaṇairdaśitāstvamī |
ekogniḥ sarvadā dhāryo gṛhasthena dvijanmanā || 84 ||
[Analyze grammar]

vināgninā dvijeneha gārhasthyanna tu labhyate |
bhīṣma uvāca |
yo'sau kapālādutpanno naro nāma dhanurddharaḥ || 85 ||
[Analyze grammar]

kimeṣa mādhavājjāta utāho svena karmaṇā |
uta rudreṇa janito hyathavā buddhipūrvakam || 86 ||
[Analyze grammar]

brahmanhiraṇyagarbho'yamaṃḍajātaścaturmukhaḥ |
adbhutaṃ pañcamaṃ tasya vaktraṃ tatkathamutthitam || 87 ||
[Analyze grammar]

satve rajo na dṛśyeta na satvaṃ rajasi kvacit |
satvastho bhagavānbrahmā kathamudrekamādadhāt || 88 ||
[Analyze grammar]

mūḍhātmanā naro yena haṃtuṃ hi prahito haraṃ |
pulastya uvāca |
maheśvaraharī caito dvāveva satpathi sthitau || 89 ||
[Analyze grammar]

tayoraviditaṃ nāsti siddhāsiddhaṃ mahātmanoḥ |
brahmaṇaḥ paṃcamaṃ vaktramūrddhvamāsīnmahātmanaḥ || 90 ||
[Analyze grammar]

tato brahmābhavanmūḍho rajasā copabṛṃhitaḥ |
tato'yaṃ tejasā sṛṣṭimamanyata mayā kṛtā || 91 ||
[Analyze grammar]

matto'nyo nāsti vai devo yena sṛṣṭiḥ pravartitā |
saha devāḥ sagaṃdharvāḥ paśupakṣimṛgākulāḥ || 92 ||
[Analyze grammar]

evaṃ mūḍhaḥ sa paṃcāsyo viriṃcirabhavatpunaḥ |
prāgvaktraṃ mukhametasya ṛgvedasya pravartakam || 93 ||
[Analyze grammar]

dvitīyaṃ vadanaṃ tasya yajurvedapravartakam |
tṛtīyaṃ sāmavedasya atharvārthaṃ caturthakam || 94 ||
[Analyze grammar]

sāṃgopāṃgetihāsāṃśca sarahasyānsasaṃgrahān |
vedānadhīte vaktreṇa paṃcamenorddhvacakṣuṣā || 95 ||
[Analyze grammar]

tasyā'surasurāḥ sarve vaktrasyādbhutavarcasaḥ |
tejasā na prakāśaṃte dīpāḥ sūryodaye yathā || 96 ||
[Analyze grammar]

svapureṣvapi sodvegā hyavartaṃta vicetasaḥ |
na kaṃcidgaṇayeccānyaṃ tejasā kṣipate parān || 97 ||
[Analyze grammar]

nābhigaṃtu na ca draṣṭuṃ purastānnopasarpitum |
śekustrastāḥ surāssarve padmayoniṃ mahāprabhum || 98 ||
[Analyze grammar]

abhibhūtamivātmānaṃ manyamānā hatatviṣaḥ |
sarve te maṃtrayāmāsurdaivatā hitamātmanaḥ || 99 ||
[Analyze grammar]

gacchāmaḥ śaraṇaṃ śaṃbhuṃ nistejaso'sya tejasā |
devā ūcuḥ |
namastesarvasatveśa maheśvara namonamaḥ || 100 ||
[Analyze grammar]

jagadyone paraṃbrahma bhūtānāṃ tvaṃ sanātanaḥ |
pratiṣṭhā sarvajagatāṃ tvaṃ heturviṣṇunā saha || 101 ||
[Analyze grammar]

evaṃ saṃstūyamānosau devarṣipitṛdānavaiḥ |
aṃtarhita uvācedaṃ devāḥ prārthayatepsitam || 102 ||
[Analyze grammar]

devā ūcuḥ |
pratyakṣadarśanaṃ datvā dehi deva yathepsitam |
kṛtvā kāruṇyamasmākaṃ varaścāpi pradīyatām || 103 ||
[Analyze grammar]

yadasmākaṃ mahadvīryaṃ teja ojaḥ parākramaḥ |
tatsarvaṃ brahmaṇā grastaṃ paṃcamāsyasya tejasā || 104 ||
[Analyze grammar]

vineśuḥ sarvatejāṃsi tvatprasādātpunaḥ prabho |
jāyate tu yathāpūrvaṃ tathā kuru maheśvara || 105 ||
[Analyze grammar]

tataḥ prasannavadano devaiścāpi namaskṛtaḥ |
jagāma yatra brahmā'sau rajohaṃkāramūḍhadhīḥ || 106 ||
[Analyze grammar]

stuvaṃto devadeveśaṃ parivārya samāviśan |
brahmā tamāgataṃ rudraṃ na jajñe rajasāvṛtaḥ || 107 ||
[Analyze grammar]

sūryakoṭisahasrāṇāṃ tejasā raṃjayanjagat |
tadādṛśyata viśvātmā viśvasṛgviśvabhāvanaḥ || 108 ||
[Analyze grammar]

sapitāmahamāsīnaṃ sakalaṃ devamaṃḍalam |
abhigamya tato rudro brahmāṇaṃ parameṣṭhinam || 109 ||
[Analyze grammar]

ahotitejasā vaktramadhikaṃ deva rājate |
evamuktvāṭṭahāsaṃ tu mumoca śaśiśekharaḥ || 110 ||
[Analyze grammar]

vāmāṃguṣṭhanakhāgreṇa brahmaṇaḥ paṃcamaṃ śiraḥ |
cakarta kadalīgarbhaṃ naraḥ kararuhairiva || 111 ||
[Analyze grammar]

vicchinnaṃ tu śiraḥ paścādbhavahaste sthitaṃ tadā |
grahamaṃḍalamadhyastho dvitīya iva caṃdramāḥ || 112 ||
[Analyze grammar]

karotkṣiptakapālena nanarta ca maheśvaraḥ |
śikharasthena sūryeṇa kailāsa iva parvataḥ || 113 ||
[Analyze grammar]

chinne vaktre tato devā hṛṣṭāstaṃ vṛṣabhadhvajam |
tuṣṭuvurvividhaistotrairdevadevaṃ kapardinam || 114 ||
[Analyze grammar]

devā ūcuḥ |
namaḥ kapāline nityaṃ mahākālasya kāline |
aiśvaryajñānayuktāya sarvabhāgapradāyine || 115 ||
[Analyze grammar]

namo harṣavilāsāya sarvadevamayāya ca |
kalau saṃhārakartā tvaṃ mahākālaḥ smṛto hyasi || 116 ||
[Analyze grammar]

bhaktānāmārtināśastvaṃ duḥkhāṃtastena cocyase |
śaṃkaroṣyāśubhaktānāṃ tena tvaṃ śaṃkaraḥ smṛtaḥ || 117 ||
[Analyze grammar]

chinnaṃ brahmaśiro yasmāttvaṃ kapālaṃ bibharṣi ca |
tena deva kapālī tvaṃ stuto hyadya prasīda naḥ || 118 ||
[Analyze grammar]

evaṃ stutaḥ prasannātmā devānprasthāpya śaṃkaraḥ |
svāni dhiṣṇyāni bhagavāṃstatraivāsīnmudānvitaḥ || 119 ||
[Analyze grammar]

vijñāya brahmaṇo bhāvaṃ tato vīrasya janma ca |
śiro nīrasya vākyāttu lokānāṃ kopaśāṃtaye || 120 ||
[Analyze grammar]

śirasyaṃjalimādhāya tuṣṭāvātha praṇamya tam |
tejonidhi paraṃ brahma jñātumitthaṃ prajāpatim || 121 ||
[Analyze grammar]

niruktasūktarahasyairṛgyajuḥ sāmabhāṣitaiḥ |
rudra uvāca |
aprameya namastestu paramasya parātmane || 122 ||
[Analyze grammar]

adbhutānāṃ prasūtistvaṃ tejasāṃ nidhirakṣayaḥ |
vijayādviśvabhāvastvaṃ sṛṣṭikartā mahādyute || 123 ||
[Analyze grammar]

ūrddhvavaktra namastestu satvātmakadharātmaka |
jalaśāyinjalotpanna jalālaya namostu te || 124 ||
[Analyze grammar]

jalajotphullapatrākṣa jaya deva pitāmaha |
tvayā hyutpāditaḥ pūrvaṃ sṛṣṭyarthamahamīśvara || 125 ||
[Analyze grammar]

yajñāhutisadāhāra yajñāṃgeśa namo'stu te |
svarṇagarbha padmagarbha devagarbha prajāpate || 126 ||
[Analyze grammar]

tvaṃ yajñastvaṃ vaṣaṭkāraḥ svadhā tvaṃ padmasaṃbhava |
vacanena tu devānāṃ śiraśchinnaṃ mayā prabho || 127 ||
[Analyze grammar]

brahmahatyābhibhūtosmi māṃ tvaṃ pāhi jagatpate |
ityukto devadevena brahmā vacanamabravīt || 128 ||
[Analyze grammar]

brahmovāca |
sakhā nārāṇo devaḥ sa tvāṃ pūtaṃ kariṣyati |
kīrtanīyastvayā dhanyaḥ sa me pūjyaḥ svayaṃ vibhuḥ || 129 ||
[Analyze grammar]

anudhyāto'si vai nūnaṃ tena devena viṣṇunā |
yena te bhaktirutpannā stotuṃ māṃ matirutthitā || 130 ||
[Analyze grammar]

śiraśchedātkapālī tvaṃ somasiddhāṃtakārakaḥ |
koṭīḥ śataṃ ca viprāṇāmuddhartāsi mahādyute || 131 ||
[Analyze grammar]

brahmahatyāvrataṃ kuryā nānyatkiṃcana vidyate |
abhāṣyāḥ pāpinaḥ krūrā brahmaghnāḥ pāpakāriṇaḥ || 132 ||
[Analyze grammar]

vaitānikā vikarmasthā na te bhāṣyāḥ kathaṃcana |
taistu dṛṣṭaistathā kāryaṃ bhāskarasyāvalokanam || 133 ||
[Analyze grammar]

aṃgasparśe kṛte rudra sacailo jalamāviśet |
evaṃ śuddhimavāpnoti pūrvaṃ dṛṣṭāṃ manīṣibhiḥ || 134 ||
[Analyze grammar]

sa bhavānbrahmahantāsi śuddhyarthaṃ vratamācara |
cīrṇe vrate punarbhūyaḥ prāpsyasi tvaṃ varānbahūn || 135 ||
[Analyze grammar]

evamuktvā gato brahmā rudrastannābhijajñivān |
aciṃtayattadāviṣṇuṃ dhyānagatyā tataḥ svayaṃ || 136 ||
[Analyze grammar]

lakṣmīsahāyaṃ varadaṃ devadevaṃ sanātanam |
aṣṭāṃgapraṇipātena devadevastrilocanaḥ || 137 ||
[Analyze grammar]

tuṣṭāva praṇato bhūtvā śaṃkhacakragadādharam |
rudra uvāca |
paraṃ parāṇāmamṛtaṃ purāṇaṃ parātparaṃ viṣṇumanaṃtavīryaṃ || 138 ||
[Analyze grammar]

smarāmi nityaṃ puruṣaṃ vareṇyaṃ nārāyaṇaṃ niṣpratimaṃ purāṇam |
parātparaṃ pūrvajamugravegaṃ gaṃbhīragaṃbhīradhiyāṃ pradhānam || 139 ||
[Analyze grammar]

natosmi devaṃ harimīśitāraṃ parātparaṃ dhāmaparaṃ ca dhāma |
parāparaṃ tatparamaṃ ca dhāma parāpareśaṃ puruṣaṃ viśālam || 140 ||
[Analyze grammar]

nārāyaṇaṃ staumi viśuddhabhāvaṃ parāparaṃ sūkṣmamidaṃ sasarja |
sadāsthitatvātpuruṣapradhānaṃ śāṃtaṃ pradhānaṃ śaraṇaṃ mamāstu || 141 ||
[Analyze grammar]

nārāyaṇaṃ vītamalaṃ purāṇaṃ parātparaṃ viṣṇumapārapāram |
purātanaṃ nītimatāṃ pradhānaṃ dhṛtikṣamāśāṃtiparaṃ kṣitīśam || 142 ||
[Analyze grammar]

śubhaṃ sadā staumi mahānubhāvaṃ sahasramūrddhānamanekapādam |
anaṃtabāhuṃ śaśisūryanetraṃ kṣarākṣaraṃ kṣīrasamudranidram || 143 ||
[Analyze grammar]

nārāyaṇaṃ staumi paraṃ pareśaṃ parātparaṃ yattridaśairagamyam |
trisargasaṃsthaṃ trihutāśanetraṃ tritatvalakṣyaṃ trilayaṃ trinetram || 144 ||
[Analyze grammar]

namāmi nārāyaṇamaprameyaṃ kṛte sitaṃ dvāparataśca raktam |
kalau ca kṛṣṇaṃ tamatho namāmi sasarja yo vaktrata eva viprān || 145 ||
[Analyze grammar]

bhujāṃtarātkṣatramathoruyugmādviśaḥ padāgrācca tathaiva śūdrān |
namāmi taṃ viśvatanuṃ purāṇaṃ parātparaṃ pāragamaprameyam || 146 ||
[Analyze grammar]

sūkṣmamūrttiṃ mahāmūrttiṃ vidyāmūrttimamūrtikam |
kavacaṃ sarvadevānāṃ namasye vārijekṣaṇam || 147 ||
[Analyze grammar]

sahasraśīrṣaṃ deveśaṃ sahasrākṣaṃ mahābhujam |
jagatsaṃvyāpya tiṣṭhaṃtaṃ namasye parameśvaram || 148 ||
[Analyze grammar]

śaraṇyaṃ śaraṇaṃ devaṃ viṣṇuṃ jiṣṇuṃ sanātanam |
nīlameghapratīkāśaṃ namasye śārṅgapāṇinam || 149 ||
[Analyze grammar]

śuddhaṃ sarvagataṃ nityaṃ vyomarūpaṃ sanātanam |
bhāvābhāvavinirmuktaṃ namasye sarvagaṃ harim || 150 ||
[Analyze grammar]

na cātra kiṃcitpaśyāmi vyatiriktaṃ tavācyuta |
tvanmayaṃ ca prapaśyāmi sarvametaccarācaram || 151 ||
[Analyze grammar]

evaṃ tu vadatastasya rudrasya parameṣṭhinaḥ |
itīritestena sanātana svayaṃ parātparastasya babhūva darśane || 152 ||
[Analyze grammar]

rathāṃgapāṇirgaruḍāsano giriṃ vidīpayanbhāskaravatsamutthitaḥ |
varaṃ vṛṇīṣveti sanātanobravīdvarastavāhaṃ varadaḥ samāgataḥ || 153 ||
[Analyze grammar]

itīrite rudravaro jagāda mamātiśuddhirbhavitā sureśa |
na cāsya pāpasya haraṃ hi cānyatsaṃdṛśyategryaṃ ca ṛte bhavaṃ tam || 154 ||
[Analyze grammar]

brahmahatyābhibhūtasya tanurme kṛṣṇatāṃ gatā |
śavagaṃdhaśca me gātre lohasyābharaṇāni me || 155 ||
[Analyze grammar]

kathaṃ me na bhavedevametadrūpaṃ janārdanam |
kiṃ karomi mahādeva yena me pūrvikā tanūḥ || 156 ||
[Analyze grammar]

tvatprasādena bhavitā tanme kathaya cācyuta |
viṣṇuruvāca |
brahmavadhyā parā cogrā sarvakaṣṭapradā parā || 157 ||
[Analyze grammar]

manasāpi na kurvīta pāpasyāsya tu bhāvanām |
bhavatā devavākyena niṣṭhā caiṣā nibodhitā || 158 ||
[Analyze grammar]

idānīṃ tvaṃ mahābāho brahmaṇoktaṃ samācara |
bhasmasarvāṇi gātrāṇi trikālaṃ gharṣayestanau || 159 ||
[Analyze grammar]

śikhāyāṃ karṇayoścaiva kare cāsthīni dhāraya |
evaṃ ca kurvato rudra kaṣṭaṃ naiva bhaviṣyati || 160 ||
[Analyze grammar]

saṃdiśyaivaṃ sa bhagavāṃstatoṃ'tarddhānamīśvaraḥ |
lakṣmīsahāyo gatavānrudrastaṃ nābhijajñivān || 161 ||
[Analyze grammar]

kapālapāṇirdeveśaḥ paryaṭanvasudhāmimām |
himavaṃtaṃ samainākaṃ meruṇā ca sahaiva tu || 162 ||
[Analyze grammar]

kailāsaṃ sakalaṃ viṃdhyaṃ nīlaṃ caiva mahāgirim |
kāṃcīṃ kāśīṃ tāmraliptāṃ magadhāmāvilāṃ tathā || 163 ||
[Analyze grammar]

vatsagulmaṃ ca gokarṇaṃ tathā caivottarānkurūn |
bhadrāśvaṃ ketumālaṃ ca varṣaṃ hairaṇyakaṃ tathā || 164 ||
[Analyze grammar]

kāmarūpaṃ prabhāsaṃ ca maheṃdraṃ caiva parvatam |
brahmahatyābhibhūtosau bhramaṃstrāṇaṃ na viṃdati || 165 ||
[Analyze grammar]

trapānvitaḥ kapālaṃ tu paśyanhastagataṃ sadā |
karau vidhunvanbahuśo vikṣiptaśca muhurmuhuḥ || 166 ||
[Analyze grammar]

yadāsya dhunvato hastau kapālaṃ patate na tu |
tadāsya buddhirutpannā vrataṃ caitatkaromyaham || 167 ||
[Analyze grammar]

madīyenaiva mārgeṇa dvijā yāsyaṃti sarvataḥ |
dhyātvaivaṃ suciraṃ devo vasudhāṃ vicacāra ha || 168 ||
[Analyze grammar]

puṣkaraṃ tu samāsādya praviṣṭo'raṇyamuttamam |
nānādrumalatākīrṇaṃ nānāmṛgaravākulam || 169 ||
[Analyze grammar]

drumapuṣpabharāmoda vāsitaṃ yatsuvāyunā |
buddhipūrvamiva nyastaiḥ puṣpairbhūṣitabhūtalam || 170 ||
[Analyze grammar]

nānāgadhaṃrasairanyaiḥ pakvāpakvaiḥ phalaistathā |
viveśa taruvṛṃdena puṣpāmodābhinaṃditaḥ || 171 ||
[Analyze grammar]

atrārādhayato bhaktyā brahmā dāsyati me varam |
brahmaprasādātsaṃprāptaṃ pauṣkaraṃ jñānamīpsitam || 172 ||
[Analyze grammar]

pāpaghnaṃ duṣṭaśamanaṃ puṣṭiśrībalavarddhanam |
evaṃ vai dhyāyatastasya rudrasyāmitatejasaḥ || 173 ||
[Analyze grammar]

ājagāma tato brahmā bhaktiprīto'tha kaṃjajaḥ |
uvāca praṇataṃ rudramutthāpya ca punarguruḥ || 174 ||
[Analyze grammar]

divyavratopacāreṇa sohamārādhitastvayā |
bhavatā śraddhayātyarthaṃ mamadarśanakāṃkṣayā || 175 ||
[Analyze grammar]

vratasthā māṃ hi paśyaṃti manuṣyā devatāstathā |
tadicchayā prayacchāmi varaṃ yatpravaraṃ varam || 176 ||
[Analyze grammar]

sarvakāmaprasiddhyarthaṃ vrataṃ yasmānniṣevitam |
manovākkāyabhāvaiśca saṃtuṣṭenāṃtarātmanā || 177 ||
[Analyze grammar]

kaṃ dadāmi ca vai kāmaṃ vada bhoste yathepsitam |
rudra uvāca |
eṣa evādya bhagavansuparyāpto mahā varaḥ || 178 ||
[Analyze grammar]

yaddṛṣṭosi jagadvaṃdya jagatkartarnamostute |
mahatā yajñasādhyena bahukālārjitena ca || 179 ||
[Analyze grammar]

prāṇavyayakareṇa tvaṃ tapasā deva dṛśyate |
idaṃ kapālaṃ deveśa na karātpatitaṃ vibho || 180 ||
[Analyze grammar]

trapākarā ṛṣīṇāṃ ca caryaiṣā kutsitā vibho |
tvatprasādādvrataṃ cedaṃ kṛtaṃ kāpālikaṃ tu yat || 181 ||
[Analyze grammar]

siddhametatprapannasya mahāvratamihocyatām |
puṇyapradeśe yasmiṃstu kṣipāmīdaṃ vadasva me || 182 ||
[Analyze grammar]

pūto bhavāmi yenāhaṃ munīnāṃ bhāvitātmanām |
brahmovāca |
avimuktaṃ bhagavataḥ sthānamasti purātanam || 183 ||
[Analyze grammar]

kapālamocanaṃ tīrthaṃ tava tatra bhaviṣyati |
ahaṃ ca tvaṃ sthitastatra viṣṇuścāpi bhaviṣyati || 184 ||
[Analyze grammar]

darśane bhavatastatra mahāpātakinopi ye |
tepi bhogānsamaśnaṃti viśuddhā bhavane mama || 185 ||
[Analyze grammar]

varaṇāpi asīcāpi dve nadyau suravallabhe |
aṃtarāle tayoḥ kṣetre vadhyā na viśati kvacit || 186 ||
[Analyze grammar]

tīrthānāṃ pravaraṃ tīrthaṃ kṣetrāṇāṃ pravaraṃ tava |
ādehapatanādye tu kṣetraṃ sevaṃti mānavāḥ || 187 ||
[Analyze grammar]

te mṛtā haṃsayānena divaṃ yāṃtyakutobhayāḥ |
paṃcakrośapramāṇena kṣetraṃ dattaṃ mayā tava || 188 ||
[Analyze grammar]

kṣetramadhyādyadā gaṃgā gamiṣyati saritpatim |
tadā sā mahatī puṇyā purī rudra bhaviṣyati || 189 ||
[Analyze grammar]

puṇyā codaṅmukhī gaṃgā prācī cāpi sarasvatī |
udaṅmukhī yojane dve gacchate jāhnavī nadī || 190 ||
[Analyze grammar]

tatra vai vibudhāḥ sarve mayā saha savāsavāḥ |
āgatā vāsameṣyaṃti kapālaṃ tatra mocaya || 191 ||
[Analyze grammar]

tasmiṃstīrthe tu ye gatvā piṇḍadānena vai pitṝn |
śrāddhaistu prīṇayiṣyaṃti teṣāṃ loko'kṣayo divi || 192 ||
[Analyze grammar]

vārāṇasyāṃ mahātīrthe naraḥ snāto vimucyate |
saptajanmakṛtātpāpādgamanādeva mucyate || 193 ||
[Analyze grammar]

tattīrthaṃ sarvatīrthānāmuttamaṃ parikīrtitam |
tyajaṃti tatra ye prāṇānprāṇinaḥ praṇatāstava || 194 ||
[Analyze grammar]

rudratvaṃ te samāsādya modaṃte bhavatā saha |
tatrāpi hi tu yaddattaṃ dānaṃ rudra yatātmanā || 195 ||
[Analyze grammar]

syānmahacca phalaṃ tasya bhavitā bhāvitātmanaḥ |
svāṃgasphuṭita saṃskāraṃ tatra kurvaṃti ye narāḥ || 196 ||
[Analyze grammar]

te rudralokamāsādya modaṃte sukhinaḥ sadā |
tatra pūjā japo homaḥ kṛto bhavati dehināṃ || 197 ||
[Analyze grammar]

anaṃtaphaladaḥ svargo rudrabhaktiyutātmanaḥ |
tatra dīpapradāne tu jñānacakṣurbhavennaraḥ || 198 ||
[Analyze grammar]

avyaṃgaṃ taruṇaṃ saumyaṃ rūpavaṃtaṃ tu gosutam |
yoṅkayitvā mocayati sa yāti paramaṃ padam || 199 ||
[Analyze grammar]

pitṛbhiḥ sahito mokṣaṃ gacchate nātra saṃśayaḥ |
atha kiṃ bahunoktena yattatra kriyate naraiḥ || 200 ||
[Analyze grammar]

karmadharmaṃ samuddiśya tadanaṃtaphalaṃ bhavet |
svargāpavargayorhetustaddhi tīrthammataṃ bhuvi || 201 ||
[Analyze grammar]

snānājjapāttathā homādanaṃtaphalasādhanam |
gatvā vārāṇasītīrthaṃ bhaktyā rudraparāyaṇāḥ || 202 ||
[Analyze grammar]

ye tatra paṃcatāṃ prāptā bhaktāste nātra saṃśayaḥ |
vasavaḥ pitaro jñeyā rudrāścaiva pitāmahāḥ || 203 ||
[Analyze grammar]

prapitāmahāstathādityā ityeṣā vaidikī śrutiḥ |
trividhaḥ piṃḍadānāya vidhirukto mayānagha || 204 ||
[Analyze grammar]

mānuṣaiḥ piṃḍādānaṃ tu kāryamatrāgataissadā |
piṃḍadānaṃ ca tatraiva svaputraiḥ kāryamādarāt || 205 ||
[Analyze grammar]

suputrāste pitṝṇāṃ tu bhavaṃti sukhadāyakāḥ |
proktaṃ tīrthaṃ mayā tubhyaṃ darśanādapi muktidam || 206 ||
[Analyze grammar]

snātvā tu salile tatra mucyate janmabaṃdhanāt |
vimukto brahmahatyāyāstatra rudra yathāsukham || 207 ||
[Analyze grammar]

avimukte mayā datte tiṣṭha tvaṃ bhāryayā saha |
rudra uvāca |
pṛthivyāṃ yāni tīrthāni teṣvahaṃ viṣṇunā saha || 208 ||
[Analyze grammar]

tiṣṭhāmi bhavatoktena vara eṣa vṛto mayā |
ahaṃ devo mahādeva ārādhyo bhavatā sadā || 209 ||
[Analyze grammar]

varaṃ dāsyāmi te cāhaṃ saṃtuṣṭenāṃtarātmanā |
viṣṇoścāhaṃ pradāsyāmi varāṃśca manasīpsitān || 210 ||
[Analyze grammar]

surāṇāṃ caiva sarveṣāṃ munīnāṃ bhavitātmanām |
ahaṃ dātā ahaṃ yācyo nānyo bhāvyaḥ kathaṃcana || 211 ||
[Analyze grammar]

brahmovāca |
evaṃ kariṣyehaṃ rudra yatvayoktaṃ vacaḥ śubham |
nārāyaṇaśca te vākyaṃ kartā sarvaṃ na saṃśayaḥ || 212 ||
[Analyze grammar]

visṛjyaivaṃ tadā rudraṃ brahmā cāṃtaradhīyata |
vārāṇasyāṃ mahādevo gatvā tīrthaṃ nyaveśayat || 213 ||
[Analyze grammar]

iti śrīpādmapurāṇe prathame sṛṣṭikhaṃḍe rudrasya brahmavadhyānāśaścaturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 14

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: